Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
madanamadhukalambānimbabimbīviśālātrapusakuṭajamūrvādevadālīkṛmighnam / (1.1) Par.?
viduladahanacitrāḥ kośavatyau karañjaḥ kaṇalavaṇavacailāsarṣapāś chardanāni // (1.2) Par.?
nikumbhakumbhatriphalāgavākṣīsnukśaṅkhinīnīlinītilvakāni / (2.1) Par.?
śamyākakampillakahemadugdhā dugdhaṃ ca mūtraṃ ca virecanāni // (2.2) Par.?
madanakuṭajakuṣṭhadevadālīmadhukavacādaśamūladārurāsnāḥ / (3.1) Par.?
yavamiśikṛtavedhanaṃ kulatthā madhu lavaṇaṃ trivṛtā nirūhaṇāni // (3.2) Par.?
vellāpāmārgavyoṣadārvīsurālā bījaṃ śairīṣaṃ bārhataṃ śaigravaṃ ca / (4.1) Par.?
sāro mādhūkaḥ saindhavaṃ tārkṣyaśailaṃ truṭyau pṛthvīkā śodhayanty uttamāṅgam // (4.2) Par.?
bhadradāru nataṃ kuṣṭhaṃ daśamūlaṃ balādvayam / (5.1) Par.?
vāyuṃ vīratarādiś ca vidāryādiś ca nāśayet // (5.2) Par.?
dūrvānantā nimbavāsātmaguptā gundrābhīruḥ śītapākī priyaṅguḥ / (6.1) Par.?
nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam // (6.2) Par.?
āragvadhādir arkādir muṣkakādyo 'sanādikaḥ / (7.1) Par.?
surasādiḥ samustādir vatsakādir balāsajit // (7.2) Par.?
jīvantīkākolyau mede dve mudgamāṣaparṇyau ca / (8.1) Par.?
ṛṣabhakajīvakamadhukaṃ ceti gaṇo jīvanīyākhyaḥ // (8.2) Par.?
vidāripañcāṅgulavṛścikālīvṛścīvadevāhvayaśūrpaparṇyaḥ / (9.1) Par.?
kaṇḍūkarī jīvanahrasvasaṃjñe dve pañcake gopasutā tripādī // (9.2) Par.?
vidāryādir ayaṃ hṛdyo bṛṃhaṇo vātapittahā / (10.1) Par.?
śoṣagulmāṅgamardordhvaśvāsakāsaharo gaṇaḥ // (10.2) Par.?
sārivośīrakāśmaryamadhūkaśiśiradvayam / (11.1) Par.?
yaṣṭī parūṣakaṃ hanti dāhapittāsratṛḍjvarān // (11.2) Par.?
padmakapuṇḍrau vṛddhitugarddhyaḥ śṛṅgy amṛtā daśa jīvanasaṃjñāḥ / (12.1) Par.?
stanyakarā ghnantīraṇapittaṃ prīṇanajīvanabṛṃhaṇavṛṣyāḥ // (12.2) Par.?
parūṣakaṃ varā drākṣā kaṭphalaṃ katakāt phalam / (13.1) Par.?
rājāhvaṃ dāḍimaṃ śākaṃ tṛṇmūtrāmayavātajit // (13.2) Par.?
añjanaṃ phalinī māṃsī padmotpalarasāñjanam / (14.1) Par.?
sailāmadhukanāgāhvaṃ viṣāntardāhapittanut // (14.2) Par.?
paṭolakaṭurohiṇīcandanaṃ madhusravaguḍūcīpāṭhānvitam / (15.1) Par.?
nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām // (15.2) Par.?
guḍūcīpadmakāriṣṭadhānakāraktacandanam / (16.1) Par.?
pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt // (16.2) Par.?
āragvadhendrayavapāṭalīkākatiktānimbāmṛtāmadhurasāsruvavṛkṣapāṭhāḥ / (17.1) Par.?
bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ // (17.2) Par.?
āragvadhādir jayati chardikuṣṭhaviṣajvarān / (18.1) Par.?
kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ // (18.2) Par.?
asanatiniśabhūrjaśvetavāhaprakīryāḥ khadirakadarabhaṇḍīśiṃśapāmeṣaśṛṅgyaḥ / (19.1) Par.?
trihimatalapalāśā joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ // (19.2) Par.?
asanādir vijayate śvitrakuṣṭhakaphakrimīn / (20.1) Par.?
pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ // (20.2) Par.?
varuṇādi
varuṇasairyakayugmaśatāvarīdahanamoraṭabilvaviṣāṇikāḥ / (21.1) Par.?
dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ // (21.2) Par.?
varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati / (22.1) Par.?
