Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva / (1.2) Par.?
arau varteta nṛpatistanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira // (2.3) Par.?
bṛhaspatiṃ devapatir abhivādya kṛtāñjaliḥ / (3.1) Par.?
upasaṃgamya papraccha vāsavaḥ paravīrahā // (3.2) Par.?
ahiteṣu kathaṃ brahman vartayeyam atandritaḥ / (4.1) Par.?
asamucchidya caivainān niyaccheyam upāyataḥ // (4.2) Par.?
senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet / (5.1) Par.?
kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī // (5.2) Par.?
tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān / (6.1) Par.?
rājadharmavidhānajñaḥ pratyuvāca puraṃdaram // (6.2) Par.?
na jātu kalahenecchenniyantum apakāriṇaḥ / (7.1) Par.?
bālasaṃsevitaṃ hyetad yad amarṣo yad akṣamā / (7.2) Par.?
na śatrur vivṛtaḥ kāryo vadham asyābhikāṅkṣatā // (7.3) Par.?
krodhaṃ balam amarṣaṃ ca niyamyātmajam ātmani / (8.1) Par.?
amitram upaseveta viśvastavad aviśvasan // (8.2) Par.?
priyam eva vadennityaṃ nāpriyaṃ kiṃcid ācaret / (9.1) Par.?
viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet // (9.2) Par.?
yathā vaitaṃsiko yukto dvijānāṃ sadṛśasvanaḥ / (10.1) Par.?
tān dvijān kurute vaśyāṃstathā yukto mahīpatiḥ / (10.2) Par.?
vaśaṃ copanayecchatrūnnihanyācca puraṃdara // (10.3) Par.?
na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava / (11.1) Par.?
jāgartyeva ca duṣṭātmā saṃkare 'gnir ivotthitaḥ // (11.2) Par.?
na saṃnipātaḥ kartavyaḥ sāmānye vijaye sati / (12.1) Par.?
viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho // (12.2) Par.?
sampradhārya sahāmātyair mantravidbhir mahātmabhiḥ / (13.1) Par.?
upekṣamāṇo 'vajñāte hṛdayenāparājitaḥ // (13.2) Par.?
athāsya praharet kāle kiṃcid vicalite pade / (14.1) Par.?
daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ // (14.2) Par.?
ādimadhyāvasānajñaḥ pracchannaṃ ca vicārayet / (15.1) Par.?
balāni dūṣayed asya jānaṃścaiva pramāṇataḥ // (15.2) Par.?
bhedenopapradānena saṃsṛjann auṣadhaistathā / (16.1) Par.?
na tveva celasaṃsargaṃ racayed aribhiḥ saha // (16.2) Par.?
dīrghakālam api kṣāntvā vihanyād eva śātravān / (17.1) Par.?
kālākāṅkṣī yāmayecca yathā visrambham āpnuyuḥ // (17.2) Par.?
na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ / (18.1) Par.?
na yaḥ śalyaṃ ghaṭṭayati navaṃ ca kurute vraṇam // (18.2) Par.?
prāpte ca praharet kāle na sa saṃvartate punaḥ / (19.1) Par.?
hantukāmasya devendra puruṣasya ripuṃ prati // (19.2) Par.?
yaḥ kālo hi vyatikrāmet puruṣaṃ kālakāṅkṣiṇam / (20.1) Par.?
durlabhaḥ sa punaḥ kālaḥ kāladharmacikīrṣuṇā // (20.2) Par.?
aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān / (21.1) Par.?
kālena sādhayennityaṃ nāprāpte 'bhinipīḍayet // (21.2) Par.?
vihāya kāmaṃ krodhaṃ ca tathāhaṃkāram eva ca / (22.1) Par.?
yukto vivaram anvicched ahitānāṃ puraṃdara // (22.2) Par.?
mārdavaṃ daṇḍa ālasyaṃ pramādaśca surottama / (23.1) Par.?
māyāśca vividhāḥ śakra sādhayantyavicakṣaṇam // (23.2) Par.?
nihatyaitāni catvāri māyāṃ pratividhāya ca / (24.1) Par.?
tataḥ śaknoti śatrūṇāṃ prahartum avicārayan // (24.2) Par.?
yadaivaikena śakyeta guhyaṃ kartuṃ tadācaret / (25.1) Par.?
yacchanti sacivā guhyaṃ mitho vidrāvayantyapi // (25.2) Par.?
aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret / (26.1) Par.?
brahmadaṇḍam adṛṣṭeṣu dṛṣṭeṣu caturaṅgiṇīm // (26.2) Par.?
bhedaṃ ca prathamaṃ yuñjyāt tūṣṇīṃdaṇḍaṃ tathaiva ca / (27.1) Par.?
kāle prayojayed rājā tasmiṃstasmiṃstadā tadā // (27.2) Par.?
praṇipātaṃ ca gaccheta kāle śatror balīyasaḥ / (28.1) Par.?
yukto 'sya vadham anvicched apramattaḥ pramādyataḥ // (28.2) Par.?
