Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kim āhur daivataṃ viprā rājānaṃ bharatarṣabha / (1.2) Par.?
manuṣyāṇām adhipatiṃ tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
bṛhaspatiṃ vasumanā yathā papraccha bhārata // (2.3) Par.?
rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ / (3.1) Par.?
maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim // (3.2) Par.?
sarvaṃ vainayikaṃ kṛtvā vinayajño bṛhaspateḥ / (4.1) Par.?
dakṣiṇānantaro bhūtvā praṇamya vidhipūrvakam // (4.2) Par.?
vidhiṃ papraccha rājyasya sarvabhūtahite rataḥ / (5.1) Par.?
prajānāṃ hitam anvicchan dharmamūlaṃ viśāṃ pate // (5.2) Par.?
kena bhūtāni vardhante kṣayaṃ gacchanti kena ca / (6.1) Par.?
kam arcanto mahāprājña sukham atyantam āpnuyuḥ // (6.2) Par.?
iti pṛṣṭo mahārājñā kausalyenāmitaujasā / (7.1) Par.?
rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ // (7.2) Par.?
rājamūlo mahārāja dharmo lokasya lakṣyate / (8.1) Par.?
prajā rājabhayād eva na khādanti parasparam // (8.2) Par.?
rājā hyevākhilaṃ lokaṃ samudīrṇaṃ samutsukam / (9.1) Par.?
prasādayati dharmeṇa prasādya ca virājate // (9.2) Par.?
yathā hyanudaye rājan bhūtāni śaśisūryayoḥ / (10.1) Par.?
andhe tamasi majjeyur apaśyantaḥ parasparam // (10.2) Par.?
yathā hyanudake matsyā nirākrande vihaṃgamāḥ / (11.1) Par.?
vihareyur yathākāmam abhisṛtya punaḥ punaḥ // (11.2) Par.?
vimathyātikrameraṃśca viṣahyāpi parasparam / (12.1) Par.?
abhāvam acireṇaiva gaccheyur nātra saṃśayaḥ // (12.2) Par.?
evam eva vinā rājñā vinaśyeyur imāḥ prajāḥ / (13.1) Par.?
andhe tamasi majjeyur agopāḥ paśavo yathā // (13.2) Par.?
hareyur balavanto hi durbalānāṃ parigrahān / (14.1) Par.?
hanyur vyāyacchamānāṃśca yadi rājā na pālayet // (14.2) Par.?
yānaṃ vastram alaṃkārān ratnāni vividhāni ca / (15.1) Par.?
hareyuḥ sahasā pāpā yadi rājā na pālayet // (15.2) Par.?
mamedam iti loke 'sminna bhavet saṃparigrahaḥ / (16.1) Par.?
viśvalopaḥ pravarteta yadi rājā na pālayet // (16.2) Par.?
mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum / (17.1) Par.?
kliśnīyur api hiṃsyur vā yadi rājā na pālayet // (17.2) Par.?
pated bahuvidhaṃ śastraṃ bahudhā dharmacāriṣu / (18.1) Par.?
adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet // (18.2) Par.?
vadhabandhaparikleśo nityam arthavatāṃ bhavet / (19.1) Par.?
mamatvaṃ ca na vindeyur yadi rājā na pālayet // (19.2) Par.?
antaścākāśam eva syāl loko 'yaṃ dasyusādbhavet / (20.1) Par.?
patecca narakaṃ ghoraṃ yadi rājā na pālayet // (20.2) Par.?
na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ / (21.1) Par.?
majjed dharmastrayī na syād yadi rājā na pālayet // (21.2) Par.?
na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ / (22.1) Par.?
na vivāhāḥ samājā vā yadi rājā na pālayet // (22.2) Par.?
na vṛṣāḥ sampravarteranna mathyeraṃśca gargarāḥ / (23.1) Par.?
ghoṣāḥ praṇāśaṃ gaccheyur yadi rājā na pālayet // (23.2) Par.?
trastam udvignahṛdayaṃ hāhābhūtam acetanam / (24.1) Par.?
kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet // (24.2) Par.?
na saṃvatsarasatrāṇi tiṣṭheyur akutobhayāḥ / (25.1) Par.?
vidhivad dakṣiṇāvanti yadi rājā na pālayet // (25.2) Par.?
brāhmaṇāścaturo vedān nādhīyeraṃs tapasvinaḥ / (26.1) Par.?
vidyāsnātāstapaḥsnātā yadi rājā na pālayet // (26.2) Par.?
hasto hastaṃ sa muṣṇīyād bhidyeran sarvasetavaḥ / (27.1) Par.?
bhayārtaṃ vidravet sarvaṃ yadi rājā na pālayet // (27.2) Par.?
na labhed dharmasaṃśleṣaṃ hataviprahato janaḥ / (28.1) Par.?
kartā svecchendriyo gacched yadi rājā na pālayet // (28.2) Par.?
anayāḥ sampravarteran bhaved vai varṇasaṃkaraḥ / (29.1) Par.?
durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet // (29.2) Par.?
vivṛtya hi yathākāmaṃ gṛhadvārāṇi śerate / (30.1) Par.?
manuṣyā rakṣitā rājñā samantād akutobhayāḥ // (30.2) Par.?
nākruṣṭaṃ sahate kaścit kuto hastasya laṅghanam / (31.1) Par.?
yadi rājā manuṣyeṣu trātā bhavati dhārmikaḥ // (31.2) Par.?
