Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
utathya uvāca / (1.1) Par.?
kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ / (1.2) Par.?
saṃpad yadaiṣā bhavati sā bibharti sukhaṃ prajāḥ // (1.3) Par.?
yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam / (2.1) Par.?
raktāni vā śodhayituṃ yathā nāsti tathaiva saḥ // (2.2) Par.?
evam eva dvijendrāṇāṃ kṣatriyāṇāṃ viśām api / (3.1) Par.?
śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ // (3.2) Par.?
karma śūdre kṛṣir vaiśye daṇḍanītiśca rājani / (4.1) Par.?
brahmacaryaṃ tapo mantrāḥ satyaṃ cāpi dvijātiṣu // (4.2) Par.?
teṣāṃ yaḥ kṣatriyo veda vastrāṇām iva śodhanam / (5.1) Par.?
śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ // (5.2) Par.?
kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha / (6.1) Par.?
rājavṛttāni sarvāṇi rājaiva yugam ucyate // (6.2) Par.?
cāturvarṇyaṃ tathā vedāścāturāśramyam eva ca / (7.1) Par.?
sarvaṃ pramuhyate hyetad yadā rājā pramādyati // (7.2) Par.?
rājaiva kartā bhūtānāṃ rājaiva ca vināśakaḥ / (8.1) Par.?
dharmātmā yaḥ sa kartā syād adharmātmā vināśakaḥ // (8.2) Par.?
rājño bhāryāśca putrāśca bāndhavāḥ suhṛdastathā / (9.1) Par.?
sametya sarve śocanti yadā rājā pramādyati // (9.2) Par.?
hastino 'śvāśca gāvaścāpyuṣṭrāśvataragardabhāḥ / (10.1) Par.?
adharmavṛtte nṛpatau sarve sīdanti pārthiva // (10.2) Par.?
durbalārthaṃ balaṃ sṛṣṭaṃ dhātrā māndhātar ucyate / (11.1) Par.?
abalaṃ tanmahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam // (11.2) Par.?
yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ / (12.1) Par.?
adharmasthe hi nṛpatau sarve sīdanti pārthiva // (12.2) Par.?
durbalasya hi yaccakṣur muner āśīviṣasya ca / (13.1) Par.?
aviṣahyatamaṃ manye mā sma durbalam āsadaḥ // (13.2) Par.?
durbalāṃstāta budhyethā nityam evāvimānitān / (14.1) Par.?
mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam // (14.2) Par.?
na hi durbaladagdhasya kule kiṃcit prarohati / (15.1) Par.?
ā mūlaṃ nirdahatyeva mā sma durbalam āsadaḥ // (15.2) Par.?
abalaṃ vai balācchreyo yaccātibalavad balam / (16.1) Par.?
balasyābaladagdhasya na kiṃcid avaśiṣyate // (16.2) Par.?
vimānito hatotkruṣṭastrātāraṃ cenna vindati / (17.1) Par.?
amānuṣakṛtastatra daṇḍo hanti narādhipam // (17.2) Par.?
mā sma tāta bale stheyā bādhiṣṭhā māpi durbalam / (18.1) Par.?
mā tvā durbalacakṣūṃṣi dhakṣyantyagnir ivāśrayam // (18.2) Par.?
yāni mithyābhiśastānāṃ patantyaśrūṇi rodatām / (19.1) Par.?
tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām // (19.2) Par.?
yadi nātmani putreṣu na cet pautreṣu naptṛṣu / (20.1) Par.?
na hi pāpaṃ kṛtaṃ karma sadyaḥ phalati gaur iva // (20.2) Par.?
yatrābalo vadhyamānastrātāraṃ nādhigacchati / (21.1) Par.?
mahān daivakṛtastatra daṇḍaḥ patati dāruṇaḥ // (21.2) Par.?
yuktā yadā jānapadā bhikṣante brāhmaṇā iva / (22.1) Par.?
abhīkṣṇaṃ bhikṣudoṣeṇa rājānaṃ ghnanti tādṛśāḥ // (22.2) Par.?
rājño yadā janapade bahavo rājapūruṣāḥ / (23.1) Par.?
anayenopavartante tad rājñaḥ kilbiṣaṃ mahat // (23.2) Par.?
yadā yuktā nayantyarthān kāmād arthavaśena vā / (24.1) Par.?
kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat // (24.2) Par.?
mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti / (25.1) Par.?
yadā vṛkṣaśchidyate dahyate vā tadāśrayā aniketā bhavanti // (25.2) Par.?
yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ / (26.1) Par.?
tair evādharmaścarito dharmamohāt tūrṇaṃ jahyāt sukṛtaṃ duṣkṛtaṃ ca // (26.2) Par.?
yatra pāpā jñāyamānāścaranti satāṃ kalir vindati tatra rājñaḥ / (27.1) Par.?
yadā rājā śāsti narān na śiṣyān na tad rājyaṃ vardhate bhūmipāla // (27.2) Par.?
yaścāmātyaṃ mānayitvā yathārhaṃ mantre ca yuddhe ca nṛpo niyuñjyāt / (28.1) Par.?
pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya // (28.2) Par.?
atrāpi sukṛtaṃ karma vācaṃ caiva subhāṣitām / (29.1) Par.?
