Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
rājā rājyam anuprāpya durbalo bharatarṣabha / (1.2) Par.?
amitrasyātivṛddhasya kathaṃ tiṣṭhed asādhanaḥ // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata // (2.3) Par.?
surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ / (3.1) Par.?
papraccha saritaḥ sarvāḥ saṃśayaṃ jātam ātmanaḥ // (3.2) Par.?
samūlaśākhān paśyāmi nihatāṃś chāyino drumān / (4.1) Par.?
yuṣmābhir iha pūrṇābhir anyāṃstatra na vetasam // (4.2) Par.?
akāyaścālpasāraśca vetasaḥ kūlajaśca vaḥ / (5.1) Par.?
avajñāya naśakyo vā kiṃcid vā tena vaḥ kṛtam // (5.2) Par.?
tad ahaṃ śrotum icchāmi sarvāsām eva vo matam / (6.1) Par.?
yathā kūlāni cemāni bhittvā nānīyate vaśam // (6.2) Par.?
tataḥ prāha nadī gaṅgā vākyam uttaram arthavat / (7.1) Par.?
hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim // (7.2) Par.?
tiṣṭhantyete yathāsthānaṃ nagā hyekaniketanāḥ / (8.1) Par.?
tatastyajanti tat sthānaṃ prātilomyād acetasaḥ // (8.2) Par.?
vetaso vegam āyāntaṃ dṛṣṭvā namati netaraḥ / (9.1) Par.?
sa ca vege 'bhyatikrānte sthānam āsādya tiṣṭhati // (9.2) Par.?
kālajñaḥ samayajñaśca sadā vaśyaśca nodrumaḥ / (10.1) Par.?
anulomastathāstabdhastena nābhyeti vetasaḥ // (10.2) Par.?
mārutodakavegena ye namantyunnamanti ca / (11.1) Par.?
oṣadhyaḥ pādapā gulmā na te yānti parābhavam // (11.2) Par.?
yo hi śatror vivṛddhasya prabhor vadhavināśane / (12.1) Par.?
pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati // (12.2) Par.?
sārāsāraṃ balaṃ vīryam ātmano dviṣataśca yaḥ / (13.1) Par.?
jānan vicarati prājño na sa yāti parābhavam // (13.2) Par.?
evam eva yadā vidvānmanyetātibalaṃ ripum / (14.1) Par.?
saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam // (14.2) Par.?
Duration=0.065454959869385 secs.