Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
yān aṅgirāḥ kṣatradharmān utathyo brahmavittamaḥ / (1.2) Par.?
māndhātre yauvanāśvāya prītimān abhyabhāṣata // (1.3) Par.?
sa yathānuśaśāsainam utathyo brahmavittamaḥ / (2.1) Par.?
tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira // (2.2) Par.?
utathya uvāca / (3.1) Par.?
dharmāya rājā bhavati na kāmakaraṇāya tu / (3.2) Par.?
māndhātar evaṃ jānīhi rājā lokasya rakṣitā // (3.3) Par.?
rājā carati vai dharmaṃ devatvāyaiva gacchati / (4.1) Par.?
na ced dharmaṃ sa carati narakāyaiva gacchati // (4.2) Par.?
dharme tiṣṭhanti bhūtāni dharmo rājani tiṣṭhati / (5.1) Par.?
taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ // (5.2) Par.?
rājā paramadharmātmā lakṣmīvān pāpa ucyate / (6.1) Par.?
devāśca garhāṃ gacchanti dharmo nāstīti cocyate // (6.2) Par.?
adharme vartamānānām arthasiddhiḥ pradṛśyate / (7.1) Par.?
tad eva maṅgalaṃ sarvaṃ lokaḥ samanuvartate // (7.2) Par.?
ucchidyate dharmavṛttam adharmo vartate mahān / (8.1) Par.?
bhayam āhur divārātraṃ yadā pāpo na vāryate // (8.2) Par.?
na vedān anuvartanti vratavanto dvijātayaḥ / (9.1) Par.?
na yajñāṃstanvate viprā yadā pāpo na vāryate // (9.2) Par.?
vadhyānām iva sarveṣāṃ mano bhavati vihvalam / (10.1) Par.?
manuṣyāṇāṃ mahārāja yadā pāpo na vāryate // (10.2) Par.?
ubhau lokāvabhiprekṣya rājānam ṛṣayaḥ svayam / (11.1) Par.?
asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati // (11.2) Par.?
yasmin dharmo virājeta taṃ rājānaṃ pracakṣate / (12.1) Par.?
yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ // (12.2) Par.?
vṛṣo hi bhagavān dharmo yastasya kurute hyalam / (13.1) Par.?
vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet // (13.2) Par.?
dharme vardhati vardhanti sarvabhūtāni sarvadā / (14.1) Par.?
tasmin hrasati hīyante tasmād dharmaṃ pravardhayet // (14.2) Par.?
dhanāt sravati dharmo hi dhāraṇād veti niścayaḥ / (15.1) Par.?
akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ // (15.2) Par.?
prabhavārthaṃ hi bhūtānāṃ dharmaḥ sṛṣṭaḥ svayaṃbhuvā / (16.1) Par.?
tasmāt pravardhayed dharmaṃ prajānugrahakāraṇāt // (16.2) Par.?
tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ / (17.1) Par.?
sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ // (17.2) Par.?
kāmakrodhāv anādṛtya dharmam evānupālayet / (18.1) Par.?
dharmaḥ śreyaskaratamo rājñāṃ bharatasattama // (18.2) Par.?
dharmasya brāhmaṇā yonistasmāt tān pūjayet sadā / (19.1) Par.?
brāhmaṇānāṃ ca māndhātaḥ kāmān kuryād amatsarī // (19.2) Par.?
teṣāṃ hy akāmakaraṇād rājñaḥ saṃjāyate bhayam / (20.1) Par.?
mitrāṇi ca na vardhante tathāmitrībhavantyapi // (20.2) Par.?
brāhmaṇān vai tadāsūyād yadā vairocano baliḥ / (21.1) Par.?
athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī // (21.2) Par.?
tatastasmād apakramya sāgacchat pākaśāsanam / (22.1) Par.?
atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare // (22.2) Par.?
etat phalam asūyāyā abhimānasya cābhibho / (23.1) Par.?
tasmād budhyasva māndhātar mā tvā jahyāt pratāpinī // (23.2) Par.?
darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ / (24.1) Par.?
tena devāsurā rājannītāḥ subahuśo vaśam // (24.2) Par.?
rājarṣayaśca bahavastasmād budhyasva pārthiva / (25.1) Par.?
rājā bhavati taṃ jitvā dāsastena parājitaḥ // (25.2) Par.?
sa yathā darpasahitam adharmaṃ nānusevase / (26.1) Par.?
tathā vartasva māndhātaściraṃ cet sthātum icchasi // (26.2) Par.?
mattāt pramattāt pogaṇḍād unmattācca viśeṣataḥ / (27.1) Par.?
tadabhyāsād upāvartād ahitānāṃ ca sevanāt // (27.2) Par.?
nigṛhītād amātyācca strībhyaścaiva viśeṣataḥ / (28.1) Par.?
parvatād viṣamād durgāddhastino 'śvāt sarīsṛpāt // (28.2) Par.?
etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet / (29.1) Par.?
atyāyaṃ cātimānaṃ ca dambhaṃ krodhaṃ ca varjayet // (29.2) Par.?
avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca / (30.1) Par.?
parabhāryāsu kanyāsu nācarenmaithunaṃ nṛpaḥ // (30.2) Par.?
kuleṣu pāparakṣāṃsi jāyante varṇasaṃkarāt / (31.1) Par.?
apumāṃso 'ṅgahīnāśca sthūlajihvā vicetasaḥ // (31.2) Par.?
ete cānye ca jāyante yadā rājā pramādyati / (32.1) Par.?
tasmād rājñā viśeṣeṇa vartitavyaṃ prajāhite // (32.2) Par.?
kṣatriyasya pramattasya doṣaḥ saṃjāyate mahān / (33.1) Par.?
adharmāḥ sampravartante prajāsaṃkarakārakāḥ // (33.2) Par.?
aśīte vidyate śītaṃ śīte śītaṃ na vidyate / (34.1) Par.?
avṛṣṭir ativṛṣṭiśca vyādhiścāviśati prajāḥ // (34.2) Par.?
nakṣatrāṇyupatiṣṭhanti grahā ghorāstathāpare / (35.1) Par.?
utpātāścātra dṛśyante bahavo rājanāśanāḥ // (35.2) Par.?
arakṣitātmā yo rājā prajāścāpi na rakṣati / (36.1) Par.?
prajāśca tasya kṣīyante tāśca so 'nu vinaśyati // (36.2) Par.?
dvāvādadāte hyekasya dvayośca bahavo 'pare / (37.1) Par.?
kumāryaḥ sampralupyante tadāhur nṛpadūṣaṇam // (37.2) Par.?
mamaitad iti naikasya manuṣyeṣvavatiṣṭhate / (38.1) Par.?
tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati // (38.2) Par.?
Duration=0.1540789604187 secs.