Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāmadeva uvāca / (1.1) Par.?
ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ / (1.2) Par.?
jaghanyam āhur vijayaṃ yo yuddhena narādhipa // (1.3) Par.?
na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati / (2.1) Par.?
na hi durbalamūlasya rājño lābho vidhīyate // (2.2) Par.?
yasya sphīto janapadaḥ sampannaḥ priyarājakaḥ / (3.1) Par.?
saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ // (3.2) Par.?
yasya yodhāḥ susaṃtuṣṭāḥ sāntvitāḥ sūpadhāsthitāḥ / (4.1) Par.?
alpenāpi sa daṇḍena mahīṃ jayati bhūmipaḥ // (4.2) Par.?
paurajānapadā yasya svanuraktāḥ supūjitāḥ / (5.1) Par.?
sadhanā dhānyavantaśca dṛḍhamūlaḥ sa pārthivaḥ // (5.2) Par.?
prabhāvakālāvadhikau yadā manyeta cātmanaḥ / (6.1) Par.?
tadā lipseta medhāvī parabhūmiṃ dhanānyuta // (6.2) Par.?
bhogeṣvadayamānasya bhūteṣu ca dayāvataḥ / (7.1) Par.?
vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ // (7.2) Par.?
takṣatyātmānam evaiṣa vanaṃ paraśunā yathā / (8.1) Par.?
yaḥ samyag vartamāneṣu sveṣu mithyā pravartate // (8.2) Par.?
na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ / (9.1) Par.?
krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate // (9.2) Par.?
yad āryajanavidviṣṭaṃ karma tannācared budhaḥ / (10.1) Par.?
yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet // (10.2) Par.?
nainam anye 'vajānanti nātmanā paritapyate / (11.1) Par.?
kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati // (11.2) Par.?
idaṃ vṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ / (12.1) Par.?
ubhau lokau vinirjitya vijaye sampratiṣṭhate // (12.2) Par.?
bhīṣma uvāca / (13.1) Par.?
ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ / (13.2) Par.?
tathā kurvaṃstvam apyetau lokau jetā na saṃśayaḥ // (13.3) Par.?
Duration=0.044717073440552 secs.