Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate / (1.2) Par.?
kathaṃ rakṣyo janapadaḥ kathaṃ rakṣyāśca śatravaḥ // (1.3) Par.?
kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham / (2.1) Par.?
kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃśca bhārata // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam / (3.2) Par.?
yat kāryaṃ pārthivenādau pārthivaprakṛtena vā // (3.3) Par.?
ātmā jeyaḥ sadā rājñā tato jeyāśca śatravaḥ / (4.1) Par.?
ajitātmā narapatir vijayeta kathaṃ ripūn // (4.2) Par.?
etāvān ātmavijayaḥ pañcavargavinigrahaḥ / (5.1) Par.?
jitendriyo narapatir bādhituṃ śaknuyād arīn // (5.2) Par.?
nyaseta gulmān durgeṣu saṃdhau ca kurunandana / (6.1) Par.?
nagaropavane caiva purodyāneṣu caiva ha // (6.2) Par.?
saṃsthāneṣu ca sarveṣu pureṣu nagarasya ca / (7.1) Par.?
madhye ca naraśārdūla tathā rājaniveśane // (7.2) Par.?
praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn / (8.1) Par.?
puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān // (8.2) Par.?
amātyeṣu ca sarveṣu mitreṣu trividheṣu ca / (9.1) Par.?
putreṣu ca mahārāja praṇidadhyāt samāhitaḥ // (9.2) Par.?
pure janapade caiva tathā sāmantarājasu / (10.1) Par.?
yathā na vidyur anyonyaṃ praṇidheyāstathā hi te // (10.2) Par.?
cārāṃśca vidyāt prahitān pareṇa bharatarṣabha / (11.1) Par.?
āpaṇeṣu vihāreṣu samavāyeṣu bhikṣuṣu // (11.2) Par.?
ārāmeṣu tathodyāne paṇḍitānāṃ samāgame / (12.1) Par.?
veśeṣu catvare caiva sabhāsvāvasatheṣu ca // (12.2) Par.?
evaṃ vihanyāccāreṇa paracāraṃ vicakṣaṇaḥ / (13.1) Par.?
cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava // (13.2) Par.?
yadā tu hīnaṃ nṛpatir vidyād ātmānam ātmanā / (14.1) Par.?
amātyaiḥ saha saṃmantrya kuryāt saṃdhiṃ balīyasā // (14.2) Par.?
ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai / (15.1) Par.?
lipsur vā kaṃcid evārthaṃ tvaramāṇo vicakṣaṇaḥ // (15.2) Par.?
guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye / (16.1) Par.?
saṃdadhīta nṛpastaiśca rāṣṭraṃ dharmeṇa pālayan // (16.2) Par.?
ucchidyamānam ātmānaṃ jñātvā rājā mahāmatiḥ / (17.1) Par.?
pūrvāpakāriṇo hanyāl lokadviṣṭāṃśca sarvaśaḥ // (17.2) Par.?
yo nopakartuṃ śaknoti nāpakartuṃ mahīpatiḥ / (18.1) Par.?
aśakyarūpaścoddhartum upekṣyastādṛśo bhavet // (18.2) Par.?
yātrāṃ yāyād avijñātam anākrandam anantaram / (19.1) Par.?
vyāsaktaṃ ca pramattaṃ ca durbalaṃ ca vicakṣaṇaḥ // (19.2) Par.?
yātrām ājñāpayed vīraḥ kalyapuṣṭabalaḥ sukhī / (20.1) Par.?
pūrvaṃ kṛtvā vidhānaṃ ca yātrāyāṃ nagare tathā // (20.2) Par.?
na ca vaśyo bhaved asya nṛpo yadyapi vīryavān / (21.1) Par.?
hīnaśca balavīryābhyāṃ karśayaṃstaṃ parāvaset // (21.2) Par.?
rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ / (22.1) Par.?
amātyavallabhānāṃ ca vivādāṃstasya kārayet / (22.2) Par.?
varjanīyaṃ sadā yuddhaṃ rājyakāmena dhīmatā // (22.3) Par.?
upāyaistribhir ādānam arthasyāha bṛhaspatiḥ / (23.1) Par.?
sāntvenānupradānena bhedena ca narādhipa / (23.2) Par.?
yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ // (23.3) Par.?
ādadīta baliṃ caiva prajābhyaḥ kurunandana / (24.1) Par.?