samīkṣya pūjayan rājā dharmaṃ prāpnotyanuttamam // (29.2) Par.?
saṃvibhajya yadā bhuṅkte na cānyān avamanyate / (30.1) Par.?
nihanti balinaṃ dṛptaṃ sa rājño dharma ucyate // (30.2) Par.?
trāyate hi yadā sarvaṃ vācā kāyena karmaṇā / (31.1) Par.?
putrasyāpi na mṛṣyecca sa rājño dharma ucyate // (31.2) Par.?
yadā śāraṇikān rājā putravat parirakṣati / (32.1) Par.?
bhinatti na ca maryādāṃ sa rājño dharma ucyate // (32.2) Par.?
yadāptadakṣiṇair yajñair yajate śraddhayānvitaḥ / (33.1) Par.?
kāmadveṣāv anādṛtya sa rājño dharma ucyate // (33.2) Par.?
kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai / (34.1) Par.?
harṣaṃ saṃjanayannṝṇāṃ sa rājño dharma ucyate // (34.2) Par.?
vivardhayati mitrāṇi tathārīṃścāpakarṣati / (35.1) Par.?
sampūjayati sādhūṃśca sa rājño dharma ucyate // (35.2) Par.?
satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati / (36.1) Par.?
pūjayatyatithīn bhṛtyān sa rājño dharma ucyate // (36.2) Par.?
nigrahānugrahau cobhau yatra syātāṃ pratiṣṭhitau / (37.1) Par.?
asmiṃl loke pare caiva rājā tat prāpnute phalam // (37.2) Par.?
yamo rājā dhārmikāṇāṃ māndhātaḥ parameśvaraḥ / (38.1) Par.?
saṃyacchan bhavati prāṇānnasaṃyacchaṃstu pāpakaḥ // (38.2) Par.?
ṛtvikpurohitācāryān satkṛtyānavamanya ca / (39.1) Par.?
yadā samyak pragṛhṇāti sa rājño dharma ucyate // (39.2) Par.?
yamo yacchati bhūtāni sarvāṇyevāviśeṣataḥ / (40.1) Par.?
tasya rājñānukartavyaṃ yantavyā vidhivat prajāḥ // (40.2) Par.?
sahasrākṣeṇa rājā hi sarva evopamīyate / (41.1) Par.?
sa paśyati hi yaṃ dharmaṃ sa dharmaḥ puruṣarṣabha // (41.2) Par.?
apramādena śikṣethāḥ kṣamāṃ buddhiṃ dhṛtiṃ matim / (42.1) Par.?
bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā // (42.2) Par.?
saṃgrahaḥ sarvabhūtānāṃ dānaṃ ca madhurā ca vāk / (43.1) Par.?
paurajānapadāścaiva goptavyāḥ svā yathā prajāḥ // (43.2) Par.?
na jātvadakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum / (44.1) Par.?
bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram // (44.2) Par.?
tad daṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum / (45.1) Par.?
na hi śakyam adaṇḍena klībenābuddhināpi vā // (45.2) Par.?
abhirūpaiḥ kule jātair dakṣair bhaktair bahuśrutaiḥ / (46.1) Par.?
sarvā buddhīḥ parīkṣethāstāpasāśramiṇām api // (46.2) Par.?
tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param / (47.1) Par.?
svadeśe paradeśe vā na te dharmo vinaśyati // (47.2) Par.?
dharmaścārthaśca kāmaśca dharma evottaro bhavet / (48.1) Par.?
asmiṃl loke pare caiva dharmavit sukham edhate // (48.2) Par.?
tyajanti dārān prāṇāṃśca manuṣyāḥ pratipūjitāḥ / (49.1) Par.?
saṃgrahaścaiva bhūtānāṃ dānaṃ ca madhurā ca vāk // (49.2) Par.?
apramādaśca śaucaṃ ca tāta bhūtikaraṃ mahat / (50.1) Par.?
etebhyaścaiva māndhātaḥ satataṃ mā pramādithāḥ // (50.2) Par.?
apramatto bhaved rājā chidradarśī parātmanoḥ / (51.1) Par.?
nāsya chidraṃ paraḥ paśyecchidreṣu param anviyāt // (51.2) Par.?
etad vṛttaṃ vāsavasya yamasya varuṇasya ca / (52.1) Par.?
rājarṣīṇāṃ ca sarveṣāṃ tat tvam apyanupālaya // (52.2) Par.?
tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam / (53.1) Par.?
ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha // (53.2) Par.?
dharmavṛttaṃ hi rājānaṃ pretya ceha ca bhārata / (54.1) Par.?
devarṣipitṛgandharvāḥ kīrtayantyamitaujasaḥ // (54.2) Par.?
bhīṣma uvāca / (55.1) Par.?
sa evam ukto māndhātā tenotathyena bhārata / (55.2) Par.?
kṛtavān aviśaṅkastad ekaḥ prāpa ca medinīm // (55.3) Par.?
bhavān api tathā samyaṅ māndhāteva mahīpatiḥ / (56.1) Par.?
dharmaṃ kṛtvā mahīṃ rakṣan svarge sthānam avāpsyasi // (56.2) Par.?
Duration=0.27814102172852 secs.