Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6104
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
mahān ayaṃ dharmapatho bahuśākhaśca bhārata / (1.2) Par.?
kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam // (1.3) Par.?
kiṃ kāryaṃ sarvadharmāṇāṃ garīyo bhavato matam / (2.1) Par.?
yathāyaṃ puruṣo dharmam iha ca pretya cāpnuyāt // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
mātāpitror gurūṇāṃ ca pūjā bahumatā mama / (3.2) Par.?
atra yukto naro lokān yaśaśca mahad aśnute // (3.3) Par.?
yad ete hyabhijānīyuḥ karma tāta supūjitāḥ / (4.1) Par.?
dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira // (4.2) Par.?
na tair anabhyanujñāto dharmam anyaṃ prakalpayet / (5.1) Par.?
yam ete 'bhyanujānīyuḥ sa dharma iti niścayaḥ // (5.2) Par.?
eta eva trayo lokā eta evāśramāstrayaḥ / (6.1) Par.?
eta eva trayo vedā eta eva trayo 'gnayaḥ // (6.2) Par.?
pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ / (7.1) Par.?
gurur āhavanīyastu sāgnitretā garīyasī // (7.2) Par.?
triṣvapramādyann eteṣu trīṃl lokān avajeṣyasi / (8.1) Par.?
pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam / (8.2) Par.?
brahmalokaṃ guror vṛttyā nityam eva cariṣyasi // (8.3) Par.?
samyag eteṣu vartasva triṣu lokeṣu bhārata / (9.1) Par.?
yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam // (9.2) Par.?
naitān atiśayejjātu nātyaśnīyānna dūṣayet / (10.1) Par.?
nityaṃ paricareccaiva tad vai sukṛtam uttamam / (10.2) Par.?
kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa // (10.3) Par.?
sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ / (11.1) Par.?
anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ // (11.2) Par.?
naivāyaṃ na paro lokastasya caiva paraṃtapa / (12.1) Par.?
amānitā nityam eva yasyaite guravastrayaḥ // (12.2) Par.?
na cāsminna pare loke yaśastasya prakāśate / (13.1) Par.?
na cānyad api kalyāṇaṃ pāratraṃ samudāhṛtam // (13.2) Par.?
tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmyaham / (14.1) Par.?
tad āsīnme śataguṇaṃ sahasraguṇam eva ca / (14.2) Par.?
tasmānme saṃprakāśante trayo lokā yudhiṣṭhira // (14.3) Par.?
daśaiva tu sadācāryaḥ śrotriyān atiricyate / (15.1) Par.?
daśācāryān upādhyāya upādhyāyān pitā daśa // (15.2) Par.?
pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api / (16.1) Par.?
gurutvenābhibhavati nāsti mātṛsamo guruḥ / (16.2) Par.?
gurur garīyān pitṛto mātṛtaśceti me matiḥ // (16.3) Par.?
ubhau hi mātāpitarau janmani vyupayujyataḥ / (17.1) Par.?
śarīram etau sṛjataḥ pitā mātā ca bhārata / (17.2) Par.?
ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā // (17.3) Par.?
avadhyā hi sadā mātā pitā cāpyapakāriṇau / (18.1) Par.?
na saṃduṣyati tat kṛtvā na ca te dūṣayanti tam / (18.2) Par.?
dharmāya yatamānānāṃ vidur devāḥ saharṣibhiḥ // (18.3) Par.?
ya āvṛṇotyavitathena karṇāv ṛtaṃ bruvann amṛtaṃ samprayacchan / (19.1) Par.?
taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan // (19.2) Par.?
vidyāṃ śrutvā ye guruṃ nādriyante pratyāsannaṃ manasā karmaṇā vā / (20.1) Par.?
yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ // (20.2) Par.?
tasmāt pūjayitavyāśca saṃvibhajyāśca yatnataḥ / (21.1) Par.?
guravo 'rcayitavyāśca purāṇaṃ dharmam icchatā // (21.2) Par.?
yena prītāśca pitarastena prītaḥ pitāmahaḥ / (22.1) Par.?
prīṇāti mātaraṃ yena pṛthivī tena pūjitā // (22.2) Par.?
yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam / (23.1) Par.?
mātṛtaḥ pitṛtaścaiva tasmāt pūjyatamo guruḥ / (23.2) Par.?
ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha // (23.3) Par.?
na kenacana vṛttena hyavajñeyo gurur bhavet / (24.1) Par.?
na ca mātā na ca pitā tādṛśo yādṛśo guruḥ // (24.2) Par.?
na te 'vamānam arhanti na ca te dūṣayanti tam / (25.1) Par.?
gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ // (25.2) Par.?
upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā / (26.1) Par.?
teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke // (26.2) Par.?
mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca / (27.1) Par.?
caturṇāṃ vayam eteṣāṃ niṣkṛtiṃ nānuśuśrumaḥ // (27.2) Par.?
etat sarvam atideśena sṛṣṭaṃ yat kartavyaṃ puruṣeṇeha loke / (28.1) Par.?
etacchreyo nānyad asmād viśiṣṭaṃ sarvān dharmān anusṛtyaitad uktam // (28.2) Par.?
Duration=0.1015739440918 secs.