Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature, dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
asaumyāḥ saumyarūpeṇa saumyāścāsaumyadarśinaḥ / (1.2) Par.?
īdṛśān puruṣāṃstāta kathaṃ vidyāmahe vayam // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
vyāghragomāyusaṃvādaṃ taṃ nibodha yudhiṣṭhira // (2.3) Par.?
purikāyāṃ puri purā śrīmatyāṃ pauriko nṛpaḥ / (3.1) Par.?
parahiṃsāruciḥ krūro babhūva puruṣādhamaḥ // (3.2) Par.?
sa tvāyuṣi parikṣīṇe jagāmānīpsitāṃ gatim / (4.1) Par.?
gomāyutvaṃ ca samprāpto dūṣitaḥ pūrvakarmaṇā // (4.2) Par.?
saṃsmṛtya pūrvajātiṃ sa nirvedaṃ paramaṃ gataḥ / (5.1) Par.?
na bhakṣayati māṃsāni parair upahṛtānyapi // (5.2) Par.?
ahiṃsraḥ sarvabhūteṣu satyavāk sudṛḍhavrataḥ / (6.1) Par.?
cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ // (6.2) Par.?
śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat / (7.1) Par.?
janmabhūmyanurodhācca nānyad vāsam arocayat // (7.2) Par.?
tasya śaucam amṛṣyantaḥ sarve te sahajātayaḥ / (8.1) Par.?
cālayanti sma tāṃ buddhiṃ vacanaiḥ praśrayottaraiḥ // (8.2) Par.?
vasan pitṛvane raudre śaucaṃ lapsitum icchasi / (9.1) Par.?
iyaṃ vipratipattiste yadā tvaṃ piśitāśanaḥ // (9.2) Par.?
tatsamo vā bhavāsmābhir bhakṣyān dāsyāmahe vayam / (10.1) Par.?
bhuṅkṣva śaucaṃ parityajya yaddhi bhuktaṃ tad asti te // (10.2) Par.?
iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ / (11.1) Par.?
madhuraiḥ praśritair vākyair hetumadbhir aniṣṭhuraiḥ // (11.2) Par.?
apramāṇaṃ prasūtir me śīlataḥ kriyate kulam / (12.1) Par.?
prārthayiṣye tu tat karma yena vistīryate yaśaḥ // (12.2) Par.?
śmaśāne yadi vāso me samādhir me niśāmyatām / (13.1) Par.?
ātmā phalati karmāṇi nāśramo dharmalakṣaṇam // (13.2) Par.?
āśrame yo dvijaṃ hanyād gāṃ vā dadyād anāśrame / (14.1) Par.?
kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet // (14.2) Par.?
bhavantaḥ sarvalobhena kevalaṃ bhakṣaṇe ratāḥ / (15.1) Par.?
anubandhe tu ye doṣāstānna paśyanti mohitāḥ // (15.2) Par.?
apratyayakṛtāṃ garhyām arthāpanayadūṣitām / (16.1) Par.?
iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye // (16.2) Par.?
taṃ śuciṃ paṇḍitaṃ matvā śārdūlaḥ khyātavikramaḥ / (17.1) Par.?
kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam // (17.2) Par.?
saumya vijñātarūpastvaṃ gaccha yātrāṃ mayā saha / (18.1) Par.?
vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ // (18.2) Par.?
tīkṣṇā vayam iti khyātā bhavato jñāpayāmahe / (19.1) Par.?
mṛdupūrvaṃ ghātinaste śreyaścādhigamiṣyati // (19.2) Par.?
atha sampūjya tad vākyaṃ mṛgendrasya mahātmanaḥ / (20.1) Par.?
gomāyuḥ praśritaṃ vākyaṃ babhāṣe kiṃcid ānataḥ // (20.2) Par.?
sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare / (21.1) Par.?
yat sahāyānmṛgayase dharmārthakuśalāñ śucīn // (21.2) Par.?
