Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6066
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kena vṛttena vṛttajña vartamāno mahīpatiḥ / (1.2) Par.?
sukhenārthān sukhodarkān iha ca pretya cāpnuyāt // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
iyaṃ guṇānāṃ ṣaṭtriṃśat ṣaṭtriṃśad guṇasaṃyutā / (2.2) Par.?
yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt // (2.3) Par.?
cared dharmān akaṭuko muñcet snehaṃ na nāstikaḥ / (3.1) Par.?
anṛśaṃsaścared arthaṃ caret kāmam anuddhataḥ // (3.2) Par.?
priyaṃ brūyād akṛpaṇaḥ śūraḥ syād avikatthanaḥ / (4.1) Par.?
dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ // (4.2) Par.?
saṃdadhīta na cānāryair vigṛhṇīyānna bandhubhiḥ / (5.1) Par.?
nānāptaiḥ kārayeccāraṃ kuryāt kāryam apīḍayā // (5.2) Par.?
arthān brūyānna cāsatsu guṇān brūyānna cātmanaḥ / (6.1) Par.?
ādadyānna ca sādhubhyo nāsatpuruṣam āśrayet // (6.2) Par.?
nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet / (7.1) Par.?
visṛjenna ca lubdhebhyo viśvasennāpakāriṣu // (7.2) Par.?
anīrṣur guptadāraḥ syāccokṣaḥ syād aghṛṇī nṛpaḥ / (8.1) Par.?
striyaṃ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam // (8.2) Par.?
astabdhaḥ pūjayenmānyān gurūn seved amāyayā / (9.1) Par.?
arced devānna dambhena śriyam icched akutsitām // (9.2) Par.?
seveta praṇayaṃ hitvā dakṣaḥ syānna tvakālavit / (10.1) Par.?
sāntvayenna ca bhogārtham anugṛhṇanna cākṣipet // (10.2) Par.?
praharenna tv avijñāya hatvā śatrūnna śeṣayet / (11.1) Par.?
krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu // (11.2) Par.?
evaṃ carasva rājyastho yadi śreya ihecchasi / (12.1) Par.?
ato 'nyathā narapatir bhayam ṛcchatyanuttamam // (12.2) Par.?
iti sarvān guṇān etān yathoktān yo 'nuvartate / (13.1) Par.?
anubhūyeha bhadrāṇi pretya svarge mahīyate // (13.2) Par.?
vaiśaṃpāyana uvāca / (14.1) Par.?
idaṃ vacaḥ śāṃtanavasya śuśruvān yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ / (14.2) Par.?
tadā vavande ca pitāmahaṃ nṛpo yathoktam etacca cakāra buddhimān // (14.3) Par.?
Duration=0.083288908004761 secs.