Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6095
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
pratardano maithilaśca saṃgrāmaṃ yatra cakratuḥ // (1.3) Par.?
yajñopavītī saṃgrāme janako maithilo yathā / (2.1) Par.?
yodhān uddharṣayāmāsa tannibodha yudhiṣṭhira // (2.2) Par.?
janako maithilo rājā mahātmā sarvatattvavit / (3.1) Par.?
yodhān svān darśayāmāsa svargaṃ narakam eva ca // (3.2) Par.?
abhītānām ime lokā bhāsvanto hanta paśyata / (4.1) Par.?
pūrṇā gandharvakanyābhiḥ sarvakāmaduho 'kṣayāḥ // (4.2) Par.?
ime palāyamānānāṃ narakāḥ pratyupasthitāḥ / (5.1) Par.?
akīrtiḥ śāśvatī caiva patitavyam anantaram // (5.2) Par.?
tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ / (6.1) Par.?
narakasyāpratiṣṭhasya mā bhūta vaśavartinaḥ // (6.2) Par.?
tyāgamūlaṃ hi śūrāṇāṃ svargadvāram anuttamam / (7.1) Par.?
ityuktāste nṛpatinā yodhāḥ parapuraṃjaya // (7.2) Par.?
vyajayanta raṇe śatrūn harṣayanto janeśvaram / (8.1) Par.?
tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani // (8.2) Par.?
gajānāṃ rathino madhye rathānām anu sādinaḥ / (9.1) Par.?
sādinām antarā sthāpyaṃ pādātam iha daṃśitam // (9.2) Par.?
ya evaṃ vyūhate rājā sa nityaṃ jayate dviṣaḥ / (10.1) Par.?
tasmād evaṃ vidhātavyaṃ nityam eva yudhiṣṭhira // (10.2) Par.?
sarve sukṛtam icchantaḥ suyuddhenātimanyavaḥ / (11.1) Par.?
kṣobhayeyur anīkāni sāgaraṃ makarā iva // (11.2) Par.?
harṣayeyur viṣaṇṇāṃśca vyavasthāpya parasparam / (12.1) Par.?
jitāṃ ca bhūmiṃ rakṣeta bhagnānnātyanusārayet // (12.2) Par.?
punarāvartamānānāṃ nirāśānāṃ ca jīvite / (13.1) Par.?
na vegaḥ susaho rājaṃstasmānnātyanusārayet // (13.2) Par.?
na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt / (14.1) Par.?
tasmāt palāyamānānāṃ kuryānnātyanusāraṇam // (14.2) Par.?
carāṇām acarā hyannam adaṃṣṭrā daṃṣṭriṇām api / (15.1) Par.?
apāṇayaḥ pāṇimatām annaṃ śūrasya kātarāḥ // (15.2) Par.?
samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti / (16.1) Par.?
ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān // (16.2) Par.?
śūrabāhuṣu loko 'yaṃ lambate putravat sadā / (17.1) Par.?
tasmāt sarvāsvavasthāsu śūraḥ saṃmānam arhati // (17.2) Par.?
na hi śauryāt paraṃ kiṃcit triṣu lokeṣu vidyate / (18.1) Par.?
śūraḥ sarvaṃ pālayati sarvaṃ śūre pratiṣṭhitam // (18.2) Par.?
Duration=0.081793069839478 secs.