Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kṣatriya, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6091
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
atha yo vijigīṣeta kṣatriyaḥ kṣatriyaṃ yudhi / (1.2) Par.?
kastasya dharmyo vijaya etat pṛṣṭo bravīhi me // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ / (2.2) Par.?
brūyād ahaṃ vo rājeti rakṣiṣyāmi ca vaḥ sadā // (2.3) Par.?
mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha / (3.1) Par.?
te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet // (3.2) Par.?
te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana / (4.1) Par.?
sarvopāyair niyantavyā vikarmasthā narādhipa // (4.2) Par.?
aśaktaṃ kṣatriyaṃ matvā śastraṃ gṛhṇātyathāparaḥ / (5.1) Par.?
trāṇāyāpyasamarthaṃ taṃ manyamānam atīva ca // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
atha yaḥ kṣatriyo rājā kṣatriyaṃ pratyupāvrajet / (6.2) Par.?
kathaṃ sa pratiyoddhavyastanme brūhi pitāmaha // (6.3) Par.?
bhīṣma uvāca / (7.1) Par.?
nāsaṃnaddho nākavaco yoddhavyaḥ kṣatriyo raṇe / (7.2) Par.?
eka ekena vācyaśca visṛjasva kṣipāmi ca // (7.3) Par.?
sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet / (8.1) Par.?
sa cet sasainya āgacchet sasainyastam athāhvayet // (8.2) Par.?
sa cennikṛtyā yudhyeta nikṛtyā taṃ prayodhayet / (9.1) Par.?
atha ced dharmato yudhyed dharmeṇaiva nivārayet // (9.2) Par.?
nāśvena rathinaṃ yāyād udiyād rathinaṃ rathī / (10.1) Par.?
vyasane na prahartavyaṃ na bhītāya jitāya ca // (10.2) Par.?
neṣur lipto na karṇī syād asatām etad āyudham / (11.1) Par.?
jayārtham eva yoddhavyaṃ na krudhyed ajighāṃsataḥ // (11.2) Par.?
sādhūnāṃ tu mithobhedāt sādhuśced vyasanī bhavet / (12.1) Par.?
savraṇo nābhihantavyo nānapatyaḥ kathaṃcana // (12.2) Par.?
bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ / (13.1) Par.?
cikitsyaḥ syāt svaviṣaye prāpyo vā svagṛhān bhavet / (13.2) Par.?
nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ // (13.3) Par.?
tasmād dharmeṇa yoddhavyaṃ manuḥ svāyaṃbhuvo 'bravīt / (14.1) Par.?
satsu nityaṃ satāṃ dharmastam āsthāya na nāśayet // (14.2) Par.?
yo vai jayatyadharmeṇa kṣatriyo vardhamānakaḥ / (15.1) Par.?
ātmānam ātmanā hanti pāpo nikṛtijīvanaḥ // (15.2) Par.?
karma caitad asādhūnām asādhuṃ sādhunā jayet / (16.1) Par.?
dharmeṇa nidhanaṃ śreyo na jayaḥ pāpakarmaṇā // (16.2) Par.?
nādharmaścarito rājan sadyaḥ phalati gaur iva / (17.1) Par.?
mūlānyasya praśākhāśca dahan samanugacchati // (17.2) Par.?
pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati / (18.1) Par.?
sa vardhamānaḥ steyena pāpaḥ pāpe prasajati // (18.2) Par.?
na dharmo 'stīti manvānaḥ śucīn avahasann iva / (19.1) Par.?
aśraddadhānabhāvācca vināśam upagacchati // (19.2) Par.?
sa baddho vāruṇaiḥ pāśair amartya iva manyate / (20.1) Par.?
mahādṛtir ivādhmātaḥ svakṛtena vivardhate // (20.2) Par.?
tataḥ samūlo hriyate nadīkūlād iva drumaḥ / (21.1) Par.?
athainam abhinindanti bhinnaṃ kumbham ivāśmani / (21.2) Par.?
tasmād dharmeṇa vijayaṃ kāmaṃ lipseta bhūmipaḥ // (21.3) Par.?
Duration=0.12376713752747 secs.