Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Customs and taxes, King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6067
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ rājā prajā rakṣannādhibandhena yujyate / (1.2) Par.?
dharme ca nāparādhnoti tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
samāsenaiva te tāta dharmān vakṣyāmi niścitān / (2.2) Par.?
vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt // (2.3) Par.?
dharmaniṣṭhāñ śrutavato vedavratasamāhitān / (3.1) Par.?
arcitān vāsayethāstvaṃ gṛhe guṇavato dvijān // (3.2) Par.?
pratyutthāyopasaṃgṛhya caraṇāvabhivādya ca / (4.1) Par.?
atha sarvāṇi kurvīthāḥ kāryāṇi sapurohitaḥ // (4.2) Par.?
dharmakāryāṇi nirvartya maṅgalāni prayujya ca / (5.1) Par.?
brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ // (5.2) Par.?
ārjavena ca sampanno dhṛtyā buddhyā ca bhārata / (6.1) Par.?
arthārthaṃ parigṛhṇīyāt kāmakrodhau ca varjayet // (6.2) Par.?
kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati / (7.1) Par.?
na sa dharmaṃ na cāpyarthaṃ parigṛhṇāti bāliśaḥ // (7.2) Par.?
mā sma lubdhāṃśca mūrkhāṃśca kāme cārtheṣu yūyujaḥ / (8.1) Par.?
alubdhān buddhisampannān sarvakarmasu yojayet // (8.2) Par.?
mūrkho hyadhikṛto 'rtheṣu kāryāṇām aviśāradaḥ / (9.1) Par.?
prajāḥ kliśnātyayogena kāmadveṣasamanvitaḥ // (9.2) Par.?
baliṣaṣṭhena śulkena daṇḍenāthāparādhinām / (10.1) Par.?
śāstranītena lipsethā vetanena dhanāgamam // (10.2) Par.?
dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi / (11.1) Par.?
aśeṣān kalpayed rājā yogakṣemān atandritaḥ // (11.2) Par.?
gopāyitāraṃ dātāraṃ dharmanityam atandritam / (12.1) Par.?
akāmadveṣasaṃyuktam anurajyanti mānavāḥ // (12.2) Par.?
mā smādharmeṇa lābhena lipsethāstvaṃ dhanāgamam / (13.1) Par.?
dharmārthāvadhruvau tasya yo 'paśāstraparo bhavet // (13.2) Par.?
apaśāstraparo rājā saṃcayānnādhigacchati / (14.1) Par.?
asthāne cāsya tad vittaṃ sarvam eva vinaśyati // (14.2) Par.?
arthamūlo 'pahiṃsāṃ ca kurute svayam ātmanaḥ / (15.1) Par.?
karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ // (15.2) Par.?
ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ / (16.1) Par.?
evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate // (16.2) Par.?
yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ / (17.1) Par.?
evaṃ rāṣṭram upāyena bhuñjāno labhate phalam // (17.2) Par.?
atha rāṣṭram upāyena bhujyamānaṃ surakṣitam / (18.1) Par.?
janayatyatulāṃ nityaṃ kośavṛddhiṃ yudhiṣṭhira // (18.2) Par.?
dogdhi dhānyaṃ hiraṇyaṃ ca prajā rājñi surakṣitā / (19.1) Par.?
nityaṃ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ // (19.2) Par.?
mālākāropamo rājan bhava māṅgārikopamaḥ / (20.1) Par.?
tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan // (20.2) Par.?
paracakrābhiyānena yadi te syād dhanakṣayaḥ / (21.1) Par.?
atha sāmnaiva lipsethā dhanam abrāhmaṇeṣu yat // (21.2) Par.?
mā sma te brāhmaṇaṃ dṛṣṭvā dhanasthaṃ pracalenmanaḥ / (22.1) Par.?
antyāyām apyavasthāyāṃ kimu sphītasya bhārata // (22.2) Par.?
dhanāni tebhyo dadyāstvaṃ yathāśakti yathārhataḥ / (23.1) Par.?
sāntvayan parirakṣaṃśca svargam āpsyasi durjayam // (23.2) Par.?
evaṃ dharmeṇa vṛttena prajāstvaṃ paripālayan / (24.1) Par.?
svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana // (24.2) Par.?
dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava / (25.1) Par.?
yudhiṣṭhira tathā yukto nādhibandhena yokṣyase // (25.2) Par.?
eṣa eva paro dharmo yad rājā rakṣate prajāḥ / (26.1) Par.?
bhūtānāṃ hi yathā dharme rakṣaṇaṃ ca parā dayā // (26.2) Par.?
tasmād evaṃ paraṃ dharmaṃ manyante dharmakovidāḥ / (27.1) Par.?
yad rājā rakṣaṇe yukto bhūteṣu kurute dayām // (27.2) Par.?
yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ / (28.1) Par.?
rājā varṣasahasreṇa tasyāntam adhigacchati // (28.2) Par.?
yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan / (29.1) Par.?
daśa varṣasahasrāṇi tasya bhuṅkte phalaṃ divi // (29.2) Par.?
sviṣṭiḥ svadhītiḥ sutapā lokāñ jayati yāvataḥ / (30.1) Par.?
kṣaṇena tān avāpnoti prajā dharmeṇa pālayan // (30.2) Par.?
evaṃ dharmaṃ prayatnena kaunteya paripālayan / (31.1) Par.?
iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase // (31.2) Par.?
svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava / (32.1) Par.?
asaṃbhavaśca dharmāṇām īdṛśānām arājasu / (32.2) Par.?
tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt // (32.3) Par.?
sa rājyam ṛddhimat prāpya dharmeṇa paripālayan / (33.1) Par.?
indraṃ tarpaya somena kāmaiśca suhṛdo janān // (33.2) Par.?
Duration=0.12253284454346 secs.