ṣaḍbhāgam amitaprajñastāsām evābhiguptaye // (24.2) Par.?
daśadharmagatebhyo yad vasu bahvalpam eva ca / (25.1) Par.?
tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai // (25.2) Par.?
yathā putrāstathā paurā draṣṭavyāste na saṃśayaḥ / (26.1) Par.?
bhaktiścaiṣāṃ prakartavyā vyavahāre pradarśite // (26.2) Par.?
sutaṃ ca sthāpayed rājā prājñaṃ sarvārthadarśinam / (27.1) Par.?
vyavahāreṣu satataṃ tatra rājyaṃ vyavasthitam // (27.2) Par.?
ākare lavaṇe śulke tare nāgavane tathā / (28.1) Par.?
nyased amātyānnṛpatiḥ svāptān vā puruṣān hitān // (28.2) Par.?
samyag daṇḍadharo nityaṃ rājā dharmam avāpnuyāt / (29.1) Par.?
nṛpasya satataṃ daṇḍaḥ samyag dharme praśasyate // (29.2) Par.?
vedavedāṅgavit prājñaḥ sutapasvī nṛpo bhavet / (30.1) Par.?
dānaśīlaśca satataṃ yajñaśīlaśca bhārata // (30.2) Par.?
ete guṇāḥ samastāḥ syur nṛpasya satataṃ sthirāḥ / (31.1) Par.?
kriyālope tu nṛpateḥ kutaḥ svargaḥ kuto yaśaḥ // (31.2) Par.?
yadā tu pīḍito rājā bhaved rājñā balīyasā / (32.1) Par.?
tridhā tvākrandya mitrāṇi vidhānam upakalpayet // (32.2) Par.?
ghoṣānnyaseta mārgeṣu grāmān utthāpayed api / (33.1) Par.?
praveśayecca tān sarvāñ śākhānagarakeṣvapi // (33.2) Par.?
ye guptāścaiva durgāśca deśāsteṣu praveśayet / (34.1) Par.?
dhanino balamukhyāṃśca sāntvayitvā punaḥ punaḥ // (34.2) Par.?
sasyābhihāraṃ kuryācca svayam eva narādhipaḥ / (35.1) Par.?
asaṃbhave praveśasya dāhayed agninā bhṛśam // (35.2) Par.?
kṣetrastheṣu ca sasyeṣu śatror upajapennarān / (36.1) Par.?
vināśayed vā sarvasvaṃ balenātha svakena vai // (36.2) Par.?
nadīṣu mārgeṣu sadā saṃkramān avasādayet / (37.1) Par.?
jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet // (37.2) Par.?
tadātvenāyatībhiśca vivadan bhūmyanantaram / (38.1) Par.?
pratīghātaḥ parasyājau mitrakāle 'pyupasthite // (38.2) Par.?
durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet / (39.1) Par.?
sarveṣāṃ kṣudravṛkṣāṇāṃ caityavṛkṣān vivarjayet // (39.2) Par.?
pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā / (40.1) Par.?
caityānāṃ sarvathā varjyam api patrasya pātanam // (40.2) Par.?
prakaṇṭhīḥ kārayet samyag ākāśajananīstathā / (41.1) Par.?
āpūrayecca parikhāḥ sthāṇunakrajhaṣākulāḥ // (41.2) Par.?
kaḍaṅgadvārakāṇi syur ucchvāsārthe purasya ha / (42.1) Par.?
teṣāṃ ca dvāravad guptiḥ kāryā sarvātmanā bhavet // (42.2) Par.?
dvāreṣu ca gurūṇyeva yantrāṇi sthāpayet sadā / (43.1) Par.?
āropayecchataghnīśca svādhīnāni ca kārayet // (43.2) Par.?
kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet / (44.1) Par.?
saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ // (44.2) Par.?
tṛṇacchannāni veśmāni paṅkenāpi pralepayet / (45.1) Par.?
nirharecca tṛṇaṃ māse caitre vahnibhayāt puraḥ // (45.2) Par.?
naktam eva ca bhaktāni pācayeta narādhipaḥ / (46.1) Par.?
na divāgnir jvaled gehe varjayitvāgnihotrikam // (46.2) Par.?
karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ / (47.1) Par.?
gṛhāṇi ca praviśyātha vidheyaḥ syāddhutāśanaḥ // (47.2) Par.?
mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet / (48.1) Par.?
praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai // (48.2) Par.?
bhikṣukāṃścākrikāṃścaiva kṣībonmattān kuśīlavān / (49.1) Par.?
bāhyān kuryānnaraśreṣṭha doṣāya syur hi te 'nyathā // (49.2) Par.?