āḍhyavātaṃ śiraḥśūlaṃ gulmaṃ cāntaḥ savidradhim // (22.2) Par.?
ūṣakādi
ūṣakas tutthakaṃ hiṅgu kāsīsadvayasaindhavam / (23.1) Par.?
saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham // (23.2) Par.?
vīratarādi
vellantarāraṇikabūkavṛṣāśmabhedagokaṇṭaketkaṭasahācarabāṇakāśāḥ / (24.1) Par.?
vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ // (24.2) Par.?
vargo vīratarādyo 'yaṃ hanti vātakṛtān gadān / (25.1) Par.?
aśmarīśarkarāmūtrakṛcchrāghātarujāharaḥ // (25.2) Par.?
lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ / (26.1) Par.?
kutsitāmbakadalīgataśokāḥ sailavāluparipelavamocāḥ // (26.2) Par.?
eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ / (27.1) Par.?
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ // (27.2) Par.?
arkālarkau nāgadantī viśalyā bhārgī rāsnā vṛścikālī prakīryā / (28.1) Par.?
pratyakpuṣpī pītatailodakīryā śvetāyugmaṃ tāpasānāṃ ca vṛkṣaḥ // (28.2) Par.?
ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ / (29.1) Par.?
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ // (29.2) Par.?
surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇīkaṭphalaṃ kāsamardaḥ / (30.1) Par.?
kṣavakasarasībhārgīkārmukāḥ kākamācī kulahalaviṣamuṣṭī bhūstṛṇo bhūtakeśī // (30.2) Par.?
surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ / (31.1) Par.?
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ // (31.2) Par.?
muṣkakasnugvarādvīpipalāśadhavaśiṃśipāḥ / (32.1) Par.?
gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit // (32.2) Par.?
vatsakamūrvābhārgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram / (33.1) Par.?
elā pāṭhājājī kaṭvaṅgaphalājamodasiddhārthavacāḥ // (33.2) Par.?
jīrakahiṅguviḍaṅgaṃ paśugandhā pañcakolakaṃ hanti / (34.1) Par.?
calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ // (34.2) Par.?
vacājaladadevāhvanāgarātiviṣābhayāḥ / (35.1) Par.?
haridrādvayayaṣṭyāhvakalaśīkuṭajodbhavāḥ // (35.2) Par.?
vacāharidrādigaṇāv āmātīsāranāśanau / (36.1) Par.?
medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau // (36.2) Par.?
priyaṅgupuṣpāñjanayugmapadmāḥ padmād rajo yojanavally anantā / (37.1) Par.?
mānadrumo mocarasaḥ samaṅgā puṃnāgaśītaṃ madanīyahetuḥ // (37.2) Par.?
ambaṣṭhā madhukaṃ namaskarī nandīvṛkṣapalāśakacchurāḥ / (38.1) Par.?
lodhraṃ dhātakībilvapeśike kaṭvaṅgaḥ kamalodbhavaṃ rajaḥ // (38.2) Par.?
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau / (39.1) Par.?
saṃdhānīyau hitau pitte vraṇānām api ropaṇau // (39.2) Par.?
mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ / (40.1) Par.?
kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca // (40.2) Par.?
nyagrodhapippalasadāphalalodhrayugmaṃ jambūdvayārjunakapītanasomavalkāḥ / (41.1) Par.?
plakṣāmravañjulapiyālapalāśanandīkolīkadambaviralāmadhukaṃ madhūkam // (41.2) Par.?
nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ / (42.1) Par.?
medaḥpittāsratṛḍdāhayoniroganibarhaṇaḥ // (42.2) Par.?
elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ / (43.1) Par.?
śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguludevadhūpakhapurāḥ puṃnāganāgāhvayam / (43.2) Par.?
elādiko vātakaphau viṣaṃ ca viniyacchati / (43.3) Par.?
varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ // (43.4) Par.?
śyāmādantīdravantīkramukakuṭaraṇāśaṅkhinīcarmasāhvā / (44.1) Par.?
svarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ / (44.2) Par.?
bastāntrī vyādhighāto bahalabahurasas tīkṣṇavṛkṣāt phalāni / (44.3) Par.?
śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram // (44.4) Par.?
trayastriṃśad iti proktā vargās teṣu tv alābhataḥ / (45.1) Par.?
yuñjyāt tadvidham anyac ca dravyaṃ jahyād ayaugikam // (45.2) Par.?
ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ / (46.1) Par.?
pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān // (46.2) Par.?
Duration=0.23849892616272 secs.