Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ke lokā yudhyamānānāṃ śūrāṇām anivartinām / (1.2) Par.?
bhavanti nidhanaṃ prāpya tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
ambarīṣasya saṃvādam indrasya ca yudhiṣṭhira // (2.3) Par.?
ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham / (3.1) Par.?
dadarśa suralokasthaṃ śakreṇa sacivaṃ saha // (3.2) Par.?
sarvatejomayaṃ divyaṃ vimānavaram āsthitam / (4.1) Par.?
uparyupari gacchantaṃ svaṃ vai senāpatiṃ prabhum // (4.2) Par.?
sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ / (5.1) Par.?
ṛddhiṃ dṛṣṭvā sudevasya vismitaḥ prāha vāsavam // (5.2) Par.?
sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi / (6.1) Par.?
cāturvarṇye yathāśāstraṃ pravṛtto dharmakāmyayā // (6.2) Par.?
brahmacaryeṇa ghoreṇa ācāryakulasevayā / (7.1) Par.?
vedān adhītya dharmeṇa rājaśāstraṃ ca kevalam // (7.2) Par.?
atithīn annapānena pitṝṃśca svadhayā tathā / (8.1) Par.?
ṛṣīn svādhyāyadīkṣābhir devān yajñair anuttamaiḥ // (8.2) Par.?
kṣatradharme sthito bhūtvā yathāśāstraṃ yathāvidhi / (9.1) Par.?
udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava // (9.2) Par.?
devarāja sudevo 'yaṃ mama senāpatiḥ purā / (10.1) Par.?
āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām // (10.2) Par.?
nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ / (11.1) Par.?
tarpitā vidhivacchakra so 'yaṃ kasmād atīva mām // (11.2) Par.?
indra uvāca / (12.1) Par.?
etasya vitatastāta sudevasya babhūva ha / (12.2) Par.?
saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ // (12.3) Par.?
saṃnaddho dīkṣitaḥ sarvo yodhaḥ prāpya camūmukham / (13.1) Par.?
yuddhayajñādhikārastho bhavatīti viniścayaḥ // (13.2) Par.?
ambarīṣa uvāca / (14.1) Par.?
kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā / (14.2) Par.?
ṛtvijaścātra ke proktāstanme brūhi śatakrato // (14.3) Par.?
indra uvāca / (15.1) Par.?
ṛtvijaḥ kuñjarāstatra vājino 'dhvaryavastathā / (15.2) Par.?
havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca // (15.3) Par.?
sṛgālagṛdhrakākolāḥ sadasyāstatra satriṇaḥ / (16.1) Par.?
ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare // (16.2) Par.?
prāsatomarasaṃghātāḥ khaḍgaśaktiparaśvadhāḥ / (17.1) Par.?
jvalanto niśitāḥ pītāḥ srucastasyātha satriṇaḥ // (17.2) Par.?
cāpavegāyatastīkṣṇaḥ parakāyāvadāraṇaḥ / (18.1) Par.?
ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān // (18.2) Par.?
dvīpicarmāvanaddhaśca nāgadantakṛtatsaruḥ / (19.1) Par.?
hastihastagataḥ khaḍgaḥ sphyo bhavet tasya saṃyuge // (19.2) Par.?
jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ / (20.1) Par.?
śaikyāyasamayaistīkṣṇair abhighāto bhaved vasu // (20.2) Par.?
āvegād yat tu rudhiraṃ saṃgrāme syandate bhuvi / (21.1) Par.?
sāsya pūrṇāhutir hotre samṛddhā sarvakāmadhuk // (21.2) Par.?
chinddhi bhinddhīti yasyaitacchrūyate vāhinīmukhe / (22.1) Par.?
sāmāni sāmagāstasya gāyanti yamasādane // (22.2) Par.?
havirdhānaṃ tu tasyāhuḥ pareṣāṃ vāhinīmukham / (23.1) Par.?
kuñjarāṇāṃ hayānāṃ ca varmiṇāṃ ca samuccayaḥ / (23.2) Par.?
agniḥ śyenacito nāma tasya yajñe vidhīyate // (23.3) Par.?
uttiṣṭhati kabandho 'tra sahasre nihate tu yaḥ / (24.1) Par.?
sa yūpastasya śūrasya khādiro 'ṣṭāśrir ucyate // (24.2) Par.?
iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ / (25.1) Par.?
vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva / (25.2) Par.?
udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ // (25.3) Par.?
brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet / (26.1) Par.?