catvareṣu ca tīrtheṣu sabhāsvāvasatheṣu ca / (50.1) Par.?
yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ // (50.2) Par.?
viśālān rājamārgāṃśca kārayeta narādhipaḥ / (51.1) Par.?
prapāśca vipaṇīścaiva yathoddeśaṃ samādiśet // (51.2) Par.?
bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ / (52.1) Par.?
aśvāgārān gajāgārān balādhikaraṇāni ca // (52.2) Par.?
parikhāścaiva kauravya pratolīḥ saṃkaṭāni ca / (53.1) Par.?
na jātu kaścit paśyet tu guhyam etad yudhiṣṭhira // (53.2) Par.?
atha saṃnicayaṃ kuryād rājā parabalārditaḥ / (54.1) Par.?
tailaṃ madhu ghṛtaṃ sasyam auṣadhāni ca sarvaśaḥ // (54.2) Par.?
aṅgārakuśamuñjānāṃ palāśaśaraparṇinām / (55.1) Par.?
yavasendhanadigdhānāṃ kārayeta ca saṃcayān // (55.2) Par.?
āyudhānāṃ ca sarveṣāṃ śaktyṛṣṭiprāsavarmaṇām / (56.1) Par.?
saṃcayān evamādīnāṃ kārayeta narādhipaḥ // (56.2) Par.?
auṣadhāni ca sarvāṇi mūlāni ca phalāni ca / (57.1) Par.?
caturvidhāṃśca vaidyān vai saṃgṛhṇīyād viśeṣataḥ // (57.2) Par.?
naṭāśca nartakāścaiva mallā māyāvinastathā / (58.1) Par.?
śobhayeyuḥ puravaraṃ modayeyuśca sarvaśaḥ // (58.2) Par.?
yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ / (59.1) Par.?
paurebhyo nṛpater vāpi svādhīnān kārayeta tān // (59.2) Par.?
kṛte karmaṇi rājendra pūjayed dhanasaṃcayaiḥ / (60.1) Par.?
mānena ca yathārheṇa sāntvena vividhena ca // (60.2) Par.?
nirvedayitvā tu paraṃ hatvā vā kurunandana / (61.1) Par.?
gatānṛṇyo bhaved rājā yathā śāstreṣu darśitam // (61.2) Par.?
rājñā saptaiva rakṣyāṇi tāni cāpi nibodha me / (62.1) Par.?
ātmāmātyaśca kośaśca daṇḍo mitrāṇi caiva hi // (62.2) Par.?
tathā janapadaścaiva puraṃ ca kurunandana / (63.1) Par.?
etat saptātmakaṃ rājyaṃ paripālyaṃ prayatnataḥ // (63.2) Par.?
ṣāḍguṇyaṃ ca trivargaṃ ca trivargam aparaṃ tathā / (64.1) Par.?
yo vetti puruṣavyāghra sa bhunakti mahīm imām // (64.2) Par.?
ṣāḍguṇyam iti yat proktaṃ tannibodha yudhiṣṭhira / (65.1) Par.?
saṃdhāyāsanam ityeva yātrāsaṃdhānam eva ca // (65.2) Par.?
vigṛhyāsanam ityeva yātrāṃ samparigṛhya ca / (66.1) Par.?
dvaidhībhāvastathānyeṣāṃ saṃśrayo 'tha parasya ca // (66.2) Par.?
trivargaścāpi yaḥ proktastam ihaikamanāḥ śṛṇu / (67.1) Par.?
kṣayaḥ sthānaṃ ca vṛddhiśca trivargam aparaṃ tathā // (67.2) Par.?
dharmaścārthaśca kāmaśca sevitavyo 'tha kālataḥ / (68.1) Par.?
dharmeṇa hi mahīpālaściraṃ pālayate mahīm // (68.2) Par.?
asmin arthe ca yau ślokau gītāvaṅgirasā svayam / (69.1) Par.?
yādavīputra bhadraṃ te śrotum arhasi tāvapi // (69.2) Par.?
kṛtvā sarvāṇi kāryāṇi samyak saṃpālya medinīm / (70.1) Par.?
pālayitvā tathā paurān paratra sukham edhate // (70.2) Par.?
kiṃ tasya tapasā rājñaḥ kiṃ ca tasyādhvarair api / (71.1) Par.?
apālitāḥ prajā yasya sarvā dharmavinākṛtāḥ // (71.2) Par.?
Duration=0.52241897583008 secs.