Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śrutā me kathitāḥ pūrvaiścatvāro mānavāśramāḥ / (1.2) Par.?
vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
viditāḥ sarva eveha dharmāstava yudhiṣṭhira / (2.2) Par.?
yathā mama mahābāho viditāḥ sādhusaṃmatāḥ // (2.3) Par.?
yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira / (3.1) Par.?
dharmaṃ dharmabhṛtāṃ śreṣṭha tannibodha narādhipa // (3.2) Par.?
sarvāṇyetāni kaunteya vidyante manujarṣabha / (4.1) Par.?
sādhvācārapravṛttānāṃ cāturāśramyakarmaṇām // (4.2) Par.?
akāmadveṣayuktasya daṇḍanītyā yudhiṣṭhira / (5.1) Par.?
samekṣiṇaśca bhūteṣu bhaikṣāśramapadaṃ bhavet // (5.2) Par.?
vettyādānavisargaṃ yo nigrahānugrahau tathā / (6.1) Par.?
yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet // (6.2) Par.?
jñātisaṃbandhimitrāṇi vyāpannāni yudhiṣṭhira / (7.1) Par.?
samabhyuddharamāṇasya dīkṣāśramapadaṃ bhavet // (7.2) Par.?
āhnikaṃ bhūtayajñāṃśca pitṛyajñāṃśca mānuṣān / (8.1) Par.?
kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet // (8.2) Par.?
pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt / (9.1) Par.?
dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet // (9.2) Par.?
vedādhyayananityatvaṃ kṣamāthācāryapūjanam / (10.1) Par.?
tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet // (10.2) Par.?
ajihmam aśaṭhaṃ mārgaṃ sevamānasya bhārata / (11.1) Par.?
sarvadā sarvabhūteṣu brahmāśramapadaṃ bhavet // (11.2) Par.?
vānaprastheṣu vipreṣu traividyeṣu ca bhārata / (12.1) Par.?
prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet // (12.2) Par.?
sarvabhūteṣvanukrośaṃ kurvatastasya bhārata / (13.1) Par.?
ānṛśaṃsyapravṛttasya sarvāvasthaṃ padaṃ bhavet // (13.2) Par.?
bālavṛddheṣu kauravya sarvāvasthaṃ yudhiṣṭhira / (14.1) Par.?
anukrośaṃ vidadhataḥ sarvāvasthaṃ padaṃ bhavet // (14.2) Par.?
balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha / (15.1) Par.?
śaraṇāgateṣu kauravya kurvan gārhasthyam āvaset // (15.2) Par.?
carācarāṇāṃ bhūtānāṃ rakṣām api ca sarvaśaḥ / (16.1) Par.?
yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset // (16.2) Par.?
jyeṣṭhānujyeṣṭhapatnīnāṃ bhrātṝṇāṃ putranaptṛṇām / (17.1) Par.?
nigrahānugrahau pārtha gārhasthyam iti tat tapaḥ // (17.2) Par.?
sādhūnām arcanīyānāṃ prajāsu viditātmanām / (18.1) Par.?
pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet // (18.2) Par.?
āśramasthāni sarvāṇi yastu veśmani bhārata / (19.1) Par.?
ādadīteha bhojyena tad gārhasthyaṃ yudhiṣṭhira // (19.2) Par.?
yaḥ sthitaḥ puruṣo dharme dhātrā sṛṣṭe yathārthavat / (20.1) Par.?
āśramāṇāṃ sa sarveṣāṃ phalaṃ prāpnotyanuttamam // (20.2) Par.?
yasminna naśyanti guṇāḥ kaunteya puruṣe sadā / (21.1) Par.?
āśramasthaṃ tam apyāhur naraśreṣṭhaṃ yudhiṣṭhira // (21.2) Par.?
sthānamānaṃ vayomānaṃ kulamānaṃ tathaiva ca / (22.1) Par.?
kurvan vasati sarveṣu hyāśrameṣu yudhiṣṭhira // (22.2) Par.?
deśadharmāṃśca kaunteya kuladharmāṃstathaiva ca / (23.1) Par.?
pālayan puruṣavyāghra rājā sarvāśramī bhavet // (23.2) Par.?
kāle vibhūtiṃ bhūtānām upahārāṃstathaiva ca / (24.1) Par.?
arhayan puruṣavyāghra sādhūnām āśrame vaset // (24.2) Par.?
daśadharmagataścāpi yo dharmaṃ pratyavekṣate / (25.1) Par.?
sarvalokasya kaunteya rājā bhavati so ''śramī // (25.2) Par.?
ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ / (26.1) Par.?
pālitā yasya viṣaye pādo 'ṃśastasya bhūpateḥ // (26.2) Par.?
dharmārāmān dharmaparān ye na rakṣanti mānavān / (27.1) Par.?
pārthivāḥ puruṣavyāghra teṣāṃ pāpaṃ haranti te // (27.2) Par.?
ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira / (28.1) Par.?
te caivāṃśaharāḥ sarve dharme parakṛte 'nagha // (28.2) Par.?
sarvāśramapade hyāhur gārhasthyaṃ dīptanirṇayam / (29.1) Par.?
pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe // (29.2) Par.?
ātmopamastu bhūteṣu yo vai bhavati mānavaḥ / (30.1) Par.?
nyastadaṇḍo jitakrodhaḥ sa pretya labhate sukham // (30.2) Par.?
dharmotthitā sattvavīryā dharmasetuvaṭākarā / (31.1) Par.?
tyāgavātādhvagā śīghrā naustvā saṃtārayiṣyati // (31.2) Par.?
yadā nivṛttaḥ sarvasmāt kāmo yo 'sya hṛdi sthitaḥ / (32.1) Par.?
tadā bhavati sattvasthastato brahma samaśnute // (32.2) Par.?
suprasannastu bhāvena yogena ca narādhipa / (33.1) Par.?
dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ // (33.2) Par.?
vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām / (34.1) Par.?
pālane yatnam ātiṣṭha sarvalokasya cānagha // (34.2) Par.?
vane carati yo dharmam āśrameṣu ca bhārata / (35.1) Par.?
rakṣayā tacchataguṇaṃ dharmaṃ prāpnoti pārthivaḥ // (35.2) Par.?
eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ / (36.1) Par.?
anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam // (36.2) Par.?
cāturāśramyam ekāgraḥ cāturvarṇyaṃ ca pāṇḍava / (37.1) Par.?
dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ // (37.2) Par.?
Duration=0.39981889724731 secs.