Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, daṇḍa, punishment

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ / (1.2) Par.?
īśvaraśca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam // (1.3) Par.?
devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām / (2.1) Par.?
yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ // (2.2) Par.?
sarveṣāṃ prāṇināṃ loke tiryakṣvapi nivāsinām / (3.1) Par.?
sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho // (3.2) Par.?
ityetad uktaṃ bhavatā sarvaṃ daṇḍyaṃ carācaram / (4.1) Par.?
dṛśyate lokam āsaktaṃ sasurāsuramānuṣam // (4.2) Par.?
etad icchāmyahaṃ jñātuṃ tattvena bharatarṣabha / (5.1) Par.?
ko daṇḍaḥ kīdṛśo daṇḍaḥ kiṃrūpaḥ kiṃparāyaṇaḥ // (5.2) Par.?
kimātmakaḥ kathaṃbhūtaḥ katimūrtiḥ kathaṃprabhuḥ / (6.1) Par.?
jāgarti sa kathaṃ daṇḍaḥ prajāsvavahitātmakaḥ // (6.2) Par.?
kaśca pūrvāparam idaṃ jāgarti paripālayan / (7.1) Par.?
kaśca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ / (7.2) Par.?
kiṃsaṃsthaśca bhaved daṇḍaḥ kā cāsya gatir iṣyate // (7.3) Par.?
bhīṣma uvāca / (8.1) Par.?
śṛṇu kauravya yo daṇḍo vyavahāryo yathā ca saḥ / (8.2) Par.?
yasmin hi sarvam āyattaṃ sa daṇḍa iha kevalaḥ // (8.3) Par.?
dharmasyākhyā mahārāja vyavahāra itīṣyate / (9.1) Par.?
tasya lopaḥ kathaṃ na syāl lokeṣvavahitātmanaḥ / (9.2) Par.?
ityarthaṃ vyavahārasya vyavahāratvam iṣyate // (9.3) Par.?
api caitat purā rājanmanunā proktam āditaḥ / (10.1) Par.?
supraṇītena daṇḍena priyāpriyasamātmanā / (10.2) Par.?
prajā rakṣati yaḥ samyag dharma eva sa kevalaḥ // (10.3) Par.?
athoktam etad vacanaṃ prāg eva manunā purā / (11.1) Par.?
janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat // (11.2) Par.?
prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ / (12.1) Par.?
vyavahārasya cākhyānād vyavahāra ihocyate // (12.2) Par.?
daṇḍāt trivargaḥ satataṃ supraṇītāt pravartate / (13.1) Par.?
daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ // (13.2) Par.?
nīlotpaladalaśyāmaś caturdaṃṣṭraś caturbhujaḥ / (14.1) Par.?
aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān // (14.2) Par.?
jaṭī dvijihvastāmrāsyo mṛgarājatanucchadaḥ / (15.1) Par.?
etad rūpaṃ bibhartyugraṃ daṇḍo nityaṃ durāvaraḥ // (15.2) Par.?
asir gadā dhanuḥ śaktistriśūlaṃ mudgaraḥ śaraḥ / (16.1) Par.?
musalaṃ paraśuścakraṃ prāso daṇḍarṣṭitomarāḥ // (16.2) Par.?
sarvapraharaṇīyāni santi yānīha kānicit / (17.1) Par.?
daṇḍa eva hi sarvātmā loke carati mūrtimān // (17.2) Par.?
bhindaṃśchindan rujan kṛntan dārayan pāṭayaṃstathā / (18.1) Par.?
ghātayann abhidhāvaṃśca daṇḍa eva caratyuta // (18.2) Par.?
asir viśasano dharmastīkṣṇavartmā durāsadaḥ / (19.1) Par.?
śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ // (19.2) Par.?
śāstraṃ brāhmaṇamantraśca śāstā prāgvacanaṃ gataḥ / (20.1) Par.?
dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ // (20.2) Par.?
asaṅgo rudratanayo manujyeṣṭhaḥ śivaṃkaraḥ / (21.1) Par.?
nāmānyetāni daṇḍasya kīrtitāni yudhiṣṭhira // (21.2) Par.?
daṇḍo hi bhagavān viṣṇur yajño nārāyaṇaḥ prabhuḥ / (22.1) Par.?
