Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
cāturāśramyadharmāśca jātidharmāśca pāṇḍava / (1.2) Par.?
lokapālottarāścaiva kṣātre dharme vyavasthitāḥ // (1.3) Par.?
sarvāṇyetāni dharmāṇi kṣātre bharatasattama / (2.1) Par.?
nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ // (2.2) Par.?
apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām / (3.1) Par.?
prarūpayanti tadbhāvam āgamair eva śāśvatam // (3.2) Par.?
apare vacanaiḥ puṇyair vādino lokaniścayam / (4.1) Par.?
aniścayajñā dharmāṇām adṛṣṭānte pare ratāḥ // (4.2) Par.?
pratyakṣasukhabhūyiṣṭham ātmasākṣikam achalam / (5.1) Par.?
sarvalokahitaṃ dharmaṃ kṣatriyeṣu pratiṣṭhitam // (5.2) Par.?
dharmāśramavyavasināṃ brāhmaṇānāṃ yudhiṣṭhira / (6.1) Par.?
yathā trayāṇāṃ varṇānāṃ saṃkhyātopaśrutiḥ purā / (6.2) Par.?
rājadharmeṣvanupamā lokyā sucaritair iha // (6.3) Par.?
udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam / (7.1) Par.?
sarvabhūteśvaraṃ devaṃ prabhuṃ nārāyaṇaṃ purā / (7.2) Par.?
jagmuḥ subahavaḥ śūrā rājāno daṇḍanītaye // (7.3) Par.?
ekaikam ātmanaḥ karma tulayitvāśrame purā / (8.1) Par.?
rājānaḥ paryupātiṣṭhan dṛṣṭāntavacane sthitāḥ // (8.2) Par.?
sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca / (9.1) Par.?
sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ // (9.2) Par.?
atra te vartayiṣyāmi dharmam arthaviniścayam / (10.1) Par.?
nirmaryāde vartamāne dānavaikāyane kṛte / (10.2) Par.?
babhūva rājā rājendra māndhātā nāma vīryavān // (10.3) Par.?
purā vasumatīpālo yajñaṃ cakre didṛkṣayā / (11.1) Par.?
anādimadhyanidhanaṃ devaṃ nārāyaṇaṃ prati // (11.2) Par.?
sa rājā rājaśārdūla māndhātā parameṣṭhinaḥ / (12.1) Par.?
jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ // (12.2) Par.?
darśayāmāsa taṃ viṣṇū rūpam āsthāya vāsavam / (13.1) Par.?
sa pārthivair vṛtaḥ sadbhir arcayāmāsa taṃ prabhum // (13.2) Par.?
tasya pārthivasaṃghasya tasya caiva mahātmanaḥ / (14.1) Par.?
saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute // (14.2) Par.?
indra uvāca / (15.1) Par.?
kim iṣyate dharmabhṛtāṃ variṣṭha yad draṣṭukāmo 'si tam aprameyam / (15.2) Par.?
anantamāyāmitasattvavīryaṃ nārāyaṇaṃ hyādidevaṃ purāṇam // (15.3) Par.?
nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt / (16.1) Par.?
ye 'nye kāmāstava rājan hṛdisthā dāsyāmi tāṃstvaṃ hi martyeṣu rājā // (16.2) Par.?
satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām / (17.1) Par.?
buddhyā bhaktyā cottamaśraddhayā ca tataste 'haṃ dadmi varaṃ yatheṣṭam // (17.2) Par.?
māndhātovāca / (18.1) Par.?
asaṃśayaṃ bhagavann ādidevaṃ drakṣyāmyahaṃ śirasāhaṃ prasādya / (18.2) Par.?
tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam // (18.3) Par.?
kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca / (19.1) Par.?
dharmo yo 'sāvādidevāt pravṛtto lokajyeṣṭhastaṃ na jānāmi kartum // (19.2) Par.?
indra uvāca / (20.1) Par.?
asainiko 'dharmaparaścarethāḥ parāṃ gatiṃ lapsyase cāpramattaḥ / (20.2) Par.?
kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ // (20.3) Par.?
śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ / (21.1) Par.?
asmin dharme sarvadharmāḥ praviṣṭās tasmād dharmaṃ śreṣṭham imaṃ vadanti // (21.2) Par.?
karmaṇā vai purā devā ṛṣayaścāmitaujasaḥ / (22.1) Par.?
trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā // (22.2) Par.?
yadi hyasau bhagavānnāhaniṣyad ripūn sarvān vasumān aprameyaḥ / (23.1) Par.?
na brāhmaṇā na ca lokādikartā na saddharmā nādidharmā bhaveyuḥ // (23.2) Par.?
imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ / (24.1) Par.?
cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt // (24.2) Par.?
dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ / (25.1) Par.?
yuge yuge hyādidharmāḥ pravṛttā lokajyeṣṭhaṃ kṣatradharmaṃ vadanti // (25.2) Par.?
ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca / (26.1) Par.?
viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām // (26.2) Par.?
nirmaryādāḥ kāmamanyupravṛttā bhītā rājño nādhigacchanti pāpam / (27.1) Par.?
śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti // (27.2) Par.?
putravat paripālyāni liṅgadharmeṇa pārthivaiḥ / (28.1) Par.?
loke bhūtāni sarvāṇi vicaranti na saṃśayaḥ // (28.2) Par.?
sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam / (29.1) Par.?
śaśvad akṣaraparyantam akṣaraṃ sarvatomukham // (29.2) Par.?
Duration=0.10546898841858 secs.