Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
daṇḍanītiśca rājā ca samastau tāvubhāvapi / (1.2) Par.?
kasya kiṃ kurvataḥ siddhyai tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
mahābhāgyaṃ daṇḍanītyāḥ siddhaiḥ śabdaiḥ sahetukaiḥ / (2.2) Par.?
śṛṇu me śaṃsato rājan yathāvad iha bhārata // (2.3) Par.?
daṇḍanītiḥ svadharmebhyaścāturvarṇyaṃ niyacchati / (3.1) Par.?
prayuktā svāminā samyag adharmebhyaśca yacchati // (3.2) Par.?
cāturvarṇye svadharmasthe maryādānām asaṃkare / (4.1) Par.?
daṇḍanītikṛte kṣeme prajānām akutobhaye // (4.2) Par.?
some prayatnaṃ kurvanti trayo varṇā yathāvidhi / (5.1) Par.?
tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam // (5.2) Par.?
kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam / (6.1) Par.?
iti te saṃśayo mā bhūd rājā kālasya kāraṇam // (6.2) Par.?
daṇḍanītyā yadā rājā samyak kārtsnyena vartate / (7.1) Par.?
tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate // (7.2) Par.?
bhavet kṛtayuge dharmo nādharmo vidyate kvacit / (8.1) Par.?
sarveṣām eva varṇānāṃ nādharme ramate manaḥ // (8.2) Par.?
yogakṣemāḥ pravartante prajānāṃ nātra saṃśayaḥ / (9.1) Par.?
vaidikāni ca karmāṇi bhavantyaviguṇānyuta // (9.2) Par.?
ṛtavaśca sukhāḥ sarve bhavantyuta nirāmayāḥ / (10.1) Par.?
prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca // (10.2) Par.?
vyādhayo na bhavantyatra nālpāyur dṛśyate naraḥ / (11.1) Par.?
vidhavā na bhavantyatra nṛśaṃso nābhijāyate // (11.2) Par.?
akṛṣṭapacyā pṛthivī bhavanty oṣadhayastathā / (12.1) Par.?
tvakpatraphalamūlāni vīryavanti bhavanti ca // (12.2) Par.?
nādharmo vidyate tatra dharma eva tu kevalaḥ / (13.1) Par.?
iti kārtayugān etān guṇān viddhi yudhiṣṭhira // (13.2) Par.?
daṇḍanītyā yadā rājā trīn aṃśān anuvartate / (14.1) Par.?
caturtham aṃśam utsṛjya tadā tretā pravartate // (14.2) Par.?
aśubhasya caturthāṃśastrīn aṃśān anuvartate / (15.1) Par.?
kṛṣṭapacyaiva pṛthivī bhavanty oṣadhayastathā // (15.2) Par.?
ardhaṃ tyaktvā yadā rājā nītyardham anuvartate / (16.1) Par.?
tatastu dvāparaṃ nāma sa kālaḥ sampravartate // (16.2) Par.?
aśubhasya tadā ardhaṃ dvāvaṃśāvanuvartate / (17.1) Par.?
kṛṣṭapacyaiva pṛthivī bhavatyalpaphalā tathā // (17.2) Par.?
daṇḍanītiṃ parityajya yadā kārtsnyena bhūmipaḥ / (18.1) Par.?
prajāḥ kliśnātyayogena praviśyati tadā kaliḥ // (18.2) Par.?
kalāvadharmo bhūyiṣṭhaṃ dharmo bhavati tu kvacit / (19.1) Par.?
sarveṣām eva varṇānāṃ svadharmāccyavate manaḥ // (19.2) Par.?
śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā / (20.1) Par.?
yogakṣemasya nāśaśca vartate varṇasaṃkaraḥ // (20.2) Par.?
vaidikāni ca karmāṇi bhavanti viguṇānyuta / (21.1) Par.?
ṛtavo nasukhāḥ sarve bhavantyāmayinastathā // (21.2) Par.?
hrasanti ca manuṣyāṇāṃ svaravarṇamanāṃsyuta / (22.1) Par.?
vyādhayaśca bhavantyatra mriyante cāgatāyuṣaḥ // (22.2) Par.?
vidhavāśca bhavantyatra nṛśaṃsā jāyate prajā / (23.1) Par.?
kvacid varṣati parjanyaḥ kvacit sasyaṃ prarohati // (23.2) Par.?
rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ / (24.1) Par.?
prajāḥ saṃrakṣituṃ samyag daṇḍanītisamāhitaḥ // (24.2) Par.?
rājā kṛtayugasraṣṭā tretāyā dvāparasya ca / (25.1) Par.?
yugasya ca caturthasya rājā bhavati kāraṇam // (25.2) Par.?
kṛtasya karaṇād rājā svargam atyantam aśnute / (26.1) Par.?
tretāyāḥ karaṇād rājā svargaṃ nātyantam aśnute // (26.2) Par.?
pravartanād dvāparasya yathābhāgam upāśnute / (27.1) Par.?
kaleḥ pravartanād rājā pāpam atyantam aśnute // (27.2) Par.?
tato vasati duṣkarmā narake śāśvatīḥ samāḥ / (28.1) Par.?
prajānāṃ kalmaṣe magno 'kīrtiṃ pāpaṃ ca vindati // (28.2) Par.?
daṇḍanītiṃ puraskṛtya vijānan kṣatriyaḥ sadā / (29.1) Par.?
anavāptaṃ ca lipseta labdhaṃ ca paripālayet // (29.2) Par.?
lokasya sīmantakarī maryādā lokabhāvanī / (30.1) Par.?
samyaṅ nītā daṇḍanītir yathā mātā yathā pitā // (30.2) Par.?
yasyāṃ bhavanti bhūtāni tad viddhi bharatarṣabha / (31.1) Par.?
eṣa eva paro dharmo yad rājā daṇḍanītimān // (31.2) Par.?
tasmāt kauravya dharmeṇa prajāḥ pālaya nītimān / (32.1) Par.?
evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi durjayam // (32.2) Par.?
Duration=0.171462059021 secs.