Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Politics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6077
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale / (1.2) Par.?
mitreṣvamitreṣvapi ca kathaṃ bhāvo vibhāvyate // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
vāsudevasya saṃvādaṃ surarṣer nāradasya ca // (2.3) Par.?
vāsudeva uvāca / (3.1) Par.?
nāsuhṛt paramaṃ mantraṃ nāradārhati veditum / (3.2) Par.?
apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān // (3.3) Par.?
sa te sauhṛdam āsthāya kiṃcid vakṣyāmi nārada / (4.1) Par.?
kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama // (4.2) Par.?
dāsyam aiśvaryavādena jñātīnāṃ vai karomyaham / (5.1) Par.?
ardhabhoktāsmi bhogānāṃ vāgduruktāni ca kṣame // (5.2) Par.?
araṇīm agnikāmo vā mathnāti hṛdayaṃ mama / (6.1) Par.?
vācā duruktaṃ devarṣe tanme dahati nityadā // (6.2) Par.?
balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade / (7.1) Par.?
rūpeṇa mattaḥ pradyumnaḥ so 'sahāyo 'smi nārada // (7.2) Par.?
anye hi sumahābhāgā balavanto durāsadāḥ / (8.1) Par.?
nityotthānena sampannā nāradāndhakavṛṣṇayaḥ // (8.2) Par.?
yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat / (9.1) Par.?
dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca // (9.2) Par.?
syātāṃ yasyāhukākrūrau kiṃ nu duḥkhataraṃ tataḥ / (10.1) Par.?
yasya vāpi na tau syātāṃ kiṃ nu duḥkhataraṃ tataḥ // (10.2) Par.?
so 'haṃ kitavamāteva dvayor api mahāmune / (11.1) Par.?
ekasya jayam āśaṃse dvitīyasyāparājayam // (11.2) Par.?
mamaivaṃ kliśyamānasya nāradobhayataḥ sadā / (12.1) Par.?
vaktum arhasi yacchreyo jñātīnām ātmanastathā // (12.2) Par.?
nārada uvāca / (13.1) Par.?
āpado dvividhāḥ kṛṣṇa bāhyāścābhyantarāśca ha / (13.2) Par.?
prādurbhavanti vārṣṇeya svakṛtā yadi vānyataḥ // (13.3) Par.?
seyam ābhyantarā tubhyam āpat kṛcchrā svakarmajā / (14.1) Par.?
akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ // (14.2) Par.?
arthahetor hi kāmād vādvārā bībhatsayāpi vā / (15.1) Par.?
ātmanā prāptam aiśvaryam anyatra pratipāditam // (15.2) Par.?
kṛtamūlam idānīṃ tajjātaśabdaṃ sahāyavat / (16.1) Par.?
na śakyaṃ punar ādātuṃ vāntam annam iva tvayā // (16.2) Par.?
babhrūgrasenayo rājyaṃ nāptuṃ śakyaṃ kathaṃcana / (17.1) Par.?
jñātibhedabhayāt kṛṣṇa tvayā cāpi viśeṣataḥ // (17.2) Par.?
taccet sidhyet prayatnena kṛtvā karma suduṣkaram / (18.1) Par.?
mahākṣayavyayaṃ vā syād vināśo vā punar bhavet // (18.2) Par.?
anāyasena śastreṇa mṛdunā hṛdayacchidā / (19.1) Par.?
jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca // (19.2) Par.?
vāsudeva uvāca / (20.1) Par.?
anāyasaṃ mune śastraṃ mṛdu vidyām ahaṃ katham / (20.2) Par.?
yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca // (20.3) Par.?
nārada uvāca / (21.1) Par.?
śaktyānnadānaṃ satataṃ titikṣā dama ārjavam / (21.2) Par.?
yathārhapratipūjā ca śastram etad anāyasam // (21.3) Par.?
jñātīnāṃ vaktukāmānāṃ kaṭūni ca laghūni ca / (22.1) Par.?
girā tvaṃ hṛdayaṃ vācaṃ śamayasva manāṃsi ca // (22.2) Par.?
nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān / (23.1) Par.?
mahatīṃ dhuram ādatte tām udyamyorasā vaha // (23.2) Par.?
sarva eva guruṃ bhāram anaḍvān vahate same / (24.1) Par.?
durge pratīkaḥ sugavo bhāraṃ vahati durvaham // (24.2) Par.?
bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava / (25.1) Par.?
yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru // (25.2) Par.?
nānyatra buddhikṣāntibhyāṃ nānyatrendriyanigrahāt / (26.1) Par.?
nānyatra dhanasaṃtyāgād gaṇaḥ prājñe 'vatiṣṭhate // (26.2) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham / (27.1) Par.?
jñātīnām avināśaḥ syād yathā kṛṣṇa tathā kuru // (27.2) Par.?
āyatyāṃ ca tadātve ca na te 'styaviditaṃ prabho / (28.1) Par.?
ṣāḍguṇyasya vidhānena yātrāyānavidhau tathā // (28.2) Par.?
mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ / (29.1) Par.?
tvayyāsaktā mahābāho lokā lokeśvarāśca ye // (29.2) Par.?
upāsate hi tvadbuddhim ṛṣayaścāpi mādhava / (30.1) Par.?
tvaṃ guruḥ sarvabhūtānāṃ jānīṣe tvaṃ gatāgatam / (30.2) Par.?
tvām āsādya yaduśreṣṭham edhante jñātinaḥ sukham // (30.3) Par.?
Duration=0.14228105545044 secs.