na śakyam anamātyena mahattvam anuśāsitum / (22.1) Par.?
duṣṭāmātyena vā vīra śarīraparipanthinā // (22.2) Par.?
sahāyān anuraktāṃstu yatetānupasaṃhitān / (23.1) Par.?
parasparam asaṃghuṣṭān vijigīṣūn alolupān // (23.2) Par.?
tān atītopadhān prājñān hite yuktānmanasvinaḥ / (24.1) Par.?
pūjayethā mahābhāgān yathācāryān yathā pitṝn // (24.2) Par.?
na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa / (25.1) Par.?
na kāmaye sukhān bhogān aiśvaryaṃ vā tvadāśrayam // (25.2) Par.?
na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ / (26.1) Par.?
te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare // (26.2) Par.?
saṃśrayaḥ ślāghanīyastvam anyeṣām api bhāsvatām / (27.1) Par.?
kṛtātmā sumahābhāgaḥ pāpakeṣvapyadāruṇaḥ // (27.2) Par.?
dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ / (28.1) Par.?
kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ // (28.2) Par.?
kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā / (29.1) Par.?
sevāyāścāpi nābhijñaḥ svacchandena vanecaraḥ // (29.2) Par.?
rājopakrośadoṣāśca sarve saṃśrayavāsinām / (30.1) Par.?
vanacaryā ca niḥsaṅgā nirbhayā niravagrahā // (30.2) Par.?
nṛpeṇāhūyamānasya yat tiṣṭhati bhayaṃ hṛdi / (31.1) Par.?
na tat tiṣṭhati tuṣṭānāṃ vane mūlaphalāśinām // (31.2) Par.?
pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram / (32.1) Par.?
vicārya khalu paśyāmi tat sukhaṃ yatra nirvṛtiḥ // (32.2) Par.?
aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ / (33.1) Par.?
upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ // (33.2) Par.?
yadi tvetanmayā kāryaṃ mṛgendro yadi manyate / (34.1) Par.?
samayaṃ kṛtam icchāmi vartitavyaṃ yathā mayi // (34.2) Par.?
madīyā mānanīyāste śrotavyaṃ ca hitaṃ vacaḥ / (35.1) Par.?
kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā // (35.2) Par.?
na mantrayeyam anyaiste sacivaiḥ saha karhicit / (36.1) Par.?
nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi // (36.2) Par.?
eka ekena saṃgamya raho brūyāṃ hitaṃ tava / (37.1) Par.?
na ca te jñātikāryeṣu praṣṭavyo 'haṃ hitāhite // (37.2) Par.?
mayā saṃmantrya paścācca na hiṃsyāḥ sacivāstvayā / (38.1) Par.?
madīyānāṃ ca kupito mā tvaṃ daṇḍaṃ nipātayeḥ // (38.2) Par.?
evam astviti tenāsau mṛgendreṇābhipūjitaḥ / (39.1) Par.?
prāptavānmatisācivyaṃ gomāyur vyāghrayonitaḥ // (39.2) Par.?
taṃ tathā satkṛtaṃ dṛṣṭvā yujyamānaṃ ca karmaṇi / (40.1) Par.?
prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ // (40.2) Par.?
mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca / (41.1) Par.?
doṣeṣu samatāṃ netum aicchann aśubhabuddhayaḥ // (41.2) Par.?
anyathā hyucitāḥ pūrvaṃ paradravyāpahāriṇaḥ / (42.1) Par.?
aśaktāḥ kiṃcid ādātuṃ dravyaṃ gomāyuyantritāḥ // (42.2) Par.?
vyutthānaṃ cātra kāṅkṣadbhiḥ kathābhiḥ pravilobhyate / (43.1) Par.?
dhanena mahatā caiva buddhir asya vilobhyate // (43.2) Par.?
na cāpi sa mahāprājñastasmād dhairyāccacāla ha / (44.1) Par.?
athāsya samayaṃ kṛtvā vināśāya sthitāḥ pare // (44.2) Par.?
īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam / (45.1) Par.?
apanīya svayaṃ taddhi tair nyastaṃ tasya veśmani // (45.2) Par.?
yadarthaṃ cāpyapahṛtaṃ yena yaccaiva mantritam / (46.1) Par.?
tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam // (46.2) Par.?
samayo 'yaṃ kṛtastena sācivyam upagacchatā / (47.1) Par.?
nopaghātastvayā grāhyo rājanmaitrīm ihecchatā // (47.2) Par.?
bhojane copahartavye tanmāṃsaṃ na sma dṛśyate / (48.1) Par.?
mṛgarājena cājñaptaṃ mṛgyatāṃ cora ityuta // (48.2) Par.?
kṛtakaiścāpi tanmāṃsaṃ mṛgendrāyopavarṇitam / (49.1) Par.?
sacivenopanītaṃ te viduṣā prājñamāninā // (49.2) Par.?
saroṣastvatha śārdūlaḥ śrutvā gomāyucāpalam / (50.1) Par.?
babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat // (50.2) Par.?
chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ / (51.1) Par.?
sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate // (51.2) Par.?
idaṃ cāsyedṛśaṃ karma vāllabhyena tu rakṣyate / (52.1) Par.?
śrutaśca svāminā pūrvaṃ yādṛśo naiṣa tādṛśaḥ // (52.2) Par.?
vāṅmātreṇaiva dharmiṣṭhaḥ svabhāvena tu dāruṇaḥ / (53.1) Par.?
dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ / (53.2) Par.?
kāryārthaṃ bhojanārtheṣu vrateṣu kṛtavāñ śramam // (53.3) Par.?
māṃsāpanayanaṃ jñātvā vyāghrasteṣāṃ tu tad vacaḥ / (54.1) Par.?
ājñāpayāmāsa tadā gomāyur vadhyatām iti // (54.2) Par.?
śārdūlavacanaṃ śrutvā śārdūlajananī tataḥ / (55.1) Par.?
mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat // (55.2) Par.?
putra naitat tvayā grāhyaṃ kapaṭārambhasaṃvṛtam / (56.1) Par.?
karmasaṃgharṣajair doṣair duṣyatyaśucibhiḥ śuciḥ // (56.2) Par.?
nocchritaṃ sahate kaścit prakriyā vairakārikā / (57.1) Par.?
śucer api hi yuktasya doṣa eva nipātyate // (57.2) Par.?
lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ / (58.1) Par.?
mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ / (58.2) Par.?
adhārmikāṇāṃ dharmiṣṭhā virūpāṇāṃ surūpakāḥ // (58.3) Par.?
bahavaḥ paṇḍitā lubdhāḥ sarve māyopajīvinaḥ / (59.1) Par.?
kuryur doṣam adoṣasya bṛhaspatimater api // (59.2) Par.?
śūnyāt tacca gṛhānmāṃsaṃ yad adyāpahṛtaṃ tava / (60.1) Par.?
necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām // (60.2) Par.?
asatyāḥ satyasaṃkāśāḥ satyāścāsatyadarśinaḥ / (61.1) Par.?
dṛśyante vividhā bhāvāsteṣu yuktaṃ parīkṣaṇam // (61.2) Par.?
talavad dṛśyate vyoma khadyoto havyavāḍ iva / (62.1) Par.?
na caivāsti talaṃ vyomni na khadyote hutāśanaḥ // (62.2) Par.?
tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum / (63.1) Par.?
parīkṣya jñāpayan hyarthānna paścāt paritapyate // (63.2) Par.?
na duṣkaram idaṃ putra yat prabhur ghātayet param / (64.1) Par.?
ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā // (64.2) Par.?
sthāpito 'yaṃ putra tvayā sāmanteṣvadhi viśrutaḥ / (65.1) Par.?
duḥkhenāsādyate pātraṃ dhāryatām eṣa te suhṛt // (65.2) Par.?
dūṣitaṃ paradoṣair hi gṛhṇīte yo 'nyathā śucim / (66.1) Par.?
svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati // (66.2) Par.?
tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ / (67.1) Par.?
dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam // (67.2) Par.?
tato vijñātacāritraḥ satkṛtya sa vimokṣitaḥ / (68.1) Par.?
pariṣvaktaśca sasnehaṃ mṛgendreṇa punaḥ punaḥ // (68.2) Par.?
anujñāpya mṛgendraṃ tu gomāyur nītiśāstravit / (69.1) Par.?
tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata // (69.2) Par.?
śārdūlastatra gomāyuṃ snehāt prasrutalocanaḥ / (70.1) Par.?
avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan // (70.2) Par.?
taṃ sa gomāyur ālokya snehād āgatasaṃbhramam / (71.1) Par.?
babhāṣe praṇato vākyaṃ bāṣpagadgadayā girā // (71.2) Par.?
pūjito 'haṃ tvayā pūrvaṃ paścāccaiva vimānitaḥ / (72.1) Par.?
pareṣām āspadaṃ nīto vastuṃ nārhāmyahaṃ tvayi // (72.2) Par.?
svasaṃtuṣṭāścyutāḥ sthānānmānāt pratyavaropitāḥ / (73.1) Par.?
svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ // (73.2) Par.?
parikṣīṇāśca lubdhāśca krūrāḥ kārābhitāpitāḥ / (74.1) Par.?
hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ // (74.2) Par.?
saṃtāpitāśca ye kecid vyasanaughapratīkṣiṇaḥ / (75.1) Par.?
antarhitāḥ sopahitāḥ sarve te parasādhanāḥ // (75.2) Par.?
avamānena yuktasya sthāpitasya ca me punaḥ / (76.1) Par.?
kathaṃ yāsyasi viśvāsam aham eṣyāmi vā punaḥ // (76.2) Par.?
samartha iti saṃgṛhya sthāpayitvā parīkṣya ca / (77.1) Par.?
kṛtaṃ ca samayaṃ bhittvā tvayāham avamānitaḥ // (77.2) Par.?
prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi / (78.1) Par.?
na vācyaṃ tasya vaiguṇyaṃ pratijñāṃ parirakṣatā // (78.2) Par.?
evaṃ cāvamatasyeha viśvāsaṃ kiṃ prayāsyasi / (79.1) Par.?
tvayi caiva hyaviśvāse mamodvego bhaviṣyati // (79.2) Par.?
śaṅkitastvam ahaṃ bhītaḥ pare chidrānudarśinaḥ / (80.1) Par.?
asnigdhāścaiva dustoṣāḥ karma caitad bahucchalam // (80.2) Par.?
duḥkhena śleṣyate bhinnaṃ śliṣṭaṃ duḥkhena bhidyate / (81.1) Par.?
bhinnaśliṣṭā tu yā prītir na sā snehena vartate // (81.2) Par.?
kaścid eva hi bhītastu dṛśyate na parātmanoḥ / (82.1) Par.?
kāryāpekṣā hi vartante bhāvāḥ snigdhāstu durlabhāḥ // (82.2) Par.?
suduḥkhaṃ puruṣajñānaṃ cittaṃ hyeṣāṃ calācalam / (83.1) Par.?
samartho vāpyaśakto vā śateṣveko 'dhigamyate // (83.2) Par.?
akasmāt prakriyā nṝṇām akasmāccāpakarṣaṇam / (84.1) Par.?
śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt // (84.2) Par.?
evaṃ bahuvidhaṃ sāntvam uktvā dharmārthahetumat / (85.1) Par.?
prasādayitvā rājānaṃ gomāyur vanam abhyagāt // (85.2) Par.?
agṛhyānunayaṃ tasya mṛgendrasya sa buddhimān / (86.1) Par.?
gomāyuḥ prāyam āsīnastyaktvā dehaṃ divaṃ yayau // (86.2) Par.?
Duration=0.296226978302 secs.