Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pakvāśayakaṭīsakthiśrotrāsthisparśanendriyam / (1.1) Par.?
sthānaṃ vātasya tatrāpi pakvādhānaṃ viśeṣataḥ // (1.2) Par.?
nābhir āmāśayaḥ svedo lasīkā rudhiraṃ rasaḥ / (2.1) Par.?
dṛk sparśanaṃ ca pittasya nābhir atra viśeṣataḥ // (2.2) Par.?
uraḥkaṇṭhaśiraḥklomaparvāṇy āmāśayo rasaḥ / (3.1) Par.?
medo ghrāṇaṃ ca jihvā ca kaphasya sutarām uraḥ // (3.2) Par.?
prāṇādibhedāt pañcātmā vāyuḥ prāṇo 'tra mūrdhagaḥ / (4.1) Par.?
uraḥkaṇṭhacaro buddhihṛdayendriyacittadhṛk // (4.2) Par.?
ṣṭhīvanakṣavathūdgāraniḥśvāsānnapraveśakṛt / (5.1) Par.?
uraḥ sthānam udānasya nāsānābhigalāṃś caret // (5.2) Par.?
vākpravṛttiprayatnorjābalavarṇasmṛtikriyaḥ / (6.1) Par.?
vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ // (6.2) Par.?
gatyapakṣepaṇotkṣepanimeṣonmeṣaṇādikāḥ / (7.1) Par.?
prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām // (7.2) Par.?
samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ / (8.1) Par.?
annaṃ gṛhṇāti pacati vivecayati muñcati // (8.2) Par.?
apāno 'pānagaḥ śroṇivastimeḍhrorugocaraḥ / (9.1) Par.?
śukrārtavaśakṛnmūtragarbhaniṣkramaṇakriyaḥ // (9.2) Par.?
pittaṃ pañcātmakaṃ tatra pakvāmāśayamadhyagam / (10.1) Par.?
pañcabhūtātmakatve 'pi yat taijasaguṇodayāt // (10.2) Par.?
tyaktadravyatvaṃ pākādikarmaṇānalaśabditam / (11.1) Par.?
pacaty annaṃ vibhajate sārakiṭṭau pṛthak tathā // (11.2) Par.?
tatrastham eva pittānāṃ śeṣāṇām apy anugraham / (12.1) Par.?
karoti baladānena pācakaṃ nāma tat smṛtam // (12.2) Par.?
āmāśayāśrayaṃ pittaṃ rañjakaṃ rasarañjanāt / (13.1) Par.?
buddhimedhābhimānādyair abhipretārthasādhanāt // (13.2) Par.?
sādhakaṃ hṛdgataṃ pittaṃ rūpālocanataḥ smṛtam / (14.1) Par.?
dṛkstham ālocakaṃ tvaksthaṃ bhrājakaṃ bhrājanāt tvacaḥ // (14.2) Par.?
śleṣmā tu pañcadhoraḥsthaḥ sa trikasya svavīryataḥ / (15.1) Par.?
hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā // (15.2) Par.?
kaphadhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam / (16.1) Par.?
ato 'valambakaḥ śleṣmā yas tv āmāśayasaṃsthitaḥ // (16.2) Par.?
kledakaḥ so 'nnasaṃghātakledanād rasabodhanāt / (17.1) Par.?
bodhako rasanāsthāyī śiraḥsaṃstho 'kṣatarpaṇāt // (17.2) Par.?
tarpakaḥ saṃdhisaṃśleṣāc chleṣakaḥ saṃdhiṣu sthitaḥ / (18.1) Par.?
iti prāyeṇa doṣāṇāṃ sthānāny avikṛtātmanām // (18.2) Par.?
vyāpinām api jānīyāt karmāṇi ca pṛthak pṛthak / (19.1) Par.?
uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam // (19.2) Par.?
