Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6071
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yayā vṛttyā mahīpālo vivardhayati mānavān / (1.2) Par.?
puṇyāṃśca lokāñ jayati tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
dānaśīlo bhaved rājā yajñaśīlaśca bhārata / (2.2) Par.?
upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ // (2.3) Par.?
sarvāścaiva prajā nityaṃ rājā dharmeṇa pālayet / (3.1) Par.?
utthānenāpramādena pūjayeccaiva dhārmikān // (3.2) Par.?
rājñā hi pūjito dharmastataḥ sarvatra pūjyate / (4.1) Par.?
yad yad ācarate rājā tat prajānāṃ hi rocate // (4.2) Par.?
nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu / (5.1) Par.?
nihanyāt sarvato dasyūnna kāmāt kasyacit kṣamet // (5.2) Par.?
yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ / (6.1) Par.?
caturthaṃ tasya dharmasya rājā bhārata vindati // (6.2) Par.?
yad adhīte yad yajate yad dadāti yad arcati / (7.1) Par.?
rājā caturthabhāk tasya prajā dharmeṇa pālayan // (7.2) Par.?
yad rāṣṭre 'kuśalaṃ kiṃcid rājño 'rakṣayataḥ prajāḥ / (8.1) Par.?
caturthaṃ tasya pāpasya rājā bhārata vindati // (8.2) Par.?
apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ / (9.1) Par.?
karmaṇaḥ pṛthivīpāla nṛśaṃso 'nṛtavāg api / (9.2) Par.?
tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate // (9.3) Par.?
pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi / (10.1) Par.?
svakośāt tat pradeyaṃ syād aśaktenopajīvatā // (10.2) Par.?
sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā / (11.1) Par.?
na stheyaṃ viṣaye teṣu yo 'pakuryād dvijātiṣu // (11.2) Par.?
brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam / (12.1) Par.?
teṣāṃ prasāde nirvṛtte kṛtakṛtyo bhavennṛpaḥ // (12.2) Par.?
parjanyam iva bhūtāni mahādrumam iva dvijāḥ / (13.1) Par.?
narāstam upajīvanti nṛpaṃ sarvārthasādhakam // (13.2) Par.?
na hi kāmātmanā rājñā satataṃ śaṭhabuddhinā / (14.1) Par.?
nṛśaṃsenātilubdhena śakyāḥ pālayituṃ prajāḥ // (14.2) Par.?
yudhiṣṭhira uvāca / (15.1) Par.?
nāhaṃ rājyasukhānveṣī rājyam icchāmyapi kṣaṇam / (15.2) Par.?
dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate // (15.3) Par.?
tad alaṃ mama rājyena yatra dharmo na vidyate / (16.1) Par.?
vanam eva gamiṣyāmi tasmād dharmacikīrṣayā // (16.2) Par.?
tatra medhyeṣvaraṇyeṣu nyastadaṇḍo jitendriyaḥ / (17.1) Par.?
dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ // (17.2) Par.?
bhīṣma uvāca / (18.1) Par.?
vedāhaṃ tava yā buddhir ānṛśaṃsyaguṇaiva sā / (18.2) Par.?
na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum // (18.3) Par.?
api tu tvā mṛduṃ dāntam atyāryam atidhārmikam / (19.1) Par.?
klībaṃ dharmaghṛṇāyuktaṃ na loko bahu manyate // (19.2) Par.?
rājadharmān avekṣasva pitṛpaitāmahocitān / (20.1) Par.?
naitad rājñām atho vṛttaṃ yathā tvaṃ sthātum icchasi // (20.2) Par.?
na hi vaiklavyasaṃsṛṣṭam ānṛśaṃsyam ihāsthitaḥ / (21.1) Par.?
prajāpālanasambhūtaṃ prāptā dharmaphalaṃ hyasi // (21.2) Par.?
na hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata / (22.1) Par.?
na caitāṃ prājñatāṃ tāta yayā carasi medhayā // (22.2) Par.?
śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt / (23.1) Par.?
māhātmyaṃ balam audāryaṃ tava kuntyanvayācata // (23.2) Par.?
nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate / (24.1) Par.?
putreṣvāśāsate nityaṃ pitaro daivatāni ca // (24.2) Par.?
dānam adhyayanaṃ yajñaḥ prajānāṃ paripālanam / (25.1) Par.?
dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ // (25.2) Par.?
kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite / (26.1) Par.?
sīdatām api kaunteya na kīrtir avasīdati // (26.2) Par.?
samantato viniyato vahatyaskhalito hi yaḥ / (27.1) Par.?
nirdoṣakarmavacanāt siddhiḥ karmaṇa eva sā // (27.2) Par.?
naikāntavinipātena vicacāreha kaścana / (28.1) Par.?
dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ // (28.2) Par.?
alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat / (29.1) Par.?
kṛtam evākṛtācchreyo na pāpīyo 'styakarmaṇaḥ // (29.2) Par.?
yadā kulīno dharmajñaḥ prāpnotyaiśvaryam uttamam / (30.1) Par.?
yogakṣemastadā rājan kuśalāyaiva kalpate // (30.2) Par.?
dānenānyaṃ balenānyam anyaṃ sūnṛtayā girā / (31.1) Par.?
sarvataḥ parigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ // (31.2) Par.?
yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ / (32.1) Par.?
prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikastataḥ // (32.2) Par.?
yudhiṣṭhira uvāca / (33.1) Par.?
kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītir uttamā / (33.2) Par.?
kiṃ nvataḥ paramaiśvaryaṃ brūhi me yadi manyase // (33.3) Par.?
bhīṣma uvāca / (34.1) Par.?
yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam / (34.2) Par.?
sa svargajittamo 'smākaṃ satyam etad bravīmi te // (34.3) Par.?
tvam eva prītimāṃstasmāt kurūṇāṃ kurusattama / (35.1) Par.?
bhava rājā jaya svargaṃ sato rakṣāsato jahi // (35.2) Par.?
anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha / (36.1) Par.?
parjanyam iva bhūtāni svādudrumam ivāṇḍajāḥ // (36.2) Par.?
dhṛṣṭaṃ śūraṃ prahartāram anṛśaṃsaṃ jitendriyam / (37.1) Par.?
vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ // (37.2) Par.?
Duration=0.29233193397522 secs.