Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
vanaspatīn bhakṣyaphalānna chindyur viṣaye tava / (1.2) Par.?
brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ // (1.3) Par.?
brāhmaṇebhyo 'tiriktaṃ ca bhuñjīrann itare janāḥ / (2.1) Par.?
na brāhmaṇoparodhena hared anyaḥ kathaṃcana // (2.2) Par.?
vipraścet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ / (3.1) Par.?
parikalpyāsya vṛttiḥ syāt sadārasya narādhipa // (3.2) Par.?
sa cennopanivarteta vācyo brāhmaṇasaṃsadi / (4.1) Par.?
kasmin idānīṃ maryādām ayaṃ lokaḥ kariṣyati // (4.2) Par.?
asaṃśayaṃ nivarteta na ced vakṣyatyataḥ param / (5.1) Par.?
pūrvaṃ parokṣaṃ kartavyam etat kaunteya śāsanam // (5.2) Par.?
āhur etajjanā brahmanna caitacchraddadhāmyaham / (6.1) Par.?
nimantryaśca bhaved bhogair avṛttyā cet tadācaret // (6.2) Par.?
kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam / (7.1) Par.?
ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayatyuta // (7.2) Par.?
tasyāṃ prayatamānāyāṃ ye syustatparipanthinaḥ / (8.1) Par.?
dasyavastadvadhāyeha brahmā kṣatram athāsṛjat // (8.2) Par.?
śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa / (9.1) Par.?
yudhyasva samare vīro bhūtvā kauravanandana // (9.2) Par.?
saṃrakṣyān pālayed rājā yaḥ sa rājāryakṛttamaḥ / (10.1) Par.?
ye kecit tānna rakṣanti tair artho nāsti kaścana // (10.2) Par.?
sadaiva rājñā boddhavyaṃ sarvalokād yudhiṣṭhira / (11.1) Par.?
tasmāddhetor hi bhuñjīta manuṣyān eva mānavaḥ // (11.2) Par.?
antarebhyaḥ parān rakṣan parebhyaḥ punar antarān / (12.1) Par.?
parān parebhyaḥ svān svebhyaḥ sarvān pālaya nityadā // (12.2) Par.?
ātmānaṃ sarvato rakṣan rājā rakṣeta medinīm / (13.1) Par.?
ātmamūlam idaṃ sarvam āhur hi viduṣo janāḥ // (13.2) Par.?
kiṃ chidraṃ ko 'nuṣaṅgo me kiṃ vāstyavinipātitam / (14.1) Par.?
kuto mām āsraved doṣa iti nityaṃ vicintayet // (14.2) Par.?
guptaiścārair anumataiḥ pṛthivīm anucārayet / (15.1) Par.?
sunītaṃ yadi me vṛttaṃ praśaṃsanti na vā punaḥ / (15.2) Par.?
kaccid rocejjanapade kaccid rāṣṭre ca me yaśaḥ // (15.3) Par.?
dharmajñānāṃ dhṛtimatāṃ saṃgrāmeṣvapalāyinām / (16.1) Par.?
rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ // (16.2) Par.?
amātyānāṃ ca sarveṣāṃ madhyasthānāṃ ca sarvaśaḥ / (17.1) Par.?
ye ca tvābhipraśaṃseyur nindeyur athavā punaḥ / (17.2) Par.?
sarvān supariṇītāṃstān kārayeta yudhiṣṭhira // (17.3) Par.?
ekāntena hi sarveṣāṃ na śakyaṃ tāta rocitum / (18.1) Par.?
mitrāmitram atho madhyaṃ sarvabhūteṣu bhārata // (18.2) Par.?
tulyabāhubalānāṃ ca guṇair api niṣevinām / (19.1) Par.?
kathaṃ syād adhikaḥ kaścit sa tu bhuñjīta mānavān // (19.2) Par.?
ye carā hyacarān adyur adaṃṣṭrān daṃṣṭriṇastathā / (20.1) Par.?
āśīviṣā iva kruddhā bhujagā bhujagān iva // (20.2) Par.?
etebhyaścāpramattaḥ syāt sadā yatto yudhiṣṭhira / (21.1) Par.?
bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ // (21.2) Par.?
kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ / (22.1) Par.?
krīṇanto bahu vālpena kāntārakṛtaniśramāḥ // (22.2) Par.?
kaccit kṛṣikarā rāṣṭraṃ na jahatyatipīḍitāḥ / (23.1) Par.?
ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api // (23.2) Par.?
ito dattena jīvanti devāḥ pitṛgaṇāstathā / (24.1) Par.?
manuṣyoragarakṣāṃsi vayāṃsi paśavastathā // (24.2) Par.?
eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata / (25.1) Par.?
etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava // (25.2) Par.?
Duration=0.086704969406128 secs.