Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāta:: treatment
vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu / (1.1) Par.?
svādvamlalavaṇoṣṇāni bhojyāny abhyaṅgamardanam // (1.2) Par.?
veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭikagauḍikam / (2.1) Par.?
snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā // (2.2) Par.?
dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cānekayonayaḥ / (3.1) Par.?
viśeṣān medyapiśitarasatailānuvāsanam // (3.2) Par.?
pitta:: treatment
pittasya sarpiṣaḥ pānaṃ svāduśītair virecanam / (4.1) Par.?
svādutiktakaṣāyāṇi bhojanāny auṣadhāni ca // (4.2) Par.?
sugandhiśītahṛdyānāṃ gandhānām upasevanam / (5.1) Par.?
kaṇṭhe guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ // (5.2) Par.?
karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe / (6.1) Par.?
pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ // (6.2) Par.?
ayantraṇasukhaṃ mitraṃ putraḥ saṃdigdhamugdhavāk / (7.1) Par.?
chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ // (7.2) Par.?
śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ / (8.1) Par.?
sutīrthavipulasvacchasalilāśayasaikate // (8.2) Par.?
sāmbhojajalatīrānte kāyamāne drumākule / (9.1) Par.?
saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ // (9.2) Par.?
kapha:: treatment
śleṣmaṇo vidhinā yuktaṃ tīkṣṇaṃ vamanarecanam / (10.1) Par.?
annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam // (10.2) Par.?
dīrghakālasthitaṃ madyaṃ ratiprītiḥ prajāgaraḥ / (11.1) Par.?
anekarūpo vyāyāmaś cintā rūkṣaṃ vimardanam // (11.2) Par.?
viśeṣād vamanaṃ yūṣaḥ kṣaudraṃ medoghnam auṣadham / (12.1) Par.?
dhūmopavāsagaṇḍūṣā niḥsukhatvaṃ sukhāya ca // (12.2) Par.?
treatment also for saṃnipāta etc.
upakramaḥ pṛthag doṣān yo 'yam uddiśya kīrtitaḥ / (13.1) Par.?
saṃsargasaṃnipāteṣu taṃ yathāsvaṃ vikalpayet // (13.2) Par.?
graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute / (14.1) Par.?
maruto yogavāhitvāt kaphapitte tu śāradaḥ // (14.2) Par.?
caya eva jayed doṣaṃ kupitaṃ tv avirodhayan / (15.1) Par.?
sarvakope balīyāṃsaṃ śeṣadoṣāvirodhataḥ // (15.2) Par.?
prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet / (16.1) Par.?
nāsau viśuddhaḥ śuddhas tu śamayed yo na kopayet // (16.2) Par.?
vāta:: causing a disease
vyāyāmād ūṣmaṇas taikṣṇyād ahitācaraṇād api / (17.1) Par.?
koṣṭhāc chākhāsthimarmāṇi drutatvān mārutasya ca // (17.2) Par.?
doṣā yānti tathā tebhyaḥ srotomukhaviśodhanāt / (18.1) Par.?
vṛddhyābhiṣyandanāt pākāt koṣṭhaṃ vāyoś ca nigrahāt // (18.2) Par.?
tatrasthāś ca vilamberan bhūyo hetupratīkṣiṇaḥ / (19.1) Par.?
te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api // (19.2) Par.?
tatrānyasthānasaṃstheṣu tadīyām abaleṣu tu / (20.1) Par.?
kuryāc cikitsāṃ svām eva balenānyābhibhāviṣu // (20.2) Par.?
āgantuṃ śamayed doṣaṃ sthāninaṃ pratikṛtya vā / (21.1) Par.?
prāyas tiryaggatā doṣāḥ kleśayanty āturāṃś ciram // (21.2) Par.?
kuryān na teṣu tvarayā dehāgnibalavit kriyām / (22.1) Par.?
śamayet tān prayogeṇa sukhaṃ vā koṣṭham ānayet // (22.2) Par.?
jñātvā koṣṭhaprapannāṃś ca yathāsannaṃ vinirharet / (23.1) Par.?
srotorodhabalabhraṃśagauravānilamūḍhatāḥ // (23.2) Par.?
ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ / (24.1) Par.?
liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ // (24.2) Par.?
rasa:: āma:: definition
ūṣmaṇo 'lpabalatvena dhātum ādyam apācitam / (25.1) Par.?
duṣṭam āmāśayagataṃ rasam āmaṃ pracakṣate // (25.2) Par.?
anye doṣebhya evātiduṣṭebhyo 'nyonyamūrchanāt / (26.1) Par.?
kodravebhyo viṣasyeva vadanty āmasya sambhavam // (26.2) Par.?
doṣa:: sāma
āmena tena saṃpṛktā doṣā dūṣyāś ca dūṣitāḥ / (27.1) Par.?
sāmā ity upadiśyante ye ca rogās tadudbhavāḥ // (27.2) Par.?
sarvadehapravisṛtān sāmān doṣān na nirharet / (28.1) Par.?
līnān dhātuṣv anutkliṣṭān phalād āmād rasān iva // (28.2) Par.?
āśrayasya hi nāśāya te syur durnirharatvataḥ / (29.1) Par.?
doṣa:: śodhana of ~
pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān // (29.2) Par.?
śodhayec chodhanaiḥ kāle yathāsannaṃ yathābalam / (30.1) Par.?
Aufnahme von Medik. fr versch. doṣasthānas
hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān // (30.2) Par.?
ghrāṇena cordhvajatrūtthān pakvādhānād gudena ca / (31.1) Par.?
utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam // (31.2) Par.?
dhārayed auṣadhair doṣān vidhṛtās te hi rogadāḥ / (32.1) Par.?
pravṛttān prāg ato doṣān upekṣeta hitāśinaḥ // (32.2) Par.?
vibaddhān pācanais tais taiḥ pācayen nirhareta vā / (33.1) Par.?
extraction of doṣa and seasons
śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt // (33.2) Par.?
grīṣmavarṣāhimacitān vāyvādīn āśu nirharet / (34.1) Par.?
atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ // (34.2) Par.?
saṃdhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet / (35.1) Par.?
svasthavṛttam abhipretya vyādhau vyādhivaśena tu // (35.2) Par.?
kṛtvā śītoṣṇavṛṣṭīnāṃ pratīkāraṃ yathāyatham / (36.1) Par.?
prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet // (36.2) Par.?
yuñjyād anannam annādau madhye 'nte kavalāntare / (37.1) Par.?
grāse grāse muhuḥ sānnaṃ sāmudgaṃ niśi cauṣadham // (37.2) Par.?
kaphodreke gade 'nannaṃ balino rogarogiṇoḥ / (38.1) Par.?
annādau viguṇe 'pāne samāne madhya iṣyate // (38.2) Par.?
vyāne 'nte prātarāśasya sāyamāśasya tūttare / (39.1) Par.?
grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani // (39.2) Par.?
muhur muhur viṣacchardihidhmātṛṭśvāsakāsiṣu / (40.1) Par.?
yojyaṃ sabhojyaṃ bhaiṣajyaṃ bhojyaiś citrair arocake // (40.2) Par.?
kampākṣepakahidhmāsu sāmudgaṃ laghubhojinām / (41.1) Par.?
ūrdhvajatruvikāreṣu svapnakāle praśasyate // (41.2) Par.?
Duration=0.16817998886108 secs.