Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata / (1.2) Par.?
yaḥ kaścijjanayed arthaṃ rājñā rakṣyaḥ sa mānavaḥ // (1.3) Par.?
hriyamāṇam amātyena bhṛto vā yadi vābhṛtaḥ / (2.1) Par.?
yo rājakośaṃ naśyantam ācakṣīta yudhiṣṭhira // (2.2) Par.?
śrotavyaṃ tasya ca raho rakṣyaścāmātyato bhavet / (3.1) Par.?
amātyā hyupahantāraṃ bhūyiṣṭhaṃ ghnanti bhārata // (3.2) Par.?
rājakośasya goptāraṃ rājakośavilopakāḥ / (4.1) Par.?
sametya sarve bādhante sa vinaśyatyarakṣitaḥ // (4.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (5.1) Par.?
muniḥ kālakavṛkṣīyaḥ kausalyaṃ yad uvāca ha // (5.2) Par.?
kosalānām ādhipatyaṃ samprāpte kṣemadarśini / (6.1) Par.?
muniḥ kālakavṛkṣīya ājagāmeti naḥ śrutam // (6.2) Par.?
sa kākaṃ pañjare baddhvā viṣayaṃ kṣemadarśinaḥ / (7.1) Par.?
pūrvaṃ paryacarad yuktaḥ pravṛttyarthī punaḥ punaḥ // (7.2) Par.?
adhīye vāyasīṃ vidyāṃ śaṃsanti mama vāyasāḥ / (8.1) Par.?
anāgatam atītaṃ ca yacca saṃprati vartate // (8.2) Par.?
iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha / (9.1) Par.?
sarveṣāṃ rājayuktānāṃ duṣkṛtaṃ paripṛṣṭavān // (9.2) Par.?
sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ / (10.1) Par.?
rājayuktāpacārāṃśca sarvān buddhvā tatastataḥ // (10.2) Par.?
tam eva kākam ādāya rājānaṃ draṣṭum āgamat / (11.1) Par.?
sarvajño 'smīti vacanaṃ bruvāṇaḥ saṃśitavrataḥ // (11.2) Par.?
sa sma kausalyam āgamya rājāmātyam alaṃkṛtam / (12.1) Par.?
prāha kākasya vacanād amutredaṃ tvayā kṛtam // (12.2) Par.?
asau cāsau ca jānīte rājakośastvayā hṛtaḥ / (13.1) Par.?
evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām // (13.2) Par.?
tathānyān api sa prāha rājakośaharān sadā / (14.1) Par.?
na cāsya vacanaṃ kiṃcid akṛtaṃ śrūyate kvacit // (14.2) Par.?
tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha / (15.1) Par.?
tam atikramya suptasya niśi kākam apothayan // (15.2) Par.?
vāyasaṃ tu vinirbhinnaṃ dṛṣṭvā bāṇena pañjare / (16.1) Par.?
pūrvāhṇe brāhmaṇo vākyaṃ kṣemadarśinam abravīt // (16.2) Par.?
rājaṃstvām abhayaṃ yāce prabhuṃ prāṇadhaneśvaram / (17.1) Par.?
anujñātastvayā brūyāṃ vacanaṃ tvatpuro hitam // (17.2) Par.?
mitrārtham abhisaṃtapto bhaktyā sarvātmanā gataḥ / (18.1) Par.?
ayaṃ tavārthaṃ harate yo brūyād akṣamānvitaḥ // (18.2) Par.?
saṃbubodhayiṣur mitraṃ sadaśvam iva sārathiḥ / (19.1) Par.?
atimanyuprasakto hi prasajya hitakāraṇam // (19.2) Par.?
tathāvidhasya suhṛdaḥ kṣantavyaṃ saṃvijānatā / (20.1) Par.?
aiśvaryam icchatā nityaṃ puruṣeṇa bubhūṣatā // (20.2) Par.?
taṃ rājā pratyuvācedaṃ yanmā kiṃcid bhavān vadet / (21.1) Par.?
kasmād ahaṃ na kṣameyam ākāṅkṣann ātmano hitam // (21.2) Par.?
brāhmaṇa pratijānīhi prabrūhi yadi cecchasi / (22.1) Par.?
kariṣyāmi hi te vākyaṃ yad yanmāṃ vipra vakṣyasi // (22.2) Par.?
munir uvāca / (23.1) Par.?
jñātvā nayān apāyāṃśca bhṛtyataste bhayāni ca / (23.2) Par.?
bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam // (23.3) Par.?
prāg evoktaśca doṣo 'yam ācāryair nṛpasevinām / (24.1) Par.?
agatīkagatir hyeṣā yā rājñā saha jīvikā // (24.2) Par.?
