Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Administration, Customs and taxes, Organization of the kingdom (provinces, ...)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6083
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham / (1.2) Par.?
samyag jijñāsamānāya prabrūhi bharatarṣabha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham / (2.2) Par.?
hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu // (2.3) Par.?
grāmasyādhipatiḥ kāryo daśagrāmyastathāparaḥ / (3.1) Par.?
dviguṇāyāḥ śatasyaivaṃ sahasrasya ca kārayet // (3.2) Par.?
grāme yān grāmadoṣāṃśca grāmikaḥ paripālayet / (4.1) Par.?
tān brūyād daśapāyāsau sa tu viṃśatipāya vai // (4.2) Par.?
so 'pi viṃśatyadhipatir vṛttaṃ jānapade jane / (5.1) Par.?
grāmāṇāṃ śatapālāya sarvam eva nivedayet // (5.2) Par.?
yāni grāmīṇabhojyāni grāmikastānyupāśnuyāt / (6.1) Par.?
daśapastena bhartavyastenāpi dviguṇādhipaḥ // (6.2) Par.?
grāmaṃ grāmaśatādhyakṣo bhoktum arhati satkṛtaḥ / (7.1) Par.?
mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam / (7.2) Par.?
tatra hyanekam āyattaṃ rājño bhavati bhārata // (7.3) Par.?
śākhānagaram arhastu sahasrapatir uttamam / (8.1) Par.?
dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ // (8.2) Par.?
tathā yad grāmakṛtyaṃ syād grāmikṛtyaṃ ca te svayam / (9.1) Par.?
dharmajñaḥ sacivaḥ kaścit tat prapaśyed atandritaḥ // (9.2) Par.?
nagare nagare ca syād ekaḥ sarvārthacintakaḥ / (10.1) Par.?
uccaiḥsthāne ghorarūpo nakṣatrāṇām iva grahaḥ / (10.2) Par.?
bhavet sa tān parikrāmet sarvān eva sadā svayam // (10.3) Par.?
vikrayaṃ krayam adhvānaṃ bhaktaṃ ca saparivyayam / (11.1) Par.?
yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān // (11.2) Par.?
utpattiṃ dānavṛttiṃ ca śilpaṃ samprekṣya cāsakṛt / (12.1) Par.?
śilpapratikarān eva śilpinaḥ pratikārayet // (12.2) Par.?
uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira / (13.1) Par.?
yathā yathā na hīyeraṃstathā kuryānmahīpatiḥ // (13.2) Par.?
phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet / (14.1) Par.?
phalaṃ karma ca nirhetu na kaścit sampravartayet // (14.2) Par.?
yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau / (15.1) Par.?
samavekṣya tathā rājñā praṇeyāḥ satataṃ karāḥ // (15.2) Par.?
nocchindyād ātmano mūlaṃ pareṣāṃ vāpi tṛṣṇayā / (16.1) Par.?
īhādvārāṇi saṃrudhya rājā saṃprītidarśanaḥ // (16.2) Par.?
pradviṣanti parikhyātaṃ rājānam atikhādinam / (17.1) Par.?
pradviṣṭasya kutaḥ śreyaḥ saṃpriyo labhate priyam // (17.2) Par.?
vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā / (18.1) Par.?
bhṛto vatso jātabalaḥ pīḍāṃ sahati bhārata // (18.2) Par.?
na karma kurute vatso bhṛśaṃ dugdho yudhiṣṭhira / (19.1) Par.?
rāṣṭram apyatidugdhaṃ hi na karma kurute mahat // (19.2) Par.?
yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ / (20.1) Par.?
saṃjātam upajīvan sa labhate sumahat phalam // (20.2) Par.?
āpadarthaṃ hi nicayān rājāna iha cinvate / (21.1) Par.?
rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā // (21.2) Par.?
paurajānapadān sarvān saṃśritopāśritāṃstathā / (22.1) Par.?
yathāśaktyanukampeta sarvān abhyantarān api // (22.2) Par.?
bāhyaṃ janaṃ bhedayitvā bhoktavyo madhyamaḥ sukham / (23.1) Par.?
evaṃ na saṃprakupyante janāḥ sukhitaduḥkhitāḥ // (23.2) Par.?
prāg eva tu karādānam anubhāṣya punaḥ punaḥ / (24.1) Par.?
saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet // (24.2) Par.?
iyam āpat samutpannā paracakrabhayaṃ mahat / (25.1) Par.?
api nāntāya kalpeta veṇor iva phalāgamaḥ // (25.2) Par.?
arayo me samutthāya bahubhir dasyubhiḥ saha / (26.1) Par.?
idam ātmavadhāyaiva rāṣṭram icchanti bādhitum // (26.2) Par.?
asyām āpadi ghorāyāṃ samprāpte dāruṇe bhaye / (27.1) Par.?
paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ // (27.2) Par.?
pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye / (28.1) Par.?
nārayaḥ pratidāsyanti yaddhareyur balād itaḥ // (28.2) Par.?
kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi / (29.1) Par.?
api cet putradārārtham arthasaṃcaya iṣyate // (29.2) Par.?
nandāmi vaḥ prabhāvena putrāṇām iva codaye / (30.1) Par.?
yathāśaktyanugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ // (30.2) Par.?
āpatsveva ca voḍhavyaṃ bhavadbhiḥ sadgavair iva / (31.1) Par.?
na vaḥ priyataraṃ kāryaṃ dhanaṃ kasyāṃcid āpadi // (31.2) Par.?
iti vācā madhurayā ślakṣṇayā sopacārayā / (32.1) Par.?
svaraśmīn abhyavasṛjed yugam ādāya kālavit // (32.2) Par.?
pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam / (33.1) Par.?
yogakṣemaṃ ca samprekṣya gominaḥ kārayet karān // (33.2) Par.?
upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ / (34.1) Par.?
tasmāt teṣu viśeṣeṇa mṛdupūrvaṃ samācaret // (34.2) Par.?
sāntvanaṃ rakṣaṇaṃ dānam avasthā cāpyabhīkṣṇaśaḥ / (35.1) Par.?
gomināṃ pārtha kartavyaṃ saṃvibhāgāḥ priyāṇi ca // (35.2) Par.?
ajasram upayoktavyaṃ phalaṃ gomiṣu sarvataḥ / (36.1) Par.?
prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā // (36.2) Par.?
tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ / (37.1) Par.?
dayāvān apramattaśca karān sampraṇayanmṛdūn // (37.2) Par.?
sarvatra kṣemacaraṇaṃ sulabhaṃ tāta gomibhiḥ / (38.1) Par.?
na hyataḥ sadṛśaṃ kiṃcid dhanam asti yudhiṣṭhira // (38.2) Par.?
Duration=0.15090203285217 secs.