Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6110
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
vidvān mūrkhapragalbhena mṛdustīkṣṇena bhārata / (1.2) Par.?
ākruśyamānaḥ sadasi kathaṃ kuryād ariṃdama // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
śrūyatāṃ pṛthivīpāla yathaiṣo 'rtho 'nugīyate / (2.2) Par.?
sadā sucetāḥ sahate narasyehālpacetasaḥ // (2.3) Par.?
aruṣyan kruśyamānasya sukṛtaṃ nāma vindati / (3.1) Par.?
duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai // (3.2) Par.?
ṭiṭṭibhaṃ tam upekṣeta vāśamānam ivāturam / (4.1) Par.?
lokavidveṣam āpanno niṣphalaṃ pratipadyate // (4.2) Par.?
iti sa ślāghate nityaṃ tena pāpena karmaṇā / (5.1) Par.?
idam ukto mayā kaścit saṃmato janasaṃsadi / (5.2) Par.?
sa tatra vrīḍitaḥ śuṣko mṛtakalpo 'vatiṣṭhati // (5.3) Par.?
ślāghann aślāghanīyena karmaṇā nirapatrapaḥ / (6.1) Par.?
upekṣitavyo dāntena tādṛśaḥ puruṣādhamaḥ // (6.2) Par.?
yad yad brūyād alpamatistat tad asya sahet sadā / (7.1) Par.?
prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati / (7.2) Par.?
vane kāka ivābuddhir vāśamāno nirarthakam // (7.3) Par.?
yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ / (8.1) Par.?
vāg evārtho bhavet tasya na hyevārtho jighāṃsataḥ // (8.2) Par.?
niṣekaṃ viparītaṃ sa ācaṣṭe vṛttaceṣṭayā / (9.1) Par.?
mayūra iva kaupīnaṃ nṛtyan saṃdarśayann iva // (9.2) Par.?
yasyāvācyaṃ na loke 'sti nākāryaṃ vāpi kiṃcana / (10.1) Par.?
vācaṃ tena na saṃdadhyācchuciḥ saṃkliṣṭakarmaṇā // (10.2) Par.?
pratyakṣaṃ guṇavādī yaḥ parokṣaṃ tu vinindakaḥ / (11.1) Par.?
sa mānavaḥ śvaval loke naṣṭalokaparāyaṇaḥ // (11.2) Par.?
tādṛg janaśatasyāpi yad dadāti juhoti ca / (12.1) Par.?
parokṣeṇāpavādena tannāśayati sa kṣaṇāt // (12.2) Par.?
tasmāt prājño naraḥ sadyastādṛśaṃ pāpacetasam / (13.1) Par.?
varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā // (13.2) Par.?
parivādaṃ bruvāṇo hi durātmā vai mahātmane / (14.1) Par.?
prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam // (14.2) Par.?
taṃ svakarmāṇi kurvāṇaṃ pratikartuṃ ya icchati / (15.1) Par.?
bhasmakūṭa ivābuddhiḥ kharo rajasi majjati // (15.2) Par.?
manuṣyaśālāvṛkam apraśāntaṃ janāpavāde satataṃ niviṣṭam / (16.1) Par.?
mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram // (16.2) Par.?
adhīrajuṣṭe pathi vartamānaṃ damād apetaṃ vinayācca pāpam / (17.1) Par.?
arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam // (17.2) Par.?
pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ / (18.1) Par.?
uccasya nīcena hi saṃprayogaṃ vigarhayanti sthirabuddhayo ye // (18.2) Par.?
kruddho daśārdhena hi tāḍayed vā sa pāṃsubhir vāpakiret tuṣair vā / (19.1) Par.?
vivṛtya dantāṃśca vibhīṣayed vā siddhaṃ hi mūrkhe kupite nṛśaṃse // (19.2) Par.?
vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ / (20.1) Par.?
paṭhed idaṃ cāpi nidarśanaṃ sadā na vāṅmayaṃ sa labhati kiṃcid apriyam // (20.2) Par.?
Duration=0.43375515937805 secs.