āśīviṣaiśca tasyāhuḥ saṃgataṃ yasya rājabhiḥ / (25.1) Par.?
bahumitrāśca rājāno bahvamitrāstathaiva ca // (25.2) Par.?
tebhyaḥ sarvebhya evāhur bhayaṃ rājopasevinām / (26.1) Par.?
athaiṣām ekato rājanmuhūrtād eva bhīr bhavet // (26.2) Par.?
naikāntenāpramādo hi kartuṃ śakyo mahīpatau / (27.1) Par.?
na tu pramādaḥ kartavyaḥ kathaṃcid bhūtim icchatā // (27.2) Par.?
pramādāddhi skhaled rājā skhalite nāsti jīvitam / (28.1) Par.?
agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ // (28.2) Par.?
āśīviṣam iva kruddhaṃ prabhuṃ prāṇadhaneśvaram / (29.1) Par.?
yatnenopacarennityaṃ nāham asmīti mānavaḥ // (29.2) Par.?
durvyāhṛtācchaṅkamāno duṣkṛtād duradhiṣṭhitāt / (30.1) Par.?
durāsitād durvrajitād iṅgitād aṅgaceṣṭitāt // (30.2) Par.?
devateva hi sarvārthān kuryād rājā prasāditaḥ / (31.1) Par.?
vaiśvānara iva kruddhaḥ samūlam api nirdahet / (31.2) Par.?
iti rājanmayaḥ prāha vartate ca tathaiva tat // (31.3) Par.?
atha bhūyāṃsam evārthaṃ kariṣyāmi punaḥ punaḥ / (32.1) Par.?
dadātyasmadvidho 'mātyo buddhisāhāyyam āpadi // (32.2) Par.?
vāyasaścaiva me rājann antakāyābhisaṃhitaḥ / (33.1) Par.?
na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ / (33.2) Par.?
hitāhitāṃstu budhyethā mā parokṣamatir bhava // (33.3) Par.?
ye tvādānaparā eva vasanti bhavato gṛhe / (34.1) Par.?
abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam // (34.2) Par.?
ye vā bhavadvināśena rājyam icchantyanantaram / (35.1) Par.?
antarair abhisaṃdhāya rājan sidhyanti nānyathā // (35.2) Par.?
teṣām ahaṃ bhayād rājan gamiṣyāmyanyam āśramam / (36.1) Par.?
tair hi me saṃdhito bāṇaḥ kāke nipatitaḥ prabho // (36.2) Par.?
chadmanā mama kākaśca gamito yamasādanam / (37.1) Par.?
dṛṣṭaṃ hyetanmayā rājaṃstapodīrgheṇa cakṣuṣā // (37.2) Par.?
bahunakrajhaṣagrāhāṃ timiṃgilagaṇāyutām / (38.1) Par.?
kākena baḍiśenemām atārṣaṃ tvām ahaṃ nadīm // (38.2) Par.?
sthāṇvaśmakaṇṭakavatīṃ vyāghrasiṃhagajākulām / (39.1) Par.?
durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva // (39.2) Par.?
agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate / (40.1) Par.?
rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ // (40.2) Par.?
gahanaṃ bhavato rājyam andhakāratamovṛtam / (41.1) Par.?
neha viśvasituṃ śakyaṃ bhavatāpi kuto mayā // (41.2) Par.?
ato nāyaṃ śubho vāsastulye sadasatī iha / (42.1) Par.?
vadho hyevātra sukṛte duṣkṛte na ca saṃśayaḥ // (42.2) Par.?
nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ / (43.1) Par.?
neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ // (43.2) Par.?
sītā nāma nadī rājan plavo yasyāṃ nimajjati / (44.1) Par.?
tathopamām imāṃ manye vāgurāṃ sarvaghātinīm // (44.2) Par.?
madhuprapāto hi bhavān bhojanaṃ viṣasaṃyutam / (45.1) Par.?
asatām iva te bhāvo vartate na satām iva / (45.2) Par.?