śītena kopam uṣṇena śamaṃ snigdhādayo guṇāḥ / (20.1) Par.?
śītena yuktās tīkṣṇādyāś cayaṃ pittasya kurvate // (20.2) Par.?
uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ / (21.1) Par.?
śītena yuktāḥ snigdhādyāḥ kurvate śleṣmaṇaś cayam // (21.2) Par.?
uṣṇena kopaṃ tenaiva guṇā rūkṣādayaḥ śamam / (22.1) Par.?
cayo vṛddhiḥ svadhāmny eva pradveṣo vṛddhihetuṣu // (22.2) Par.?
viparītaguṇecchā ca kopas tūnmārgagamitā / (23.1) Par.?
liṅgānāṃ darśanaṃ sveṣām asvāsthyaṃ rogasambhavaḥ // (23.2) Par.?
svasthānasthasya samatā vikārāsaṃbhavaḥ śamaḥ / (24.1) Par.?
cayaprakopapraśamā vāyor grīṣmādiṣu triṣu // (24.2) Par.?
varṣādiṣu tu pittasya śleṣmaṇaḥ śiśirādiṣu / (25.1) Par.?
cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ // (25.2) Par.?
tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati / (26.1) Par.?
adbhir amlavipākābhir oṣadhibhiś ca tādṛśam // (26.2) Par.?
pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ / (27.1) Par.?
cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ // (27.2) Par.?
tulye 'pi kāle dehe ca skannatvān na prakupyati / (28.1) Par.?
iti kālasvabhāvo 'yam āhārādivaśāt punaḥ // (28.2) Par.?
cayādīn yānti sadyo 'pi doṣāḥ kāle 'pi vā na tu / (29.1) Par.?
vyāpnoti sahasā deham āpādatalamastakam // (29.2) Par.?
nivartate tu kupito malo 'lpālpaṃ jalaughavat / (30.1) Par.?
nānārūpair asaṃkhyeyair vikāraiḥ kupitā malāḥ // (30.2) Par.?
tāpayanti tanuṃ tasmāt taddhetvākṛtisādhanam / (31.1) Par.?
śakyaṃ naikaikaśo vaktum ataḥ sāmānyam ucyate // (31.2) Par.?
doṣā eva hi sarveṣāṃ rogāṇām ekakāraṇam / (32.1) Par.?
yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ // (32.2) Par.?
chāyām atyeti nātmīyāṃ yathā vā kṛtsnam apy adaḥ / (33.1) Par.?
vikārajātaṃ vividhaṃ trīn guṇān nātivartate // (33.2) Par.?
tathā svadhātuvaiṣamyanimittam api sarvadā / (34.1) Par.?
vikārajātaṃ trīn doṣān teṣāṃ kope tu kāraṇam // (34.2) Par.?
arthair asātmyaiḥ saṃyogaḥ kālaḥ karma ca duṣkṛtam / (35.1) Par.?
hīnātimithyāyogena bhidyate tat punas tridhā // (35.2) Par.?
hīno 'rthenendriyasyālpaḥ saṃyogaḥ svena naiva vā / (36.1) Par.?
atiyogo 'tisaṃsargaḥ sūkṣmabhāsurabhairavam // (36.2) Par.?
atyāsannātidūrasthaṃ vipriyaṃ vikṛtādi ca / (37.1) Par.?
yad akṣṇā vīkṣyate rūpaṃ mithyāyogaḥ sa dāruṇaḥ // (37.2) Par.?
evam atyuccapūtyādīn indriyārthān yathāyatham / (38.1) Par.?
vidyāt kālas tu śītoṣṇavarṣābhedāt tridhā mataḥ // (38.2) Par.?
sa hīno hīnaśītādir atiyogo 'tilakṣaṇaḥ / (39.1) Par.?
mithyāyogas tu nirdiṣṭo viparītasvalakṣaṇaḥ // (39.2) Par.?
