Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
rājñā purohitaḥ kāryo bhaved vidvān bahuśrutaḥ / (1.2) Par.?
ubhau samīkṣya dharmārthāvaprameyāvanantaram // (1.3) Par.?
dharmātmā dharmavid yeṣāṃ rājñāṃ rājan purohitaḥ / (2.1) Par.?
rājā caivaṃ guṇo yeṣāṃ kuśalaṃ teṣu sarvaśaḥ // (2.2) Par.?
ubhau prajā vardhayato devān pūrvān parān pitṝn / (3.1) Par.?
yau sameyāsthitau dharme śraddheyau sutapasvinau // (3.2) Par.?
parasparasya suhṛdau saṃmatau samacetasau / (4.1) Par.?
brahmakṣatrasya saṃmānāt prajāḥ sukham avāpnuyuḥ // (4.2) Par.?
vimānanāt tayor eva prajā naśyeyur eva ha / (5.1) Par.?
brahmakṣatraṃ hi sarveṣāṃ dharmāṇāṃ mūlam ucyate // (5.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (6.1) Par.?
ailakaśyapasaṃvādaṃ taṃ nibodha yudhiṣṭhira // (6.2) Par.?
aila uvāca / (7.1) Par.?
yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma / (7.2) Par.?
anvag balaṃ katame 'smin bhajante tathābalyaṃ katame 'smin viyanti // (7.3) Par.?
kaśyapa uvāca / (8.1) Par.?
vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya brahma kṣatraṃ yatra virudhyate ha / (8.2) Par.?
anvag balaṃ dasyavastad bhajante 'balyaṃ tathā tatra viyanti santaḥ // (8.3) Par.?
naiṣām ukṣā vardhate nota usrā na gargaro mathyate no yajante / (9.1) Par.?
naiṣāṃ putrā vedam adhīyate ca yadā brahma kṣatriyāḥ saṃtyajanti // (9.2) Par.?
naiṣām ukṣā vardhate jātu gehe nādhīyate saprajā no yajante / (10.1) Par.?
apadhvastā dasyubhūtā bhavanti ye brāhmaṇāḥ kṣatriyān saṃtyajanti // (10.2) Par.?
etau hi nityasaṃyuktāvitaretaradhāraṇe / (11.1) Par.?
kṣatraṃ hi brahmaṇo yonir yoniḥ kṣatrasya ca dvijāḥ // (11.2) Par.?
ubhāvetau nityam abhiprapannau samprāpatur mahatīṃ śrīpratiṣṭhām / (12.1) Par.?
tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham // (12.2) Par.?
nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā / (13.1) Par.?
cāturvarṇyaṃ bhavati ca sampramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti // (13.2) Par.?
brahmavṛkṣo rakṣyamāṇo madhu hema ca varṣati / (14.1) Par.?
arakṣyamāṇaḥ satatam aśru pāpaṃ ca varṣati // (14.2) Par.?
abrahmacārī caraṇād apeto yadā brahmā brahmaṇi trāṇam icchet / (15.1) Par.?
āścaryaśo varṣati tatra devas tatrābhīkṣṇaṃ duḥsahāścāviśanti // (15.2) Par.?
striyaṃ hatvā brāhmaṇaṃ vāpi pāpaḥ sabhāyāṃ yatra labhate 'nuvādam / (16.1) Par.?
rājñaḥ sakāśe na bibheti cāpi tato bhayaṃ jāyate kṣatriyasya // (16.2) Par.?
pāpaiḥ pāpe kriyamāṇe 'tivelaṃ tato rudro jāyate deva eṣaḥ / (17.1) Par.?
pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti // (17.2) Par.?
aila uvāca / (18.1) Par.?
kuto rudraḥ kīdṛśo vāpi rudraḥ sattvaiḥ sattvaṃ dṛśyate vadhyamānam / (18.2) Par.?
etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ // (18.3) Par.?
kaśyapa uvāca / (19.1) Par.?
ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti / (19.2) Par.?
vātotpātaiḥ sadṛśaṃ rudram āhur dāvair jīmūtaiḥ sadṛśaṃ rūpam asya // (19.3) Par.?
aila uvāca / (20.1) Par.?
na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ / (20.2) Par.?
tathāyukto dṛśyate mānaveṣu kāmadveṣād badhyate mucyate ca // (20.3) Par.?
kaśyapa uvāca / (21.1) Par.?
yathaikagehe jātavedāḥ pradīptaḥ kṛtsnaṃ grāmaṃ pradahet sa tvarāvān / (21.2) Par.?
vimohanaṃ kurute deva eṣa tataḥ sarvaṃ spṛśyate puṇyapāpaiḥ // (21.3) Par.?
aila uvāca / (22.1) Par.?
yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt / (22.2) Par.?
kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt // (22.3) Par.?
kaśyapa uvāca / (23.1) Par.?
asaṃtyāgāt pāpakṛtām apāpāṃs tulyo daṇḍaḥ spṛśate miśrabhāvāt / (23.2) Par.?
śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit // (23.3) Par.?
aila uvāca / (24.1) Par.?
sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ / (24.2) Par.?
sādhvasādhūn vātayatīha vāyur āpastathā sādhvasādhūn vahanti // (24.3) Par.?
kaśyapa uvāca / (25.1) Par.?
evam asmin vartate loka eva nāmutraivaṃ vartate rājaputra / (25.2) Par.?
pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam // (25.3) Par.?
puṇyasya loko madhumān ghṛtārcir hiraṇyajyotir amṛtasya nābhiḥ / (26.1) Par.?
tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham // (26.2) Par.?
pāpasya loko nirayo 'prakāśo nityaṃ duḥkhaḥ śokabhūyiṣṭha eva / (27.1) Par.?
tatrātmānaṃ śocate pāpakarmā bahvīḥ samāḥ prapatann apratiṣṭhaḥ // (27.2) Par.?
mitho bhedād brāhmaṇakṣatriyāṇāṃ prajā duḥkhaṃ duḥsahaṃ cāviśanti / (28.1) Par.?
evaṃ jñātvā kārya eveha vidvān purohito naikavidyo nṛpeṇa // (28.2) Par.?
taṃ caivānvabhiṣicyeta tathā dharmo vidhīyate / (29.1) Par.?
agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ // (29.2) Par.?
pūrvaṃ hi brāhmaṇāḥ sṛṣṭā iti dharmavido viduḥ / (30.1) Par.?
jyeṣṭhenābhijanenāsya prāptaṃ sarvaṃ yad uttaram // (30.2) Par.?
tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk / (31.1) Par.?
sarvaṃ śreṣṭhaṃ variṣṭhaṃ ca nivedyaṃ tasya dharmataḥ // (31.2) Par.?
avaśyam etat kartavyaṃ rājñā balavatāpi hi / (32.1) Par.?
brahma vardhayati kṣatraṃ kṣatrato brahma vardhate // (32.2) Par.?
Duration=0.17710089683533 secs.