Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Politics

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6101
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
munir uvāca / (1.1) Par.?
atha cet pauruṣaṃ kiṃcit kṣatriyātmani paśyasi / (1.2) Par.?
bravīmi hanta te nītiṃ rājyasya pratipattaye // (1.3) Par.?
tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi / (2.1) Par.?
śṛṇu sarvam aśeṣeṇa yat tvāṃ vakṣyāmi tattvataḥ // (2.2) Par.?
ācariṣyasi cet karma mahato 'rthān avāpsyasi / (3.1) Par.?
rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam / (3.2) Par.?
yadyetad rocate rājan punar brūhi bravīmi te // (3.3) Par.?
rājaputra uvāca / (4.1) Par.?
bravītu bhagavānnītim upapanno 'smyahaṃ prabho / (4.2) Par.?
amogham idam adyāstu tvayā saha samāgatam // (4.3) Par.?
munir uvāca / (5.1) Par.?
hitvā stambhaṃ ca mānaṃ ca krodhaharṣau bhayaṃ tathā / (5.2) Par.?
pratyamitraṃ niṣevasva praṇipatya kṛtāñjaliḥ // (5.3) Par.?
tam uttamena śaucena karmaṇā cābhirādhaya / (6.1) Par.?
dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ // (6.2) Par.?
pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi / (7.1) Par.?
tataḥ sahāyān sotsāhāṃllapsyase 'vyasanāñśucīn // (7.2) Par.?
vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ / (8.1) Par.?
abhyuddharati cātmānaṃ prasādayati ca prajāḥ // (8.2) Par.?
tenaiva tvaṃ dhṛtimatā śrīmatā cābhisatkṛtaḥ / (9.1) Par.?
pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat // (9.2) Par.?
tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam / (10.1) Par.?
antarair bhedayitvārīn bilvaṃ bilvena śātaya / (10.2) Par.?
parair vā saṃvidaṃ kṛtvā balam apyasya ghātaya // (10.3) Par.?
alabhyā ye śubhā bhāvāḥ striyaścācchādanāni ca / (11.1) Par.?
śayyāsanāni yānāni mahārhāṇi gṛhāṇi ca // (11.2) Par.?
pakṣiṇo mṛgajātāni rasā gandhāḥ phalāni ca / (12.1) Par.?
teṣveva sajjayethāstvaṃ yathā naśyet svayaṃ paraḥ // (12.2) Par.?
yadyeva pratiṣeddhavyo yadyupekṣaṇam arhati / (13.1) Par.?
na jātu vivṛtaḥ kāryaḥ śatrur vinayam icchatā // (13.2) Par.?
vasasva paramāmitraviṣaye prājñasaṃmate / (14.1) Par.?
bhajasva śvetakākīyair mitrādhamam anarthakaiḥ // (14.2) Par.?
ārambhāṃścāsya mahato duṣkarāṃstvaṃ prayojaya / (15.1) Par.?
nadībandhavirodhāṃśca balavadbhir virudhyatām // (15.2) Par.?
udyānāni mahārhāṇi śayanānyāsanāni ca / (16.1) Par.?
pratibhogasukhenaiva kośam asya virecaya // (16.2) Par.?
yajñadānapraśaṃsāsmai brāhmaṇeṣvanuvarṇyatām / (17.1) Par.?
te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva // (17.2) Par.?
asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim / (18.1) Par.?
triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ / (18.2) Par.?
kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati // (18.3) Par.?
ubhayatra prasaktasya dharme cādharma eva ca / (19.1) Par.?
balārthamūlaṃ vyucchidyet tena nandanti śatravaḥ // (19.2) Par.?
nindyāsya mānuṣaṃ karma daivam asyopavarṇaya / (20.1) Par.?
asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati // (20.2) Par.?
yājayainaṃ viśvajitā sarvasvena viyujyatām / (21.1) Par.?
tato gacchatvasiddhārthaḥ pīḍyamāno mahājanam // (21.2) Par.?
tyāgadharmavidaṃ muṇḍaṃ kaṃcid asyopavarṇaya / (22.1) Par.?
api tyāgaṃ bubhūṣeta kaccid gacched anāmayam // (22.2) Par.?
siddhenauṣadhayogena sarvaśatruvināśinā / (23.1) Par.?
nāgān aśvānmanuṣyāṃśca kṛtakair upaghātaya // (23.2) Par.?
ete cānye ca bahavo dambhayogāḥ suniścitāḥ / (24.1) Par.?
śakyā viṣahatā kartuṃ naklībena nṛpātmaja // (24.2) Par.?
Duration=0.099530935287476 secs.