Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6098
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
jaitryā vā kāni rūpāṇi bhavanti puruṣarṣabha / (1.2) Par.?
pṛtanāyāḥ praśastāni tānīhecchāmi veditum // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
jaitryā vā yāni rūpāṇi bhavanti puruṣarṣabha / (2.2) Par.?
pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ // (2.3) Par.?
daivaṃ pūrvaṃ vikurute mānuṣe kālacodite / (3.1) Par.?
tad vidvāṃso 'nupaśyanti jñānadīrgheṇa cakṣuṣā // (3.2) Par.?
prāyaścittavidhiṃ cātra japahomāṃśca tadvidaḥ / (4.1) Par.?
maṅgalāni ca kurvantaḥ śamayantyahitānyapi // (4.2) Par.?
udīrṇamanaso yodhā vāhanāni ca bhārata / (5.1) Par.?
yasyāṃ bhavanti senāyāṃ dhruvaṃ tasyāṃ jayaṃ vadet // (5.2) Par.?
anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca / (6.1) Par.?
anuplavante meghāśca tathādityasya raśmayaḥ // (6.2) Par.?
gomāyavaścānulomā vaḍā gṛdhrāśca sarvaśaḥ / (7.1) Par.?
ācareyur yadā senāṃ tadā siddhir anuttamā // (7.2) Par.?
prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ / (8.1) Par.?
puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ // (8.2) Par.?
gambhīraśabdāśca mahāsvanāśca śaṅkhāśca bheryaśca nadanti yatra / (9.1) Par.?
yuyutsavaścāpratīpā bhavanti jayasyaitad bhāvino rūpam āhuḥ // (9.2) Par.?
iṣṭā mṛgāḥ pṛṣṭhato vāmataśca samprasthitānāṃ ca gamiṣyatāṃ ca / (10.1) Par.?
jighāṃsatāṃ dakṣiṇāḥ siddhim āhur ye tvagrataste pratiṣedhayanti // (10.2) Par.?
maṅgalyaśabdāḥ śakunā vadanti haṃsāḥ krauñcāḥ śatapatrāśca cāṣāḥ / (11.1) Par.?
hṛṣṭā yodhāḥ sattvavanto bhavanti jayasyaitad bhāvino rūpam āhuḥ // (11.2) Par.?
śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām / (12.1) Par.?
bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste 'bhibhavanti śatrūn // (12.2) Par.?
śuśrūṣavaś cānabhimāninaśca parasparaṃ sauhṛdam āsthitāśca / (13.1) Par.?
yeṣāṃ yodhāḥ śaucam anuṣṭhitāśca jayasyaitad bhāvino rūpam āhuḥ // (13.2) Par.?
śabdāḥ sparśāstathā gandhā vicaranti manaḥpriyāḥ / (14.1) Par.?
dhairyaṃ cāviśate yodhān vijayasya mukhaṃ tu tat // (14.2) Par.?
iṣṭo vāmaḥ praviṣṭasya dakṣiṇaḥ pravivikṣataḥ / (15.1) Par.?
paścāt saṃsādhayatyarthaṃ purastāt pratiṣedhati // (15.2) Par.?
saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira / (16.1) Par.?
sāmnaivāvartane pūrvaṃ prayatethās tatho yudhi // (16.2) Par.?
jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata / (17.1) Par.?
yādṛcchiko yudhi jayo daivo veti vicāraṇam // (17.2) Par.?
apām iva mahāvegastrastā mṛgagaṇā iva / (18.1) Par.?
durnivāryatamā caiva prabhagnā mahatī camūḥ // (18.2) Par.?
bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam / (19.1) Par.?
udārasārā mahatī rurusaṃghopamā camūḥ // (19.2) Par.?
parasparajñāḥ saṃhṛṣṭāstyaktaprāṇāḥ suniścitāḥ / (20.1) Par.?
api pañcāśatiḥ śūrā mṛdnanti paravāhinīm // (20.2) Par.?
athavā pañca ṣaṭ sapta sahitāḥ kṛtaniścayāḥ / (21.1) Par.?
