Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate / (1.2) Par.?
yogakṣemaśca rājño 'pi samāyattaḥ purohite // (1.3) Par.?
yatādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta / (2.1) Par.?
dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate // (2.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.1) Par.?
mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca // (3.2) Par.?
mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ / (4.1) Par.?
jijñāsamānaḥ svabalam abhyayād alakādhipam // (4.2) Par.?
tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat / (5.1) Par.?
te balānyavamṛdnantaḥ prācaraṃstasya nairṛtāḥ // (5.2) Par.?
sa hanyamāne sainye sve mucukundo narādhipaḥ / (6.1) Par.?
garhayāmāsa vidvāṃsaṃ purohitam ariṃdamaḥ // (6.2) Par.?
tata ugraṃ tapastaptvā vasiṣṭho brahmavittamaḥ / (7.1) Par.?
rakṣāṃsyapāvadhīt tatra panthānaṃ cāpyavindata // (7.2) Par.?
tato vaiśravaṇo rājā mucukundam adarśayat / (8.1) Par.?
vadhyamāneṣu sainyeṣu vacanaṃ cedam abravīt // (8.2) Par.?
tvatto hi balinaḥ pūrve rājānaḥ sapurohitāḥ / (9.1) Par.?
na caivaṃ samavartaṃste yathā tvam iha vartase // (9.2) Par.?
te khalvapi kṛtāstrāśca balavantaśca bhūmipāḥ / (10.1) Par.?
āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ // (10.2) Par.?
yadyasti bāhuvīryaṃ te tad darśayitum arhasi / (11.1) Par.?
kiṃ brāhmaṇabalena tvam atimātraṃ pravartase // (11.2) Par.?
mucukundastataḥ kruddhaḥ pratyuvāca dhaneśvaram / (12.1) Par.?
nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ // (12.2) Par.?
brahmakṣatram idaṃ sṛṣṭam ekayoni svayaṃbhuvā / (13.1) Par.?
pṛthag balavidhānaṃ ca tal lokaṃ parirakṣati // (13.2) Par.?
tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam / (14.1) Par.?
astrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam // (14.2) Par.?
tābhyāṃ sambhūya kartavyaṃ prajānāṃ paripālanam / (15.1) Par.?
tathā ca māṃ pravartantaṃ garhayasyalakādhipa // (15.2) Par.?
tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam / (16.1) Par.?
nāhaṃ rājyam anirdiṣṭaṃ kasmaicid vidadhāmyuta // (16.2) Par.?
nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva / (17.1) Par.?
praśādhi pṛthivīṃ vīra maddattām akhilām imām // (17.2) Par.?
mucukunda uvāca / (18.1) Par.?
nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva / (18.2) Par.?
bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye // (18.3) Par.?
bhīṣma uvāca / (19.1) Par.?
tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau / (19.2) Par.?
kṣatradharme sthitaṃ dṛṣṭvā mucukundam asaṃbhramam // (19.3) Par.?
tato rājā mucukundaḥ so 'nvaśāsad vasuṃdharām / (20.1) Par.?
bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ // (20.2) Par.?
evaṃ yo brahmavid rājā brahmapūrvaṃ pravartate / (21.1) Par.?
jayatyavijitām urvīṃ yaśaśca mahad aśnute // (21.2) Par.?
nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ / (22.1) Par.?
tayor hi sarvam āyattaṃ yat kiṃcijjagatīgatam // (22.2) Par.?
Duration=0.098345041275024 secs.