Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Minister

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6079
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ / (1.2) Par.?
śaktāḥ kathayituṃ samyak te tava syuḥ sabhāsadaḥ // (1.3) Par.?
atyāḍhyāṃścātiśūrāṃśca brāhmaṇāṃśca bahuśrutān / (2.1) Par.?
susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu // (2.2) Par.?
etān sahāyāṃl lipsethāḥ sarvāsvāpatsu bhārata / (3.1) Par.?
kulīnaḥ pūjito nityaṃ na hi śaktiṃ nigūhati // (3.2) Par.?
prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva vā / (4.1) Par.?
āvartayati bhūyiṣṭhaṃ tad eko hyanupālitaḥ // (4.2) Par.?
kulīnā deśajāḥ prājñā rūpavanto bahuśrutāḥ / (5.1) Par.?
pragalbhāścānuraktāśca te tava syuḥ paricchadāḥ // (5.2) Par.?
dauṣkuleyāśca lubdhāśca nṛśaṃsā nirapatrapāḥ / (6.1) Par.?
te tvāṃ tāta niṣeveyur yāvad ārdrakapāṇayaḥ // (6.2) Par.?
arthamānārghyasatkārair bhogair uccāvacaiḥ priyān / (7.1) Par.?
yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ // (7.2) Par.?
abhinnavṛttā vidvāṃsaḥ sadvṛttāścaritavratāḥ / (8.1) Par.?
na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ // (8.2) Par.?
anāryā ye na jānanti samayaṃ mandacetasaḥ / (9.1) Par.?
tebhyaḥ pratijugupsethā jānīyāḥ samayacyutān // (9.2) Par.?
naikam icched gaṇaṃ hitvā syācced anyataragrahaḥ / (10.1) Par.?
yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet // (10.2) Par.?
śreyaso lakṣaṇaṃ hyetad vikramo yasya dṛśyate / (11.1) Par.?
kīrtipradhāno yaśca syāt samaye yaśca tiṣṭhati // (11.2) Par.?
samarthān pūjayed yaśca nāspardhyaiḥ spardhate ca yaḥ / (12.1) Par.?
na ca kāmād bhayāt krodhāl lobhād vā dharmam utsṛjet // (12.2) Par.?
amānī satyavāk śakto jitātmā mānyamānitā / (13.1) Par.?
sa te mantrasahāyaḥ syāt sarvāvasthaṃ parīkṣitaḥ // (13.2) Par.?
kulīnaḥ satyasampannastitikṣur dakṣa ātmavān / (14.1) Par.?
śūraḥ kṛtajñaḥ satyaśca śreyasaḥ pārtha lakṣaṇam // (14.2) Par.?
tasyaivaṃ vartamānasya puruṣasya vijānataḥ / (15.1) Par.?
amitrāḥ samprasīdanti tato mitrībhavantyapi // (15.2) Par.?
ata ūrdhvam amātyānāṃ parīkṣeta guṇāguṇān / (16.1) Par.?
saṃyatātmā kṛtaprajño bhūtikāmaśca bhūmipaḥ // (16.2) Par.?
sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ / (17.1) Par.?
ahāryair avyabhīcāraiḥ sarvataḥ suparīkṣitaiḥ // (17.2) Par.?
yodhāḥ srauvāstathā maulāstathaivānye 'pyavaskṛtāḥ / (18.1) Par.?
kartavyā bhūtikāmena puruṣeṇa bubhūṣatā // (18.2) Par.?
yeṣāṃ vainayikī buddhiḥ prakṛtā caiva śobhanā / (19.1) Par.?
tejo dhairyaṃ kṣamā śaucam anurāga sthitir dhṛtiḥ // (19.2) Par.?
parīkṣitaguṇānnityaṃ prauḍhabhāvān dhuraṃdharān / (20.1) Par.?
pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ // (20.2) Par.?
paryāptavacanān vīrān pratipattiviśāradān / (21.1) Par.?
kulīnān satyasampannān iṅgitajñān aniṣṭhurān // (21.2) Par.?
deśakālavidhānajñān bhartṛkāryahitaiṣiṇaḥ / (22.1) Par.?
nityam artheṣu sarveṣu rājā kurvīta mantriṇaḥ // (22.2) Par.?
hīnatejā hyasaṃhṛṣṭo naiva jātu vyavasyati / (23.1) Par.?
avaśyaṃ janayatyeva sarvakarmasu saṃśayān // (23.2) Par.?
evam alpaśruto mantrī kalyāṇābhijano 'pyuta / (24.1) Par.?
dharmārthakāmayukto 'pi nālaṃ mantraṃ parīkṣitum // (24.2) Par.?
tathaivānabhijāto 'pi kāmam astu bahuśrutaḥ / (25.1) Par.?
anāyaka ivācakṣur muhyatyūhyeṣu karmasu // (25.2) Par.?
