Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Minister

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6113
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat / (1.2) Par.?
ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ // (1.3) Par.?
evaṃ rājñā matimatā viditvā śīlaśaucatām / (2.1) Par.?
ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam // (2.2) Par.?
anukrośaṃ balaṃ vīryaṃ bhāvaṃ saṃpraśamaṃ kṣamām / (3.1) Par.?
bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ // (3.2) Par.?
nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati / (4.1) Par.?
akulīnanarākīrṇo na rājā sukham edhate // (4.2) Par.?
kulajaḥ prakṛto rājñā tatkulīnatayā sadā / (5.1) Par.?
na pāpe kurute buddhiṃ nindyamāno 'pyanāgasi // (5.2) Par.?
akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt / (6.1) Par.?
durlabhaiśvaryatāṃ prāpto ninditaḥ śatrutāṃ vrajet // (6.2) Par.?
kulīnaṃ śikṣitaṃ prājñaṃ jñānavijñānakovidam / (7.1) Par.?
sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā // (7.2) Par.?
kṛtajñaṃ balavantaṃ ca kṣāntaṃ dāntaṃ jitendriyam / (8.1) Par.?
alubdhaṃ labdhasaṃtuṣṭaṃ svāmimitrabubhūṣakam // (8.2) Par.?
sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam / (9.1) Par.?
satkṛtaṃ yuktamanasaṃ hitaiṣiṇam atandritam // (9.2) Par.?
yuktācāraṃ svaviṣaye saṃdhivigrahakovidam / (10.1) Par.?
rājñastrivargavettāraṃ paurajānapadapriyam // (10.2) Par.?
khātakavyūhatattvajñaṃ balaharṣaṇakovidam / (11.1) Par.?
iṅgitākāratattvajñaṃ yātrāyānaviśāradam // (11.2) Par.?
hastiśikṣāsu tattvajñam ahaṃkāravivarjitam / (12.1) Par.?
pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam // (12.2) Par.?
cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam / (13.1) Par.?
nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam // (13.2) Par.?
astabdhaṃ praśritaṃ śaktaṃ mṛduvādinam eva ca / (14.1) Par.?
dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam // (14.2) Par.?
sacivaṃ yaḥ prakurute na cainam avamanyate / (15.1) Par.?
tasya vistīryate rājyaṃ jyotsnā grahapater iva // (15.2) Par.?
etair eva guṇair yukto rājā śāstraviśāradaḥ / (16.1) Par.?
eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ // (16.2) Par.?
dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit / (17.1) Par.?
śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ // (17.2) Par.?
medhāvī dhāraṇāyukto yathānyāyopapādakaḥ / (18.1) Par.?
dāntaḥ sadā priyābhāṣī kṣamāvāṃśca viparyaye // (18.2) Par.?
dānācchede svayaṃkārī sudvāraḥ sukhadarśanaḥ / (19.1) Par.?
ārtahastaprado nityam āptaṃmanyo naye rataḥ // (19.2) Par.?
nāhaṃvādī na nirdvaṃdvo na yatkiṃcanakārakaḥ / (20.1) Par.?
kṛte karmaṇyamoghānāṃ kartā bhṛtyajanapriyaḥ // (20.2) Par.?
saṃgṛhītajano 'stabdhaḥ prasannavadanaḥ sadā / (21.1) Par.?
dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ // (21.2) Par.?
yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ / (22.1) Par.?
cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā // (22.2) Par.?
rājā guṇaśatākīrṇa eṣṭavyastādṛśo bhavet / (23.1) Par.?
yodhāścaiva manuṣyendra sarvair guṇaguṇair vṛtāḥ // (23.2) Par.?
anveṣṭavyāḥ supuruṣāḥ sahāyā rājyadhāraṇāḥ / (24.1) Par.?
na vimānayitavyāśca rājñā vṛddhim abhīpsatā // (24.2) Par.?
yodhāḥ samaraśauṭīrāḥ kṛtajñāḥ śastrakovidāḥ / (25.1) Par.?
dharmaśāstrasamāyuktāḥ padātijanasaṃyutāḥ // (25.2) Par.?
arthamānavivṛddhāśca rathacaryāviśāradāḥ / (26.1) Par.?
iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī // (26.2) Par.?
sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā / (27.1) Par.?
utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ // (27.2) Par.?
śakyā aśvasahasreṇa vīrāroheṇa bhārata / (28.1) Par.?
saṃgṛhītamanuṣyeṇa kṛtsnā jetuṃ vasuṃdharā // (28.2) Par.?
Duration=0.093210935592651 secs.