Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6102
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājaputra uvāca / (1.1) Par.?
na nikṛtyā na dambhena brahmann icchāmi jīvitum / (1.2) Par.?
nādharmayuktān iccheyam arthān sumahato 'pyaham // (1.3) Par.?
purastād eva bhagavanmayaitad apavarjitam / (2.1) Par.?
yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet // (2.2) Par.?
ānṛśaṃsyena dharmeṇa loke hyasmiñ jijīviṣuḥ / (3.1) Par.?
nāham etad alaṃ kartuṃ naitanmayyupapadyate // (3.2) Par.?
munir uvāca / (4.1) Par.?
upapannastvam etena yathā kṣatriya bhāṣase / (4.2) Par.?
prakṛtyā hyupapanno 'si buddhyā cādbhutadarśana // (4.3) Par.?
ubhayor eva vām arthe yatiṣye tava tasya ca / (5.1) Par.?
saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam // (5.2) Par.?
tvādṛśaṃ hi kule jātam anṛśaṃsaṃ bahuśrutam / (6.1) Par.?
amātyaṃ ko na kurvīta rājyapraṇayakovidam // (6.2) Par.?
yastvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ / (7.1) Par.?
ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum // (7.2) Par.?
āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ / (8.1) Par.?
yathāhaṃ taṃ niyokṣyāmi tat kariṣyatyasaṃśayam // (8.2) Par.?
bhīṣma uvāca / (9.1) Par.?
tata āhūya vaidehaṃ munir vacanam abravīt / (9.2) Par.?
ayaṃ rājakule jāto viditābhyantaro mama // (9.3) Par.?
ādarśa iva śuddhātmā śāradaścandramā iva / (10.1) Par.?
nāsmin paśyāmi vṛjinaṃ sarvato me parīkṣitaḥ // (10.2) Par.?
tena te saṃdhir evāstu viśvasāsmin yathā mayi / (11.1) Par.?
na rājyam anamātyena śakyaṃ śāstum amitrahan // (11.2) Par.?
amātyaḥ śūra eva syād buddhisampanna eva ca / (12.1) Par.?
tābhyāṃ caiva bhayaṃ rājñaḥ paśya rājyasya yojanam / (12.2) Par.?
dharmātmanāṃ kvacil loke nānyāsti gatir īdṛśī // (12.3) Par.?
kṛtātmā rājaputro 'yaṃ satāṃ mārgam anuṣṭhitaḥ / (13.1) Par.?
susaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ / (13.2) Par.?
saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān // (13.3) Par.?
yadyayaṃ pratiyudhyet tvāṃ svakarma kṣatriyasya tat / (14.1) Par.?
jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade // (14.2) Par.?
tvaṃ cāpi pratiyudhyethā vijigīṣuvrate sthitaḥ / (15.1) Par.?
ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ // (15.2) Par.?
sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam / (16.1) Par.?
na hi kāmānna ca drohāt svadharmaṃ hātum arhasi // (16.2) Par.?
naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ / (17.1) Par.?
tasmād bhojayitavyaśca bhoktavyaśca paro janaḥ // (17.2) Par.?
ātmanyeva hi saṃdṛśyāvubhau jayaparājayau / (18.1) Par.?
niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam // (18.2) Par.?
ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham / (19.1) Par.?
abhipūjyābhisatkṛtya pūjārham anumānya ca // (19.2) Par.?
yathā brūyānmahāprājño yathā brūyād bahuśrutaḥ / (20.1) Par.?
śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet // (20.2) Par.?
tathā vacanam ukto 'smi kariṣyāmi ca tat tathā / (21.1) Par.?
etaddhi paramaṃ śreyo na me 'trāsti vicāraṇā // (21.2) Par.?
tataḥ kauśalyam āhūya vaideho vākyam abravīt / (22.1) Par.?
dharmato nītitaścaiva balena ca jito mayā // (22.2) Par.?
so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama / (23.1) Par.?
ātmānam anavajñāya jitavad vartatāṃ bhavān // (23.2) Par.?
nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam / (24.1) Par.?
nāvamanye jayāmīti jitavad vartatāṃ bhavān // (24.2) Par.?
yathāvat pūjito rājan gṛhaṃ gantāsi me gṛhāt / (25.1) Par.?
tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān // (25.2) Par.?
vaidehastvatha kausalyaṃ praveśya gṛham añjasā / (26.1) Par.?
pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat // (26.2) Par.?
dadau duhitaraṃ cāsmai ratnāni vividhāni ca / (27.1) Par.?
eṣa rājñāṃ paro dharmaḥ sahyau jayaparājayau // (27.2) Par.?
Duration=0.10758018493652 secs.