Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upakramyasya hi dvitvād dvidhaivopakramo mataḥ / (1.1) Par.?
bṛṃhaṇa - laṅghana
ekaḥ saṃtarpaṇas tatra dvitīyaś cāpatarpaṇaḥ // (1.2) Par.?
bṛṃhaṇo laṅghanaś ceti tatparyāyāv udāhṛtau / (2.1) Par.?
bṛṃhaṇaṃ yad bṛhattvāya laṅghanaṃ lāghavāya yat // (2.2) Par.?
dehasya bhavataḥ prāyo bhaumāpyam itarac ca te / (3.1) Par.?
snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat // (3.2) Par.?
bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate / (4.1) Par.?
laṅghana:: subtypes
śodhanaṃ śamanaṃ ceti dvidhā tatrāpi laṅghanam // (4.2) Par.?
laṅghana:: śodhana
yad īrayed bahir doṣān pañcadhā śodhanaṃ ca tat / (5.1) Par.?
nirūho vamanaṃ kāyaśiroreko 'sravisrutiḥ // (5.2) Par.?
laṅghana:: śamana
na śodhayati yad doṣān samān nodīrayaty api / (6.1) Par.?
samīkaroti viṣamān śamanaṃ tac ca saptadhā // (6.2) Par.?
laṅghana:: śamana:: subtypes
pācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ / (7.1) Par.?
bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca // (7.2) Par.?
bṛṃhaṇa:: method
bṛṃhayed vyādhibhaiṣajyamadyastrīśokakarśitān / (8.1) Par.?
bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān // (8.2) Par.?
garbhiṇīsūtikābālavṛddhān grīṣme 'parān api / (9.1) Par.?
māṃsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ // (9.2) Par.?
svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ / (10.1) Par.?
mehāmadoṣātisnigdhajvarorustambhakuṣṭhinaḥ // (10.2) Par.?
visarpavidradhiplīhaśiraḥkaṇṭhākṣirogiṇaḥ / (11.1) Par.?
sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api // (11.2) Par.?
śodhana:: use
tatra saṃśodhanaiḥ sthaulyabalapittakaphādhikān / (12.1) Par.?
āmadoṣajvaracchardiratīsārahṛdāmayaiḥ // (12.2) Par.?
vibandhagauravodgārahṛllāsādibhir āturān / (13.1) Par.?
madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ // (13.2) Par.?
ebhir evāmayair ārtān hīnasthaulyabalādikān / (14.1) Par.?
kṣuttṛṣṇānigrahair doṣais tv ārtān madhyabalair dṛḍhān // (14.2) Par.?
samīraṇātapāyāsaiḥ kim utālpabalair narān / (15.1) Par.?
bṛṃhaṇa, laṅgana nicht austauschen
na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet // (15.2) Par.?
yuktyā vā deśakālādibalatas tān upācaret / (16.1) Par.?
bṛṃhaṇa:: result
bṛṃhite syād balaṃ puṣṭis tatsādhyāmayasaṃkṣayaḥ // (16.2) Par.?
laṅghana:: result
vimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ / (17.1) Par.?
kṣuttṛṭsahodayaḥ śuddhahṛdayodgārakaṇṭhatā // (17.2) Par.?
vyādhimārdavam utsāhas tandrānāśaś ca laṅghite / (18.1) Par.?
laṅghana, bṛṃhaṇa:: wrong use
anapekṣitamātrādisevite kurutas tu te // (18.2) Par.?
atisthaulyātikārśyādīn vakṣyante te ca sauṣadhāḥ / (19.1) Par.?
rūpaṃ tair eva ca jñeyam atibṛṃhitalaṅghite // (19.2) Par.?
excessive bṛṃhaṇa
atisthaulyāpacīmehajvarodarabhagandarān / (20.1) Par.?
kāsasaṃnyāsakṛcchrāmakuṣṭhādīn atidāruṇān // (20.2) Par.?
exc. bṛṃ.:: treatment
tatra medo'nilaśleṣmanāśanaṃ sarvam iṣyate / (21.1) Par.?
kulatthajūrṇaśyāmākayavamudgamadhūdakam // (21.2) Par.?
mastudaṇḍāhatāriṣṭacintāśodhanajāgaram / (22.1) Par.?
madhunā triphalāṃ lihyād guḍūcīm abhayāṃ ghanam // (22.2) Par.?
rasāñjanasya mahataḥ pañcamūlasya gugguloḥ / (23.1) Par.?
śilājatuprayogaś ca sāgnimantharaso hitaḥ // (23.2) Par.?
viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu / (24.1) Par.?
yavāmalakacūrṇaṃ ca yogo 'tisthaulyadoṣajit // (24.2) Par.?
vyoṣakaṭvīvarāśigruviḍaṅgātiviṣāsthirāḥ / (25.1) Par.?
hiṅgusauvarcalājājīyavānīdhānyacitrakāḥ // (25.2) Par.?
niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt / (26.1) Par.?
eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam // (26.2) Par.?
saktubhiḥ ṣoḍaśaguṇair yuktaṃ pītaṃ nihanti tat / (27.1) Par.?
atisthaulyādikān sarvān rogān anyāṃś ca tadvidhān // (27.2) Par.?
hṛdrogakāmalāśvitraśvāsakāsagalagrahān / (28.1) Par.?
buddhimedhāsmṛtikaraṃ saṃnasyāgneś ca dīpanam // (28.2) Par.?
excessive laṅghana:: symptoms
atikārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam arocakaḥ / (29.1) Par.?
snehāgninidrādṛkśrotraśukraujaḥkṣutsvarakṣayaḥ // (29.2) Par.?
vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ / (30.1) Par.?
pralāpordhvānilaglānicchardiparvāsthibhedanam // (30.2) Par.?
varcomūtragrahādyāś ca jāyante 'tivilaṅghanāt / (31.1) Par.?
thinness better than fatness
kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam // (31.2) Par.?
bṛṃhaṇaṃ laṅghanaṃ vālam atimedo'gnivātajit / (32.1) Par.?
madhurasnigdhasauhityair yat saukhyena ca naśyati // (32.2) Par.?
kraśimā sthavimātyantaviparītaniṣevaṇaiḥ / (33.1) Par.?
yojayed bṛṃhaṇaṃ tatra sarvaṃ pānānnabheṣajam // (33.2) Par.?
acintayā harṣaṇena dhruvaṃ saṃtarpaṇena ca / (34.1) Par.?
svapnaprasaṅgāc ca kṛśo varāha iva puṣyati // (34.2) Par.?
use of meat for bṛṃhaṇa
na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt / (35.1) Par.?
māṃsādamāṃsaṃ māṃsena saṃbhṛtatvād viśeṣataḥ // (35.2) Par.?
guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe / (36.1) Par.?
yavagodhūmam ubhayos tadyogyāhitakalpanam // (36.2) Par.?
doṣagatyātiricyante grāhibhedyādibhedataḥ / (37.1) Par.?
upakramā na te dvitvād bhinnā api gadā iva // (37.2) Par.?
Duration=0.17980194091797 secs.