yo vā hyasthirasaṃkalpo buddhimān āgatāgamaḥ / (26.1) Par.?
upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram // (26.2) Par.?
kevalāt punar ācārāt karmaṇo nopapadyate / (27.1) Par.?
parimarśo viśeṣāṇām aśrutasyeha durmateḥ // (27.2) Par.?
mantriṇyananurakte tu viśvāso na hi vidyate / (28.1) Par.?
tasmād ananuraktāya naiva mantraṃ prakāśayet // (28.2) Par.?
vyathayeddhi sa rājānaṃ mantribhiḥ sahito 'nṛjuḥ / (29.1) Par.?
mārutopahatacchidraiḥ praviśyāgnir iva drumam // (29.2) Par.?
saṃkrudhyatyekadā svāmī sthānāccaivāpakarṣati / (30.1) Par.?
vācā kṣipati saṃrabdhastataḥ paścāt prasīdati // (30.2) Par.?
tāni tānyanuraktena śakyānyanutitikṣitum / (31.1) Par.?
mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ // (31.2) Par.?
yastu saṃharate tāni bhartuḥ priyacikīrṣayā / (32.1) Par.?
samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam // (32.2) Par.?
anṛjustvanurakto 'pi sampannaścetarair guṇaiḥ / (33.1) Par.?
rājñaḥ prajñānayukto 'pi na mantraṃ śrotum arhati // (33.2) Par.?
yo 'mitraiḥ saha sambaddho na paurān bahu manyate / (34.1) Par.?
sa suhṛt tādṛśo rājño na mantraṃ śrotum arhati // (34.2) Par.?
avidvān aśuciḥ stabdhaḥ śatrusevī vikatthanaḥ / (35.1) Par.?
sa suhṛt krodhano lubdho na mantraṃ śrotum arhati // (35.2) Par.?
āgantuścānurakto 'pi kāmam astu bahuśrutaḥ / (36.1) Par.?
satkṛtaḥ saṃvibhakto vā na mantraṃ śrotum arhati // (36.2) Par.?
yastvalpenāpi kāryeṇa sakṛd ākṣārito bhavet / (37.1) Par.?
punar anyair guṇair yukto na mantraṃ śrotum arhati // (37.2) Par.?
kṛtaprajñaśca medhāvī budho jānapadaḥ śuciḥ / (38.1) Par.?
sarvakarmasu yaḥ śuddhaḥ sa mantraṃ śrotum arhati // (38.2) Par.?
jñānavijñānasampannaḥ prakṛtijñaḥ parātmanoḥ / (39.1) Par.?
suhṛd ātmasamo rājñaḥ sa mantraṃ śrotum arhati // (39.2) Par.?
satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ / (40.1) Par.?
pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati // (40.2) Par.?
saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ / (41.1) Par.?
mantravit kālavicchūraḥ sa mantraṃ śrotum arhati // (41.2) Par.?
sarvalokaṃ samaṃ śaktaḥ sāntvena kurute vaśe / (42.1) Par.?
tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa // (42.2) Par.?
paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ / (43.1) Par.?
yoddhā nayavipaścicca sa mantraṃ śrotum arhati // (43.2) Par.?
tasmāt sarvair guṇair etair upapannāḥ supūjitāḥ / (44.1) Par.?
mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ // (44.2) Par.?
svāsu prakṛtiṣu chidraṃ lakṣayeran parasya ca / (45.1) Par.?
mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate // (45.2) Par.?
nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt / (46.1) Par.?
gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ // (46.2) Par.?
mantragrāhā hi rājyasya mantriṇo ye manīṣiṇaḥ / (47.1) Par.?
mantrasaṃhanano rājā mantrāṅgānītaro janaḥ // (47.2) Par.?
rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate / (48.1) Par.?
svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ // (48.2) Par.?
sa vinīya madakrodhau mānam īrṣyāṃ ca nirvṛtaḥ / (49.1) Par.?
nityaṃ pañcopadhātītair mantrayet saha mantribhiḥ // (49.2) Par.?
teṣāṃ trayāṇāṃ vividhaṃ vimarśaṃ budhyeta cittaṃ viniveśya tatra / (50.1) Par.?
svaniścayaṃ taṃ paraniścayaṃ ca nivedayed uttaramantrakāle // (50.2) Par.?
dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham / (51.1) Par.?
niṣṭhā kṛtā tena yadā saha syāt taṃ tatra mārgaṃ praṇayed asaktam // (51.2) Par.?
evaṃ sadā mantrayitavyam āhur ye mantratattvārthaviniścayajñāḥ / (52.1) Par.?
tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham // (52.2) Par.?
na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca / (53.1) Par.?
na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit // (53.2) Par.?
āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam / (54.1) Par.?
vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam // (54.2) Par.?
Duration=0.17880320549011 secs.