praṇipātena dānena vācā madhurayā bruvan / (29.1) Par.?
amitram upaseveta na tu jātu viśaṅkayet // (29.2) Par.?
sthānāni śaṅkitānāṃ ca nityam eva vivarjayet / (30.1) Par.?
na ca teṣvāśvased drugdhvā jāgratīha nirākṛtāḥ // (30.2) Par.?
na hyato duṣkaraṃ karma kiṃcid asti surottama / (31.1) Par.?
yathā vividhavṛttānām aiśvaryam amarādhipa // (31.2) Par.?
tathā vividhaśīlānām api saṃbhava ucyate / (32.1) Par.?
yateta yogam āsthāya mitrāmitrān avārayan // (32.2) Par.?
mṛdum apyavamanyante tīkṣṇād udvijate janaḥ / (33.1) Par.?
mātīkṣṇo māmṛdur bhūstvaṃ tīkṣṇo bhava mṛdur bhava // (33.2) Par.?
yathā vapre vegavati sarvataḥsaṃplutodake / (34.1) Par.?
nityaṃ vivaraṇād bādhastathā rājyaṃ pramādyataḥ // (34.2) Par.?
na banūn abhiyuñjīta yaugapadyena śātravān / (35.1) Par.?
sāmnā dānena bhedena daṇḍena ca puraṃdara // (35.2) Par.?
ekaikam eṣāṃ niṣpiṃṣañ śiṣṭeṣu nipuṇaṃ caret / (36.1) Par.?
na ca śakto 'pi medhāvī sarvān evārabhennṛpaḥ // (36.2) Par.?
yadā syānmahatī senā hayanāgarathākulā / (37.1) Par.?
padātiyantrabahulā svanuraktā ṣaḍaṅginī // (37.2) Par.?
yadā bahuvidhāṃ vṛddhiṃ manyate pratilomataḥ / (38.1) Par.?
tadā vivṛtya prahared dasyūnām avicārayan // (38.2) Par.?
na sāma daṇḍopaniṣat praśasyate na mārdavaṃ śatruṣu yātrikaṃ sadā / (39.1) Par.?
na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā // (39.2) Par.?
māyāvibhedānupasarjanāni pāpaṃ tathaiva spaśasaṃprayogāt / (40.1) Par.?
āptair manuṣyair upacārayeta pureṣu rāṣṭreṣu ca samprayuktaḥ // (40.2) Par.?
purāṇi caiṣām anusṛtya bhūmipāḥ pureṣu bhogānnikhilān ihājayan / (41.1) Par.?
pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana // (41.2) Par.?
pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān / (42.1) Par.?
duṣṭāḥ svadoṣair iti kīrtayitvā pureṣu rāṣṭreṣu ca yojayanti // (42.2) Par.?
tathaiva cānyai ratiśāstravedibhiḥ svalaṃkṛtaiḥ śāstravidhānadṛṣṭibhiḥ / (43.1) Par.?
suśikṣitair bhāṣyakathāviśāradaiḥ pareṣu kṛtyān upadhārayasva // (43.2) Par.?
indra uvāca / (44.1) Par.?
kāni liṅgāni duṣṭasya bhavanti dvijasattama / (44.2) Par.?
kathaṃ duṣṭaṃ vijānīyād etat pṛṣṭo bravīhi me // (44.3) Par.?
bṛhaspatir uvāca / (45.1) Par.?
parokṣam aguṇān āha sadguṇān abhyasūyati / (45.2) Par.?
parair vā kīrtyamāneṣu tūṣṇīm āste parāṅmukhaḥ // (45.3) Par.?
tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam / (46.1) Par.?
viśvāsam oṣṭhasaṃdaṃśaṃ śirasaśca prakampanam // (46.2) Par.?
karotyabhīkṣṇaṃ saṃsṛṣṭam asaṃsṛṣṭaśca bhāṣate / (47.1) Par.?
adṛṣṭito vikurute dṛṣṭvā vā nābhibhāṣate // (47.2) Par.?
pṛthag etya samaśnāti nedam adya yathāvidhi / (48.1) Par.?
āsane śayane yāne bhāvā lakṣyā viśeṣataḥ // (48.2) Par.?
ārtir ārte priye prītir etāvanmitralakṣaṇam / (49.1) Par.?
viparītaṃ tu boddhavyam arilakṣaṇam eva tat // (49.2) Par.?
etānyevaṃ yathoktāni budhyethāstridaśādhipa / (50.1) Par.?
puruṣāṇāṃ praduṣṭānāṃ svabhāvo balavattaraḥ // (50.2) Par.?
iti duṣṭasya vijñānam uktaṃ te surasattama / (51.1) Par.?
niśāmya śāstratattvārthaṃ yathāvad amareśvara // (51.2) Par.?
bhīṣma uvāca / (52.1) Par.?
sa tad vacaḥ śatrunibarhaṇe ratas tathā cakārāvitathaṃ bṛhaspateḥ / (52.2) Par.?
cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ // (52.3) Par.?
Duration=0.18068385124207 secs.