Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6097
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃśīlāḥ kiṃsamutthānāḥ kathaṃrūpāśca bhārata / (1.2) Par.?
kiṃsaṃnāhāḥ kathaṃśastrā janāḥ syuḥ saṃyuge nṛpa // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
yathācaritam evātra śastrapatraṃ vidhīyate / (2.2) Par.?
ācārād eva puruṣastathā karmasu vartate // (2.3) Par.?
gāndhārāḥ sindhusauvīrā nakharaprāsayodhinaḥ / (3.1) Par.?
ābhīravaḥ subalinastadbalaṃ sarvapāragam // (3.2) Par.?
sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ / (4.1) Par.?
prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ // (4.2) Par.?
tathā yavanakāmbojā mathurām abhitaśca ye / (5.1) Par.?
ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ // (5.2) Par.?
sarvatra śūrā jāyante mahāsattvā mahābalāḥ / (6.1) Par.?
prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu // (6.2) Par.?
siṃhaśārdūlavāṅnetrāḥ siṃhaśārdūlagāminaḥ / (7.1) Par.?
pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ // (7.2) Par.?
mṛgasvarā dvīpinetrā ṛṣabhākṣāstathāpare / (8.1) Par.?
pravādinaḥ sucaṇḍāśca krodhinaḥ kiṃnarīsvanāḥ // (8.2) Par.?
meghasvanāḥ kruddhamukhāḥ kecit karabhanisvanāḥ / (9.1) Par.?
jihmanāsānujaṅghāśca dūragā dūrapātinaḥ // (9.2) Par.?
biḍālakubjāstanavas tanukeśās tanutvacaḥ / (10.1) Par.?
śūrāścapalacittāśca te bhavanti durāsadāḥ // (10.2) Par.?
godhānimīlitāḥ kecin mṛduprakṛtayo 'pi ca / (11.1) Par.?
turaṃgagatinirghoṣāste narāḥ pārayiṣṇavaḥ // (11.2) Par.?
susaṃhatāḥ pratanavo vyūḍhoraskāḥ susaṃsthitāḥ / (12.1) Par.?
pravāditena nṛtyanti hṛṣyanti kalaheṣu ca // (12.2) Par.?
gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ / (13.1) Par.?
nakulākṣāstathā caiva sarve śūrāstanutyajaḥ // (13.2) Par.?
jihmākṣāḥ pralalāṭāśca nirmāṃsahanavo 'pi ca / (14.1) Par.?
vakrabāhvaṅgulīsaktāḥ kṛśā dhamanisaṃtatāḥ // (14.2) Par.?
praviśantyativegena saṃparāye 'bhyupasthite / (15.1) Par.?
vāraṇā iva saṃmattāste bhavanti durāsadāḥ // (15.2) Par.?
dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ / (16.1) Par.?
unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ // (16.2) Par.?
udvṛttāścaiva sugrīvā vinatā vihagā iva / (17.1) Par.?
piṇḍaśīrṣāhivaktrāśca vṛṣadaṃśamukhā iva // (17.2) Par.?
ugrasvanā manyumanto yuddheṣvārāvasāriṇaḥ / (18.1) Par.?
adharmajñāvaliptāśca ghorā raudrapradarśinaḥ // (18.2) Par.?
tyaktātmānaḥ sarva ete antyajā hyanivartinaḥ / (19.1) Par.?
puraskāryāḥ sadā sainye hanyante ghnanti cāpi te // (19.2) Par.?
adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ / (20.1) Par.?
evam eva prakupyanti rājño 'pyete hyabhīkṣṇaśaḥ // (20.2) Par.?
Duration=0.092059135437012 secs.