Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cities

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃvidhaṃ puraṃ rājā svayam āvastum arhati / (1.2) Par.?
kṛtaṃ vā kārayitvā vā tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
yatra kaunteya vastavyaṃ saputrabhrātṛbandhunā / (2.2) Par.?
nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata // (2.3) Par.?
tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ / (3.1) Par.?
śrutvā tathā vidhātavyam anuṣṭheyaṃ ca yatnataḥ // (3.2) Par.?
ṣaḍvidhaṃ durgam āsthāya purāṇyatha niveśayet / (4.1) Par.?
sarvasaṃpatpradhānaṃ yad bāhulyaṃ vāpi sambhavet // (4.2) Par.?
dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca / (5.1) Par.?
manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ // (5.2) Par.?
yat puraṃ durgasampannaṃ dhānyāyudhasamanvitam / (6.1) Par.?
dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam // (6.2) Par.?
vidvāṃsaḥ śilpino yatra nicayāśca susaṃcitāḥ / (7.1) Par.?
dhārmikaśca jano yatra dākṣyam uttamam āsthitaḥ // (7.2) Par.?
ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam / (8.1) Par.?
prasiddhavyavahāraṃ ca praśāntam akutobhayam // (8.2) Par.?
suprabhaṃ sānunādaṃ ca supraśastaniveśanam / (9.1) Par.?
śūrāḍhyajanasampannaṃ brahmaghoṣānunāditam // (9.2) Par.?
samājotsavasampannaṃ sadāpūjitadaivatam / (10.1) Par.?
vaśyāmātyabalo rājā tat puraṃ svayam āvaset // (10.2) Par.?
tatra kośaṃ balaṃ mitraṃ vyavahāraṃ ca vardhayet / (11.1) Par.?
pure janapade caiva sarvadoṣānnivartayet // (11.2) Par.?
bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet / (12.1) Par.?
nicayān vardhayet sarvāṃstathā yantragadāgadān // (12.2) Par.?
kāṣṭhalohatuṣāṅgāradāruśṛṅgāsthivaiṇavān / (13.1) Par.?
majjāsnehavasākṣaudram auṣadhagrāmam eva ca // (13.2) Par.?
śaṇaṃ sarjarasaṃ dhānyam āyudhāni śarāṃstathā / (14.1) Par.?
carma snāyu tathā vetraṃ muñjabalbajadhanvanān // (14.2) Par.?
āśayāścodapānāśca prabhūtasalilā varāḥ / (15.1) Par.?
niroddhavyāḥ sadā rājñā kṣīriṇaśca mahīruhāḥ // (15.2) Par.?
satkṛtāśca prayatnena ācāryartvikpurohitāḥ / (16.1) Par.?
maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ // (16.2) Par.?
prājñā medhāvino dāntā dakṣāḥ śūrā bahuśrutāḥ / (17.1) Par.?
kulīnāḥ sattvasampannā yuktāḥ sarveṣu karmasu // (17.2) Par.?
pūjayed dhārmikān rājā nigṛhṇīyād adhārmikān / (18.1) Par.?
niyuñjyācca prayatnena sarvavarṇān svakarmasu // (18.2) Par.?
bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam / (19.1) Par.?
cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet // (19.2) Par.?
cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ / (20.1) Par.?
anutiṣṭhet svayaṃ rājā sarvaṃ hyatra pratiṣṭhitam // (20.2) Par.?
udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam / (21.1) Par.?
pure janapade caiva jñātavyaṃ cāracakṣuṣā // (21.2) Par.?
tatastathā vidhātavyaṃ sarvam evāpramādataḥ / (22.1) Par.?
bhaktān pujayatā nityaṃ dviṣataśca nigṛhṇatā // (22.2) Par.?
yaṣṭavyaṃ kratubhir nityaṃ dātavyaṃ cāpyapīḍayā / (23.1) Par.?
prajānāṃ rakṣaṇaṃ kāryaṃ na kāryaṃ karma garhitam // (23.2) Par.?
kṛpaṇānāthavṛddhānāṃ vidhavānāṃ ca yoṣitām / (24.1) Par.?
yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet // (24.2) Par.?
āśrameṣu yathākālaṃ celabhājanabhojanam / (25.1) Par.?
sadaivopahared rājā satkṛtyānavamanya ca // (25.2) Par.?
ātmānaṃ sarvakāryāṇi tāpase rājyam eva ca / (26.1) Par.?
nivedayet prayatnena tiṣṭhet prahvaśca sarvadā // (26.2) Par.?
sarvārthatyāginaṃ rājā kule jātaṃ bahuśrutam / (27.1) Par.?
pūjayet tādṛśaṃ dṛṣṭvā śayanāsanabhojanaiḥ // (27.2) Par.?
tasmin kurvīta viśvāsaṃ rājā kasyāṃcid āpadi / (28.1) Par.?
tāpaseṣu hi viśvāsam api kurvanti dasyavaḥ // (28.2) Par.?
tasminnidhīn ādadhīta prajñāṃ paryādadīta ca / (29.1) Par.?
na cāpyabhīkṣṇaṃ seveta bhṛśaṃ vā pratipūjayet // (29.2) Par.?
anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ / (30.1) Par.?
aṭavīṣvaparaḥ kāryaḥ sāmantanagareṣu ca // (30.2) Par.?
teṣu satkārasaṃskārān saṃvibhāgāṃśca kārayet / (31.1) Par.?
pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā // (31.2) Par.?
te kasyāṃcid avasthāyāṃ śaraṇaṃ śaraṇārthine / (32.1) Par.?
rājñe dadyur yathākāmaṃ tāpasāḥ saṃśitavratāḥ // (32.2) Par.?
eṣa te lakṣaṇoddeśaḥ saṃkṣepeṇa prakīrtitaḥ / (33.1) Par.?
yādṛśaṃ nagaraṃ rājā svayam āvastum arhati // (33.2) Par.?
Duration=0.11905598640442 secs.