kulīnāḥ pūjitāḥ samyag vijayantīha śātravān // (21.2) Par.?
saṃnipāto na gantavyaḥ śakye sati kathaṃcana / (22.1) Par.?
sāntvabhedapradānānāṃ yuddham uttaram ucyate // (22.2) Par.?
saṃsarpaṇāddhi senāyā bhayaṃ bhīrūn prabādhate / (23.1) Par.?
vajrād iva prajvalitād iyaṃ kva nu patiṣyati // (23.2) Par.?
abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha / (24.1) Par.?
teṣāṃ spandanti gātrāṇi yodhānāṃ viṣayasya ca // (24.2) Par.?
viṣayo vyathate rājan sarvaḥ sasthāṇujaṅgamaḥ / (25.1) Par.?
śastrapratāpataptānāṃ majjā sīdati dehinām // (25.2) Par.?
teṣāṃ sāntvaṃ krūramiśraṃ praṇetavyaṃ punaḥ punaḥ / (26.1) Par.?
sampīḍyamānā hi pare yogam āyānti sarvaśaḥ // (26.2) Par.?
antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet / (27.1) Par.?
yaśca tasmāt paro rājā tena saṃdhiḥ praśasyate // (27.2) Par.?
na hi tasyānyathā pīḍā śakyā kartuṃ tathāvidhā / (28.1) Par.?
yathā sārdham amitreṇa sarvataḥ pratibādhanam // (28.2) Par.?
kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā / (29.1) Par.?
kṣamāyāścākṣamāyāśca viddhi pārtha prayojanam // (29.2) Par.?
vijitya kṣamamāṇasya yaśo rājño 'bhivardhate / (30.1) Par.?
mahāparādhā hyapyasmin viśvasanti hi śatravaḥ // (30.2) Par.?
manyate karśayitvā tu kṣamā sādhviti śambaraḥ / (31.1) Par.?
asaṃtaptaṃ tu yad dāru pratyeti prakṛtiṃ punaḥ // (31.2) Par.?
naitat praśaṃsantyācāryā na ca sādhu nidarśanam / (32.1) Par.?
akleśenāvināśena niyantavyāḥ svaputravat // (32.2) Par.?
dveṣyo bhavati bhūtānām ugro rājā yudhiṣṭhira / (33.1) Par.?
mṛdum apyavamanyante tasmād ubhayabhāg bhavet // (33.2) Par.?
prahariṣyan priyaṃ brūyāt praharann api bhārata / (34.1) Par.?
prahṛtya ca kṛpāyeta śocann iva rudann iva // (34.2) Par.?
na me priyaṃ yat sa hataḥ saṃprāhaivaṃ puro vacaḥ / (35.1) Par.?
na cakartha ca me vākyam ucyamānaḥ punaḥ punaḥ // (35.2) Par.?
aho jīvitam ākāṅkṣe nedṛśo vadham arhati / (36.1) Par.?
sudurlabhāḥ supuruṣāḥ saṃgrāmeṣvapalāyinaḥ // (36.2) Par.?
kṛtaṃ mamāpriyaṃ tena yenāyaṃ nihato mṛdhe / (37.1) Par.?
iti vācā vadan hantṝn pūjayeta rahogataḥ // (37.2) Par.?
hantṝṇāṃ cāhatānāṃ ca yat kuryur aparādhinaḥ / (38.1) Par.?
krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham // (38.2) Par.?
evaṃ sarvāsvavasthāsu sāntvapūrvaṃ samācaran / (39.1) Par.?
priyo bhavati bhūtānāṃ dharmajño vītabhīr nṛpaḥ // (39.2) Par.?
viśvāsaṃ cātra gacchanti sarvabhūtāni bhārata / (40.1) Par.?
viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ // (40.2) Par.?
tasmād viśvāsayed rājā sarvabhūtānyamāyayā / (41.1) Par.?
sarvataḥ parirakṣecca yo mahīṃ bhoktum icchati // (41.2) Par.?
Duration=0.2126100063324 secs.