Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6060
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indra uvāca / (1.1) Par.?
evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ / (1.2) Par.?
pālyo yuṣmābhir lokasiṃhair udārair viparyaye syād abhāvaḥ prajānām // (1.3) Par.?
bhuvaḥ saṃskāraṃ rājasaṃskārayogam abhaikṣacaryāṃ pālanaṃ ca prajānām / (2.1) Par.?
vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam // (2.2) Par.?
tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta / (3.1) Par.?
nityaṃ tyaktaṃ rājadharmeṣu sarvaṃ pratyakṣaṃ te bhūmipālāḥ sadaite // (3.2) Par.?
bahuśrutyā guruśuśrūṣayā vā parasya vā saṃhananād vadanti / (4.1) Par.?
nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ // (4.2) Par.?
sāmānyārthe vyavahāre pravṛtte priyāpriye varjayann eva yatnāt / (5.1) Par.?
cāturvarṇyasthāpanāt pālanācca taistair yogair niyamair aurasaiśca // (5.2) Par.?
sarvodyogair āśramaṃ dharmam āhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam / (6.1) Par.?
svaṃ svaṃ dharmaṃ ye na caranti varṇās tāṃstān dharmān ayathāvad vadanti // (6.2) Par.?
nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān / (7.1) Par.?
yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ // (7.2) Par.?
traividyānāṃ yā gatir brāhmaṇānāṃ yaścaivokto 'thāśramo brāhmaṇānām / (8.1) Par.?
etat karma brāhmaṇasyāhur agryam anyat kurvañ śūdravacchastravadhyaḥ // (8.2) Par.?
cāturāśramyadharmāśca vedadharmāśca pārthiva / (9.1) Par.?
brāhmaṇenānugantavyā nānyo vidyāt kathaṃcana // (9.2) Par.?
anyathā vartamānasya na sā vṛttiḥ prakalpyate / (10.1) Par.?
karmaṇā vyajyate dharmo yathaiva śvā tathaiva saḥ // (10.2) Par.?
yo vikarmasthito vipro na sa sanmānam arhati / (11.1) Par.?
karmasvanupayuñjānam aviśvāsyaṃ hi taṃ viduḥ // (11.2) Par.?
ete dharmāḥ sarvavarṇāśca vīrair utkraṣṭavyāḥ kṣatriyair eṣa dharmaḥ / (12.1) Par.?
tasmājjyeṣṭhā rājadharmā na cānye vīryajyeṣṭhā vīradharmā matā me // (12.2) Par.?
māndhātovāca / (13.1) Par.?
yavanāḥ kirātā gāndhārāścīnāḥ śabarabarbarāḥ / (13.2) Par.?
śakāstuṣārāḥ kahvāśca pahlavāścāndhramadrakāḥ // (13.3) Par.?
oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāśca sarvaśaḥ / (14.1) Par.?
brahmakṣatraprasūtāśca vaiśyāḥ śūdrāśca mānavāḥ // (14.2) Par.?
kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ / (15.1) Par.?
madvidhaiśca kathaṃ sthāpyāḥ sarve te dasyujīvinaḥ // (15.2) Par.?
etad icchāmyahaṃ śrotuṃ bhagavaṃstad bravīhi me / (16.1) Par.?
tvaṃ bandhubhūto hyasmākaṃ kṣatriyāṇāṃ sureśvara // (16.2) Par.?
indra uvāca / (17.1) Par.?
mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ / (17.2) Par.?
ācāryaguruśuśrūṣā tathaivāśramavāsinām // (17.3) Par.?
bhūmipālānāṃ ca śuśrūṣā kartavyā sarvadasyubhiḥ / (18.1) Par.?
vedadharmakriyāścaiva teṣāṃ dharmo vidhīyate // (18.2) Par.?
pitṛyajñāstathā kūpāḥ prapāśca śayanāni ca / (19.1) Par.?
dānāni ca yathākālaṃ dvijeṣu dadyur eva te // (19.2) Par.?
ahiṃsā satyam akrodho vṛttidāyānupālanam / (20.1) Par.?
bharaṇaṃ putradārāṇāṃ śaucam adroha eva ca // (20.2) Par.?
dakṣiṇā sarvayajñānāṃ dātavyā bhūtim icchatā / (21.1) Par.?
pākayajñā mahārhāśca kartavyāḥ sarvadasyubhiḥ // (21.2) Par.?
etānyevaṃprakārāṇi vihitāni purānagha / (22.1) Par.?
sarvalokasya karmāṇi kartavyānīha pārthiva // (22.2) Par.?
māndhātovāca / (23.1) Par.?
dṛśyante mānavā loke sarvavarṇeṣu dasyavaḥ / (23.2) Par.?
liṅgāntare vartamānā āśrameṣu caturṣvapi // (23.3) Par.?
indra uvāca / (24.1) Par.?
vinaṣṭāyāṃ daṇḍanītau rājadharme nirākṛte / (24.2) Par.?
sampramuhyanti bhūtāni rājadaurātmyato nṛpa // (24.3) Par.?
asaṃkhyātā bhaviṣyanti bhikṣavo liṅginastathā / (25.1) Par.?
āśramāṇāṃ vikalpāśca nivṛtte 'smin kṛte yuge // (25.2) Par.?
aśṛṇvānāḥ purāṇānāṃ dharmāṇāṃ pravarā gatīḥ / (26.1) Par.?
utpathaṃ pratipatsyante kāmamanyusamīritāḥ // (26.2) Par.?
yadā nivartyate pāpo daṇḍanītyā mahātmabhiḥ / (27.1) Par.?
tadā dharmo na calate sadbhūtaḥ śāśvataḥ paraḥ // (27.2) Par.?
paralokaguruṃ caiva rājānaṃ yo 'vamanyate / (28.1) Par.?
na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit // (28.2) Par.?
mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam / (29.1) Par.?
devāśca bahu manyante dharmakāmaṃ nareśvaram // (29.2) Par.?
prajāpatir hi bhagavān yaḥ sarvam asṛjajjagat / (30.1) Par.?
sa pravṛttinivṛttyarthaṃ dharmāṇāṃ kṣatram icchati // (30.2) Par.?
pravṛttasya hi dharmasya buddhyā yaḥ smarate gatim / (31.1) Par.?
sa me mānyaśca pūjyaśca tatra kṣatraṃ pratiṣṭhitam // (31.2) Par.?
bhīṣma uvāca / (32.1) Par.?
evam uktvā sa bhagavānmarudgaṇavṛtaḥ prabhuḥ / (32.2) Par.?
jagāma bhavanaṃ viṣṇur akṣaraṃ paramaṃ padam // (32.3) Par.?
evaṃ pravartite dharme purā sucarite 'nagha / (33.1) Par.?
kaḥ kṣatram avamanyeta cetanāvān bahuśrutaḥ // (33.2) Par.?
anyāyena pravṛttāni nivṛttāni tathaiva ca / (34.1) Par.?
antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ // (34.2) Par.?
ādau pravartite cakre tathaivādiparāyaṇe / (35.1) Par.?
vartasva puruṣavyāghra saṃvijānāmi te 'nagha // (35.2) Par.?
Duration=0.11023998260498 secs.