āśīviṣaiḥ parivṛtaḥ kūpastvam iva pārthiva // (45.3) Par.?
durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā / (46.1) Par.?
nadī madhurapānīyā yathā rājaṃstathā bhavān / (46.2) Par.?
śvagṛdhragomāyuyuto rājahaṃsasamo hyasi // (46.3) Par.?
yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān / (47.1) Par.?
tatastaṃ saṃvṛṇotyeva tam atītya ca vardhate // (47.2) Par.?
tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ / (48.1) Par.?
tathopamā hyamātyāste rājaṃstān pariśodhaya // (48.2) Par.?
bhavataiva kṛtā rājan bhavatā paripālitāḥ / (49.1) Par.?
bhavantaṃ paryavajñāya jighāṃsanti bhavatpriyam // (49.2) Par.?
uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā / (50.1) Par.?
antaḥsarpa ivāgāre vīrapatnyā ivālaye / (50.2) Par.?
śīlaṃ jijñāsamānena rājñaśca sahajīvinā // (50.3) Par.?
kaccijjitendriyo rājā kaccid abhyantarā jitāḥ / (51.1) Par.?
kaccid eṣāṃ priyo rājā kaccid rājñaḥ priyāḥ prajāḥ // (51.2) Par.?
jijñāsur iha samprāptastavāhaṃ rājasattama / (52.1) Par.?
tasya me rocase rājan kṣudhitasyeva bhojanam // (52.2) Par.?
amātyā me na rocante vitṛṣṇasya yathodakam / (53.1) Par.?
bhavato 'rthakṛd ityeva mayi doṣo hi taiḥ kṛtaḥ / (53.2) Par.?
vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ // (53.3) Par.?
na hi teṣām ahaṃ drugdhastat teṣāṃ doṣavad gatam / (54.1) Par.?
arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt // (54.2) Par.?
rājovāca / (55.1) Par.?
bhūyasā paribarheṇa satkāreṇa ca bhūyasā / (55.2) Par.?
pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama // (55.3) Par.?
ye tvāṃ brāhmaṇa necchanti na te vatsyanti me gṛhe / (56.1) Par.?
bhavataiva hi tajjñeyaṃ yad idānīm anantaram // (56.2) Par.?
yathā syād duṣkṛto daṇḍo yathā ca sukṛtaṃ kṛtam / (57.1) Par.?
tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām // (57.2) Par.?
munir uvāca / (58.1) Par.?
adarśayann imaṃ doṣam ekaikaṃ durbalaṃ kuru / (58.2) Par.?
tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi // (58.3) Par.?
ekadoṣā hi bahavo mṛdnīyur api kaṇṭakān / (59.1) Par.?
mantrabhedabhayād rājaṃstasmād etad bravīmi te // (59.2) Par.?
vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ / (60.1) Par.?
svasti cecchāmi bhavataḥ pareṣāṃ ca yathātmanaḥ // (60.2) Par.?
rājann ātmānam ācakṣe saṃbandhī bhavato hyaham / (61.1) Par.?
muniḥ kālakavṛkṣīya ityevam abhisaṃjñitaḥ // (61.2) Par.?
pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ / (62.1) Par.?
vyāpanne bhavato rājye rājan pitari saṃsthite // (62.2) Par.?
sarvakāmān parityajya tapastaptaṃ tadā mayā / (63.1) Par.?
snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti // (63.2) Par.?
ubhe dṛṣṭvā duḥkhasukhe rājyaṃ prāpya yadṛcchayā / (64.1) Par.?
rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi // (64.2) Par.?
bhīṣma uvāca / (65.1) Par.?
tato rājakule nāndī saṃjajñe bhūyasī punaḥ / (65.2) Par.?
purohitakule caiva samprāpte brāhmaṇarṣabhe // (65.3) Par.?
ekacchatrāṃ mahīṃ kṛtvā kausalyāya yaśasvine / (66.1) Par.?
muniḥ kālakavṛkṣīya īje kratubhir uttamaiḥ // (66.2) Par.?
hitaṃ tad vacanaṃ śrutvā kausalyo 'nvaśiṣanmahīm / (67.1) Par.?
tathā ca kṛtavān rājā yathoktaṃ tena bhārata // (67.2) Par.?
Duration=0.23241996765137 secs.