Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Moral literature, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
nidarśanakaraṃ loke sajjanācaritaṃ sadā // (1.3) Par.?
asyaivārthasya sadṛśaṃ yacchrutaṃ me tapovane / (2.1) Par.?
jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ // (2.2) Par.?
vane mahati kasmiṃścid amanuṣyaniṣevite / (3.1) Par.?
ṛṣir mūlaphalāhāro niyato niyatendriyaḥ // (3.2) Par.?
dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ / (4.1) Par.?
upavāsaviśuddhātmā satataṃ satpathe sthitaḥ // (4.2) Par.?
tasya saṃdṛśya sadbhāvam upaviṣṭasya dhīmataḥ / (5.1) Par.?
sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ // (5.2) Par.?
siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ / (6.1) Par.?
dvīpinaḥ khaḍgabhallūkā ye cānye bhīmadarśanāḥ // (6.2) Par.?
te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ / (7.1) Par.?
tasyarṣeḥ śiṣyavaccaiva nyagbhūtāḥ priyakāriṇaḥ // (7.2) Par.?
dattvā ca te sukhapraśnaṃ sarve yānti yathāgatam / (8.1) Par.?
grāmyastvekaḥ paśustatra nājahācchvā mahāmunim // (8.2) Par.?
bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ / (9.1) Par.?
phalamūlotkarāhāraḥ śāntaḥ śiṣṭākṛtir yathā // (9.2) Par.?
tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ / (10.1) Par.?
manuṣyavad gato bhāvaḥ snehabaddho 'bhavad bhṛśam // (10.2) Par.?
tato 'bhyayānmahāvīryo dvīpī kṣatajabhojanaḥ / (11.1) Par.?
śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ // (11.2) Par.?
lelihyamānastṛṣitaḥ pucchāsphoṭanatatparaḥ / (12.1) Par.?
vyāditāsyaḥ kṣudhābhagnaḥ prārthayānastadāmiṣam // (12.2) Par.?
taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa / (13.1) Par.?
provāca śvā muniṃ tatra yat tacchṛṇu mahāmate // (13.2) Par.?
śvaśatrur bhagavann atra dvīpī māṃ hantum icchati / (14.1) Par.?
tvatprasādād bhayaṃ na syāt tasmānmama mahāmune // (14.2) Par.?
munir uvāca / (15.1) Par.?
na bhayaṃ dvīpinaḥ kāryaṃ mṛtyutaste kathaṃcana / (15.2) Par.?
eṣa śvarūparahito dvīpī bhavasi putraka // (15.3) Par.?
bhīṣma uvāca / (16.1) Par.?
tataḥ śvā dvīpitāṃ nīto jāmbūnadanibhākṛtiḥ / (16.2) Par.?
citrāṅgo visphuran hṛṣṭo vane vasati nirbhayaḥ // (16.3) Par.?
tato 'bhyayānmahāraudro vyāditāsyaḥ kṣudhānvitaḥ / (17.1) Par.?
dvīpinaṃ lelihadvaktro vyāghro rudhiralālasaḥ // (17.2) Par.?
vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram / (18.1) Par.?
dvīpī jīvitarakṣārtham ṛṣiṃ śaraṇam eyivān // (18.2) Par.?
tataḥ saṃvāsajaṃ sneham ṛṣiṇā kurvatā sadā / (19.1) Par.?
sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ / (19.2) Par.?
tato dṛṣṭvā sa śārdūlo nābhyahaṃstaṃ viśāṃ pate // (19.3) Par.?
sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ / (20.1) Par.?
na mūlaphalabhogeṣu spṛhām apyakarot tadā // (20.2) Par.?
yathā mṛgapatir nityaṃ prakāṅkṣati vanaukasaḥ / (21.1) Par.?
tathaiva sa mahārāja vyāghraḥ samabhavat tadā // (21.2) Par.?
vyāghrastūṭajamūlasthastṛptaḥ supto hatair mṛgaiḥ / (22.1) Par.?
nāgaścāgāt tam uddeśaṃ matto megha ivotthitaḥ // (22.2) Par.?
prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ / (23.1) Par.?
suviṣāṇo mahākāyo meghagambhīranisvanaḥ // (23.2) Par.?
taṃ dṛṣṭvā kuñjaraṃ mattam āyāntaṃ madagarvitam / (24.1) Par.?
vyāghro hastibhayāt trastastam ṛṣiṃ śaraṇaṃ yayau // (24.2) Par.?
tato 'nayat kuñjaratāṃ taṃ vyāghram ṛṣisattamaḥ / (25.1) Par.?
mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ // (25.2) Par.?
tataḥ kamalaṣaṇḍāni śallakīgahanāni ca / (26.1) Par.?
vyacarat sa mudā yuktaḥ padmareṇuvibhūṣitaḥ // (26.2) Par.?
kadācid ramamāṇasya hastinaḥ sumukhaṃ tadā / (27.1) Par.?
ṛṣestasyoṭajasthasya kālo 'gacchanniśāniśam // (27.2) Par.?
athājagāma taṃ deśaṃ kesarī kesarāruṇaḥ / (28.1) Par.?
girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ // (28.2) Par.?
taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ / (29.1) Par.?
ṛṣiṃ śaraṇam āpede vepamāno bhayāturaḥ // (29.2) Par.?
tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā / (30.1) Par.?
vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt // (30.2) Par.?
dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ / (31.1) Par.?
sa cāśrame 'vasat siṃhastasmin eva vane sukhī // (31.2) Par.?
na tvanye kṣudrapaśavastapovananivāsinaḥ / (32.1) Par.?
vyadṛśyanta bhayatrastā jīvitākāṅkṣiṇaḥ sadā // (32.2) Par.?
kadācit kālayogena sarvaprāṇivihiṃsakaḥ / (33.1) Par.?
balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ // (33.2) Par.?
aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ / (34.1) Par.?
taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam // (34.2) Par.?
taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama / (35.1) Par.?
tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ / (35.2) Par.?
dṛṣṭvā balinam atyugraṃ drutaṃ samprādravad bhayāt // (35.3) Par.?
sa evaṃ śarabhasthāne nyasto vai muninā tadā / (36.1) Par.?
muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān // (36.2) Par.?
tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt / (37.1) Par.?
diśaḥ samprādravan rājan bhayājjīvitakāṅkṣiṇaḥ // (37.2) Par.?
śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ / (38.1) Par.?
phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ // (38.2) Par.?
tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ / (39.1) Par.?
iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ // (39.2) Par.?
tatastena tapaḥśaktyā vidito jñānacakṣuṣā / (40.1) Par.?
vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān // (40.2) Par.?
śvā tvaṃ dvīpitvam āpanno dvīpī vyāghratvam āgataḥ / (41.1) Par.?
vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān // (41.2) Par.?
siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ / (42.1) Par.?
mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ // (42.2) Par.?
yasmād evam apāpaṃ māṃ pāpa hiṃsitum icchasi / (43.1) Par.?
tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi // (43.2) Par.?
tato munijanadveṣād duṣṭātmā śvākṛto 'budhaḥ / (44.1) Par.?
ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān // (44.2) Par.?
Duration=0.17607092857361 secs.