Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Kṣatriya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāmadeva uvāca / (1.1) Par.?
yatrādharmaṃ praṇayate durbale balavattaraḥ / (1.2) Par.?
tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ // (1.3) Par.?
rājānam anuvartante taṃ pāpābhipravartakam / (2.1) Par.?
avinītamanuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati // (2.2) Par.?
yad vṛttim upajīvanti prakṛtisthasya mānavāḥ / (3.1) Par.?
tad eva viṣamasthasya svajano 'pi na mṛṣyate // (3.2) Par.?
sāhasaprakṛtir yatra kurute kiṃcid ulbaṇam / (4.1) Par.?
aśāstralakṣaṇo rājā kṣipram eva vinaśyati // (4.2) Par.?
yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate / (5.1) Par.?
jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ // (5.2) Par.?
dviṣantaṃ kṛtakarmāṇaṃ gṛhītvā nṛpatī raṇe / (6.1) Par.?
yo na mānayate dveṣāt kṣatradharmād apaiti saḥ // (6.2) Par.?
śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi / (7.1) Par.?
priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ // (7.2) Par.?
apriyaṃ yasya kurvīta bhūyastasya priyaṃ caret / (8.1) Par.?
nacireṇa priyaḥ sa syād yo 'priyaḥ priyam ācaret // (8.2) Par.?
mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ / (9.1) Par.?
na ca kāmānna saṃrambhānna dveṣād dharmam utsṛjet // (9.2) Par.?
nāpatrapeta praśneṣu nābhibhavyāṃ giraṃ sṛjet / (10.1) Par.?
na tvareta na cāsūyet tathā saṃgṛhyate paraḥ // (10.2) Par.?
priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret / (11.1) Par.?
na muhyed arthakṛcchreṣu prajāhitam anusmaran // (11.2) Par.?
yaḥ priyaṃ kurute nityaṃ guṇato vasudhādhipaḥ / (12.1) Par.?
tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā // (12.2) Par.?
nivṛttaṃ pratikūlebhyo vartamānam anupriye / (13.1) Par.?
bhaktaṃ bhajeta nṛpatistad vai vṛttaṃ satām iha // (13.2) Par.?
aprakīrṇendriyaṃ prājñam atyantānugataṃ śucim / (14.1) Par.?
śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi // (14.2) Par.?
evam eva guṇair yukto yo na rajyati bhūmipam / (15.1) Par.?
bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi // (15.2) Par.?
mūḍham aindriyakaṃ lubdham anāryacaritaṃ śaṭham / (16.1) Par.?
anatītopadhaṃ hiṃsraṃ durbuddhim abahuśrutam // (16.2) Par.?
tyaktopāttaṃ madyarataṃ dyūtastrīmṛgayāparam / (17.1) Par.?
kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ // (17.2) Par.?
rakṣitātmā tu yo rājā rakṣyān yaścānurakṣati / (18.1) Par.?
prajāśca tasya vardhante dhruvaṃ ca mahad aśnute // (18.2) Par.?
ye kecid bhūmipatayastān sarvān anvavekṣayet / (19.1) Par.?
suhṛdbhir anabhikhyātaistena rājā na riṣyate // (19.2) Par.?
apakṛtya balasthasya dūrastho 'smīti nāśvaset / (20.1) Par.?
śyenānucaritair hyete nipatanti pramādyataḥ // (20.2) Par.?
dṛḍhamūlas tvaduṣṭātmā viditvā balam ātmanaḥ / (21.1) Par.?
abalān abhiyuñjīta na tu ye balavattarāḥ // (21.2) Par.?
vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan / (22.1) Par.?
āhave nidhanaṃ kuryād rājā dharmaparāyaṇaḥ // (22.2) Par.?
maraṇāntam idaṃ sarvaṃ neha kiṃcid anāmayam / (23.1) Par.?
tasmād dharme sthito rājā prajā dharmeṇa pālayet // (23.2) Par.?
rakṣādhikaraṇaṃ yuddhaṃ tathā dharmānuśāsanam / (24.1) Par.?
mantracintyaṃ sukhaṃ kāle pañcabhir vardhate mahī // (24.2) Par.?
etāni yasya guptāni sa rājā rājasattama / (25.1) Par.?
satataṃ vartamāno 'tra rājā bhuṅkte mahīm imām // (25.2) Par.?
naitānyekena śakyāni sātatyenānvavekṣitum / (26.1) Par.?
eteṣvāptān pratiṣṭhāpya rājā bhuṅkte mahīṃ ciram // (26.2) Par.?
dātāraṃ saṃvibhaktāraṃ mārdavopagataṃ śucim / (27.1) Par.?
asaṃtyaktamanuṣyaṃ ca taṃ janāḥ kurvate priyam // (27.2) Par.?
yastu niḥśreyasaṃ jñātvā jñānaṃ tat pratipadyate / (28.1) Par.?
ātmano matam utsṛjya taṃ loko 'nuvidhīyate // (28.2) Par.?
yo 'rthakāmasya vacanaṃ prātikūlyānna mṛṣyate / (29.1) Par.?
śṛṇoti pratikūlāni vimanā nacirād iva // (29.2) Par.?
agrāmyacaritāṃ buddhim atyantaṃ yo na budhyate / (30.1) Par.?
jitānām ajitānāṃ ca kṣatradharmād apaiti saḥ // (30.2) Par.?
mukhyān amātyān yo hitvā nihīnān kurute priyān / (31.1) Par.?
sa vai vyasanam āsādya gādham ārto na vindati // (31.2) Par.?
yaḥ kalyāṇaguṇāñ jñātīn dveṣānnaivābhimanyate / (32.1) Par.?
adṛḍhātmā dṛḍhakrodho nāsyārtho ramate 'ntike // (32.2) Par.?
atha yo guṇasampannān hṛdayasyāpriyān api / (33.1) Par.?
priyeṇa kurute vaśyāṃściraṃ yaśasi tiṣṭhati // (33.2) Par.?
nākāle praṇayed arthānnāpriye jātu saṃjvaret / (34.1) Par.?
priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi // (34.2) Par.?
ke mānuraktā rājānaḥ ke bhayāt samupāśritāḥ / (35.1) Par.?
madhyasthadoṣāḥ ke caiṣām iti nityaṃ vicintayet // (35.2) Par.?
na jātu balavān bhūtvā durbale viśvaset kvacit / (36.1) Par.?
bhāruṇḍasadṛśā hyete nipatanti pramādyataḥ // (36.2) Par.?
api sarvair guṇair yuktaṃ bhartāraṃ priyavādinam / (37.1) Par.?
abhidruhyati pāpātmā tasmāddhi vibhiṣej janāt // (37.2) Par.?
etāṃ rājopaniṣadaṃ yayātiḥ smāha nāhuṣaḥ / (38.1) Par.?
manuṣyavijaye yukto hanti śatrūn anuttamān // (38.2) Par.?
Duration=0.20643901824951 secs.