kāyavākcittabhedena karmāpi vibhajet tridhā / (40.1) Par.?
kāyādikarmaṇo hīnā pravṛttir hīnasaṃjñakaḥ // (40.2) Par.?
atiyogo 'tivṛttis tu vegodīraṇadhāraṇam / (41.1) Par.?
viṣamāṅgakriyārambhapatanaskhalanādikam // (41.2) Par.?
bhāṣaṇaṃ sāmibhuktasya rāgadveṣabhayādi ca / (42.1) Par.?
karma prāṇātipātādi daśadhā yac ca ninditam // (42.2) Par.?
mithyāyogaḥ samasto 'sāv iha vāmutra vā kṛtam / (43.1) Par.?
nidānam etad doṣāṇāṃ kupitās tena naikadhā // (43.2) Par.?
kurvanti vividhān vyādhīn śākhākoṣṭhāsthisaṃdhiṣu / (44.1) Par.?
śākhā raktādayas tvak ca bāhyarogāyanaṃ hi tat // (44.2) Par.?
tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ / (45.1) Par.?
bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ // (45.2) Par.?
antaḥ koṣṭho mahāsrota āmapakvāśayāśrayaḥ / (46.1) Par.?
tatsthānāḥ chardyatīsārakāsaśvāsodarajvarāḥ // (46.2) Par.?
antarbhāgaṃ ca śophārśogulmavisarpavidradhi / (47.1) Par.?
śirohṛdayavastyādimarmāṇy asthnāṃ ca saṃdhayaḥ // (47.2) Par.?
tannibaddhāḥ sirāsnāyukaṇḍarādyāś ca madhyamaḥ / (48.1) Par.?
rogamārgaḥ sthitās tatra yakṣmapakṣavadhārditāḥ // (48.2) Par.?
mūrdhādirogāḥ saṃdhyasthitrikaśūlagrahādayaḥ / (49.1) Par.?
sraṃsavyāsavyadhasvāpasādaruktodabhedanam // (49.2) Par.?
saṅgāṅgabhaṅgasaṃkocavartaharṣaṇatarpaṇam / (50.1) Par.?
kampapāruṣyasauṣiryaśoṣaspandanaveṣṭanam // (50.2) Par.?
stambhaḥ kaṣāyarasatā varṇaḥ śyāvo 'ruṇo 'pi vā / (51.1) Par.?
karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ // (51.2) Par.?
svedaḥ kledaḥ srutiḥ kothaḥ sadanaṃ mūrchanaṃ madaḥ / (52.1) Par.?
kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ // (52.2) Par.?
śleṣmaṇaḥ snehakāṭhinyakaṇḍūśītatvagauravam / (53.1) Par.?
bandhopalepastaimityaśophāpaktyatinidratāḥ // (53.2) Par.?
varṇaḥ śveto rasau svādulavaṇau cirakāritā / (54.1) Par.?
ity aśeṣāmayavyāpi yad uktaṃ doṣalakṣaṇam // (54.2) Par.?
darśanādyair avahitas tat samyag upalakṣayet / (55.1) Par.?
vyādhyavasthāvibhāgajñaḥ paśyann ārtān pratikṣaṇam // (55.2) Par.?
abhyāsāt prāpyate dṛṣṭiḥ karmasiddhiprakāśinī / (56.1) Par.?
ratnādisadasajjñānaṃ na śāstrād eva jāyate // (56.2) Par.?
dṛṣṭāpacārajaḥ kaścit kaścit pūrvāparādhajaḥ / (57.1) Par.?
tatsaṃkarād bhavaty anyo vyādhir evaṃ tridhā smṛtaḥ // (57.2) Par.?
yathānidānaṃ doṣotthaḥ karmajo hetubhir vinā / (58.1) Par.?
mahārambho 'lpake hetāv ātaṅko doṣakarmajaḥ // (58.2) Par.?