striyaścāpuruṣā mārgaṃ sarvālaṃkārabhūṣitāḥ / (32.1) Par.?
nirbhayāḥ pratipadyante yadā rakṣati bhūmipaḥ // (32.2) Par.?
dharmam eva prapadyante na hiṃsanti parasparam / (33.1) Par.?
anugṛhṇanti cānyonyaṃ yadā rakṣati bhūmipaḥ // (33.2) Par.?
yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ / (34.1) Par.?
yuktāścādhīyate śāstraṃ yadā rakṣati bhūmipaḥ // (34.2) Par.?
vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā / (35.1) Par.?
tat sarvaṃ vartate samyag yadā rakṣati bhūmipaḥ // (35.2) Par.?
yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ / (36.1) Par.?
mahatā balayogena tadā lokaḥ prasīdati // (36.2) Par.?
yasyābhāve ca bhūtānām abhāvaḥ syāt samantataḥ / (37.1) Par.?
bhāve ca bhāvo nityaḥ syāt kastaṃ na pratipūjayet // (37.2) Par.?
tasya yo vahate bhāraṃ sarvalokasukhāvaham / (38.1) Par.?
tiṣṭhet priyahite rājña ubhau lokau hi yo jayet // (38.2) Par.?
yastasya puruṣaḥ pāpaṃ manasāpyanucintayet / (39.1) Par.?
asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet // (39.2) Par.?
na hi jātvavamantavyo manuṣya iti bhūmipaḥ / (40.1) Par.?
mahatī devatā hyeṣā nararūpeṇa tiṣṭhati // (40.2) Par.?
kurute pañca rūpāṇi kālayuktāni yaḥ sadā / (41.1) Par.?
bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ // (41.2) Par.?
yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā / (42.1) Par.?
mithyopacarito rājā tadā bhavati pāvakaḥ // (42.2) Par.?
yadā paśyati cāreṇa sarvabhūtāni bhūmipaḥ / (43.1) Par.?
kṣemaṃ ca kṛtvā vrajati tadā bhavati bhāskaraḥ // (43.2) Par.?
aśucīṃśca yadā kruddhaḥ kṣiṇoti śataśo narān / (44.1) Par.?
saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ // (44.2) Par.?
yadā tvadhārmikān sarvāṃstīkṣṇair daṇḍair niyacchati / (45.1) Par.?
dhārmikāṃścānugṛhṇāti bhavatyatha yamastadā // (45.2) Par.?
yadā tu dhanadhārābhistarpayatyupakāriṇaḥ / (46.1) Par.?
ācchinatti ca ratnāni vividhānyapakāriṇām // (46.2) Par.?
śriyaṃ dadāti kasmaicit kasmāccid apakarṣati / (47.1) Par.?
tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ // (47.2) Par.?
nāsyāpavāde sthātavyaṃ dakṣeṇākliṣṭakarmaṇā / (48.1) Par.?
dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā // (48.2) Par.?
na hi rājñaḥ pratīpāni kurvan sukham avāpnuyāt / (49.1) Par.?
putro bhrātā vayasyo vā yadyapyātmasamo bhavet // (49.2) Par.?
kuryāt kṛṣṇagatiḥ śeṣaṃ jvalito 'nilasārathiḥ / (50.1) Par.?
na tu rājñābhipannasya śeṣaṃ kvacana vidyate // (50.2) Par.?
tasya sarvāṇi rakṣyāṇi dūrataḥ parivarjayet / (51.1) Par.?
mṛtyor iva jugupseta rājasvaharaṇānnaraḥ // (51.2) Par.?
naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan / (52.1) Par.?
ātmasvam iva saṃrakṣed rājasvam iha buddhimān // (52.2) Par.?
mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ / (53.1) Par.?
patanti cirarātrāya rājavittāpahāriṇaḥ // (53.2) Par.?
rājā bhojo virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ / (54.1) Par.?
ya evaṃ stūyate śabdaiḥ kastaṃ nārcitum icchati // (54.2) Par.?
tasmād bubhūṣur niyato jitātmā saṃyatendriyaḥ / (55.1) Par.?
medhāvī smṛtimān dakṣaḥ saṃśrayeta mahīpatim // (55.2) Par.?
kṛtajñaṃ prājñam akṣudraṃ dṛḍhabhaktiṃ jitendriyam / (56.1) Par.?
dharmanityaṃ sthitaṃ sthityāṃ mantriṇaṃ pūjayennṛpaḥ // (56.2) Par.?
dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam / (57.1) Par.?
śūram akṣudrakarmāṇaṃ niṣiddhajanam āśrayet // (57.2) Par.?
rājā pragalbhaṃ puruṣaṃ karoti rājā kṛśaṃ bṛṃhayate manuṣyam / (58.1) Par.?
rājābhipannasya kutaḥ sukhāni rājābhyupetaṃ sukhinaṃ karoti // (58.2) Par.?
rājā prajānāṃ hṛdayaṃ garīyo gatiḥ pratiṣṭhā sukham uttamaṃ ca / (59.1) Par.?
yam āśritā lokam imaṃ paraṃ ca jayanti samyak puruṣā narendram // (59.2) Par.?
narādhipaścāpyanuśiṣya medinīṃ damena satyena ca sauhṛdena / (60.1) Par.?
mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam // (60.2) Par.?
sa evam ukto guruṇā kausalyo rājasattamaḥ / (61.1) Par.?
prayatnāt kṛtavān vīraḥ prajānāṃ paripālanam // (61.2) Par.?
Duration=0.21387600898743 secs.