ātmānaṃ yūpam ucchritya sa yajño 'nantadakṣiṇaḥ // (26.2) Par.?
bhartur arthe tu yaḥ śūro vikramed vāhinīmukhe / (27.1) Par.?
bhayānna ca nivarteta tasya lokā yathā mama // (27.2) Par.?
nīlacandrākṛtaiḥ khaḍgair bāhubhiḥ parighopamaiḥ / (28.1) Par.?
yasya vedir upastīrṇā tasya lokā yathā mama // (28.2) Par.?
yastu nāvekṣate kaṃcit sahāyaṃ vijaye sthitaḥ / (29.1) Par.?
vigāhya vāhinīmadhyaṃ tasya lokā yathā mama // (29.2) Par.?
yasya tomarasaṃghāṭā bherīmaṇḍūkakacchapā / (30.1) Par.?
vīrāsthiśarkarā durgā māṃsaśoṇitakardamā // (30.2) Par.?
asicarmaplavā sindhuḥ keśaśaivalaśādvalā / (31.1) Par.?
aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā // (31.2) Par.?
patākādhvajavānīrā hatavāhanavāhinī / (32.1) Par.?
śoṇitodā susampūrṇā dustarā pāragair naraiḥ // (32.2) Par.?
hatanāgamahānakrā paralokavahāśivā / (33.1) Par.?
ṛṣṭikhaḍgadhvajānūkā gṛdhrakaṅkavaḍaplavā // (33.2) Par.?
puruṣādānucaritā bhīrūṇāṃ kaśmalāvahā / (34.1) Par.?
nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam // (34.2) Par.?
vedī yasya tvamitrāṇāṃ śirobhir avakīryate / (35.1) Par.?
aśvaskandhair gajaskandhaistasya lokā yathā mama // (35.2) Par.?
patnīśālā kṛtā yasya pareṣāṃ vāhinīmukham / (36.1) Par.?
havirdhānaṃ svavāhinyastad asyāhur manīṣiṇaḥ // (36.2) Par.?
sadaścāntarayodhāgnir āgnīdhraścottarāṃ diśam / (37.1) Par.?
śatrusenākalatrasya sarvalokān adūrataḥ // (37.2) Par.?
yadā tūbhayato vyūho bhavatyākāśam agrataḥ / (38.1) Par.?
sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ // (38.2) Par.?
yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ / (39.1) Par.?
apratiṣṭhaṃ sa narakaṃ yāti nāstyatra saṃśayaḥ // (39.2) Par.?
yasya śoṇitavegena nadī syāt samabhiplutā / (40.1) Par.?
keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim // (40.2) Par.?
yastu senāpatiṃ hatvā tadyānam adhirohati / (41.1) Par.?
sa viṣṇuvikramakrāmī bṛhaspatisamaḥ kratuḥ // (41.2) Par.?
nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ / (42.1) Par.?
jīvagrāhaṃ nigṛhṇāti tasya lokā yathā mama // (42.2) Par.?
āhave nihataṃ śūraṃ na śoceta kadācana / (43.1) Par.?
aśocyo hi hataḥ śūraḥ svargaloke mahīyate // (43.2) Par.?
na hyannaṃ nodakaṃ tasya na snānaṃ nāpyaśaucakam / (44.1) Par.?
hatasya kartum icchanti tasya lokāñ śṛṇuṣva me // (44.2) Par.?
varāpsaraḥsahasrāṇi śūram āyodhane hatam / (45.1) Par.?
tvaramāṇā hi dhāvanti mama bhartā bhaved iti // (45.2) Par.?
etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ / (46.1) Par.?
catvāraścāśramāstasya yo yuddhe na palāyate // (46.2) Par.?
vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ / (47.1) Par.?
tṛṇapūrṇamukhaścaiva tavāsmīti ca yo vadet // (47.2) Par.?
ahaṃ vṛtraṃ balaṃ pākaṃ śatamāyaṃ virocanam / (48.1) Par.?
durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram // (48.2) Par.?
vipracittiṃ ca daiteyaṃ danoḥ putrāṃśca sarvaśaḥ / (49.1) Par.?
prahrādaṃ ca nihatyājau tato devādhipo 'bhavam // (49.2) Par.?
bhīṣma uvāca / (50.1) Par.?
ityetacchakravacanaṃ niśamya pratigṛhya ca / (50.2) Par.?
yodhānām ātmanaḥ siddhim ambarīṣo 'bhipannavān // (50.3) Par.?
Duration=0.2867431640625 secs.