vipakṣaśīlanāt pūrvaḥ karmajaḥ karmasaṃkṣayāt / (59.1) Par.?
gacchaty ubhayajanmā tu doṣakarmakṣayāt kṣayam // (59.2) Par.?
dvidhā svaparatantratvād vyādhayo 'ntyāḥ punar dvidhā / (60.1) Par.?
pūrvarūpa, upadrava
pūrvajāḥ pūrvarūpākhyā jātāḥ paścād upadravāḥ // (60.2) Par.?
yathāsvajanmopaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ / (61.1) Par.?
viparītās tato 'nye tu vidyād evaṃ malān api // (61.2) Par.?
tān lakṣayed avahito vikurvāṇān pratijvaram / (62.1) Par.?
teṣāṃ pradhānapraśame praśamo 'śāmyatas tathā // (62.2) Par.?
paścāc cikitset tūrṇaṃ vā balavantam upadravam / (63.1) Par.?
vyādhikliṣṭaśarīrasya pīḍākarataro hi saḥ // (63.2) Par.?
disease:: names unimportant
vikāranāmākuśalo na jihrīyāt kadācana / (64.1) Par.?
na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ // (64.2) Par.?
treatment of doṣas
sa eva kupito doṣaḥ samutthānaviśeṣataḥ / (65.1) Par.?
sthānāntarāṇi ca prāpya vikārān kurute bahūn // (65.2) Par.?
tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca / (66.1) Par.?
buddhvā hetuviśeṣāṃś ca śīghraṃ kuryād upakramam // (66.2) Par.?
dūṣyaṃ deśaṃ balaṃ kālam analaṃ prakṛtiṃ vayaḥ / (67.1) Par.?
sattvaṃ sātmyaṃ tathāhāram avasthāś ca pṛthagvidhāḥ // (67.2) Par.?
sūkṣmasūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadhanirūpaṇe / (68.1) Par.?
yo vartate cikitsāyāṃ na sa skhalati jātucit // (68.2) Par.?
gurvalpavyādhisaṃsthānaṃ sattvadehabalābalāt / (69.1) Par.?
dṛśyate 'py anyathākāraṃ tasminn avahito bhavet // (69.2) Par.?
guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣagbruvaḥ / (70.1) Par.?
alpadoṣākalanayā pathye vipratipadyate // (70.2) Par.?
tato 'lpam alpavīryaṃ vā guruvyādhau prayojitam / (71.1) Par.?
udīrayettarāṃ rogān saṃśodhanam ayogataḥ // (71.2) Par.?
śodhanaṃ tv atiyogena viparītaṃ viparyaye / (72.1) Par.?
kṣiṇuyān na malān eva kevalaṃ vapur asyati // (72.2) Par.?
ato 'bhiyuktaḥ satataṃ sarvam ālocya sarvathā / (73.1) Par.?
tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam // (73.2) Par.?
vakṣyante 'taḥ paraṃ doṣā vṛddhikṣayavibhedataḥ / (74.1) Par.?
pṛthak trīn viddhi saṃsargas tridhā tatra tu tān nava // (74.2) Par.?
trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane / (75.1) Par.?
trayodaśa samasteṣu ṣaḍ dvyekātiśayena tu // (75.2) Par.?
ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt / (76.1) Par.?
pañcaviṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ // (76.2) Par.?
ekaikavṛddhisamatākṣayaiḥ ṣaṭ te punaś ca ṣaṭ / (77.1) Par.?
ekakṣayadvaṃdvavṛddhyā saviparyayayāpi te // (77.2) Par.?
bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam / (78.1) Par.?
saṃsargād rasarudhirādibhis tathaiṣāṃ doṣāṃs tu kṣayasamatāvivṛddhibhedaiḥ / (78.2) Par.?
ānantyaṃ taratamayogataś ca yātān jānīyād avahitamānaso yathāsvam // (78.3) Par.?
Duration=0.27958393096924 secs.