śaśvad rūpaṃ mahad bibhranmahāpuruṣa ucyate // (22.2) Par.?
yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī / (23.1) Par.?
daṇḍanītir jagaddhātrī daṇḍo hi bahuvigrahaḥ // (23.2) Par.?
arthānarthau sukhaṃ duḥkhaṃ dharmādharmau balābale / (24.1) Par.?
daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau // (24.2) Par.?
kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ / (25.1) Par.?
aprasādaḥ prasādaśca harṣaḥ krodhaḥ śamo damaḥ // (25.2) Par.?
daivaṃ puruṣakāraśca mokṣāmokṣau bhayābhaye / (26.1) Par.?
hiṃsāhiṃse tapo yajñaḥ saṃyamo 'tha viṣāviṣam // (26.2) Par.?
antaścādiśca madhyaṃ ca kṛtyānāṃ ca prapañcanam / (27.1) Par.?
madaḥ pramādo darpaśca dambho dhairyaṃ nayānayau // (27.2) Par.?
aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau / (28.1) Par.?
vinayaśca visargaśca kālākālau ca bhārata // (28.2) Par.?
anṛtaṃ jñājñatā satyaṃ śraddhāśraddhe tathaiva ca / (29.1) Par.?
klībatā vyavasāyaśca lābhālābhau jayājayau // (29.2) Par.?
tīkṣṇatā mṛdutā mṛtyur āgamānāgamau tathā / (30.1) Par.?
virāddhiścaiva rāddhiśca kāryākārye balābale // (30.2) Par.?
asūyā cānasūyā ca dharmādharmau tathaiva ca / (31.1) Par.?
apatrapānapatrape hrīśca saṃpad vipacca ha // (31.2) Par.?
tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā / (32.1) Par.?
evaṃ daṇḍasya kauravya loke 'smin bahurūpatā // (32.2) Par.?
na syād yadīha daṇḍo vai pramatheyuḥ parasparam / (33.1) Par.?
bhayād daṇḍasya cānyonyaṃ ghnanti naiva yudhiṣṭhira // (33.2) Par.?
daṇḍena rakṣyamāṇā hi rājann aharahaḥ prajāḥ / (34.1) Par.?
rājānaṃ vardhayantīha tasmād daṇḍaḥ parāyaṇam // (34.2) Par.?
vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara / (35.1) Par.?
satye vyavasthito dharmo brāhmaṇeṣvavatiṣṭhate // (35.2) Par.?
dharmayuktā dvijāḥ śreṣṭhā vedayuktā bhavanti ca / (36.1) Par.?
babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ // (36.2) Par.?
prītāśca devatā nityam indre paridadatyuta / (37.1) Par.?
annaṃ dadāti śakraścāpyanugṛhṇann imāḥ prajāḥ // (37.2) Par.?
prāṇāśca sarvabhūtānāṃ nityam anne pratiṣṭhitāḥ / (38.1) Par.?
tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca // (38.2) Par.?
evaṃprayojanaścaiva daṇḍaḥ kṣatriyatāṃ gataḥ / (39.1) Par.?
rakṣan prajāḥ prajāgarti nityaṃ suvihito 'kṣaraḥ // (39.2) Par.?
īśvaraḥ puruṣaḥ prāṇaḥ sattvaṃ vittaṃ prajāpatiḥ / (40.1) Par.?
bhūtātmā jīva ityeva nāmabhiḥ procyate 'ṣṭabhiḥ // (40.2) Par.?
adadad daṇḍa evāsmai dhruvam aiśvaryam eva ca / (41.1) Par.?
bale nayaśca saṃyuktaḥ sadā pañcavidhātmakaḥ // (41.2) Par.?
kulabāhudhanāmātyāḥ prajñā coktā balāni ca / (42.1) Par.?
āhāryaṃ cāṣṭakair dravyair balam anyad yudhiṣṭhira // (42.2) Par.?
hastino 'śvā rathāḥ pattir nāvo viṣṭistathaiva ca / (43.1) Par.?
daiśikāścārakāścaiva tad aṣṭāṅgaṃ balaṃ smṛtam // (43.2) Par.?
aṣṭāṅgasya tu yuktasya hastino hastiyāyinaḥ / (44.1) Par.?
aśvārohāḥ padātāśca mantriṇo rasadāśca ye // (44.2) Par.?
bhikṣukāḥ prāḍvivākāśca mauhūrtā daivacintakāḥ / (45.1) Par.?
kośo mitrāṇi dhānyaṃ ca sarvopakaraṇāni ca // (45.2) Par.?
saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ / (46.1) Par.?
rājyasya daṇḍa evāṅgaṃ daṇḍaḥ prabhava eva ca // (46.2) Par.?
īśvareṇa prayatnena dhāraṇe kṣatriyasya hi / (47.1) Par.?
daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam / (47.2) Par.?
rājñāṃ pūjyatamo nānyo yathādharmapradarśanaḥ // (47.3) Par.?
brahmaṇā lokarakṣārthaṃ svadharmasthāpanāya ca / (48.1) Par.?
bhartṛpratyaya utpanno vyavahārastathāparaḥ / (48.2) Par.?
tasmād yaḥ sahito dṛṣṭo bhartṛpratyayalakṣaṇaḥ // (48.3) Par.?
vyavahārastu vedātmā vedapratyaya ucyate / (49.1) Par.?
maulaśca naraśārdūla śāstroktaśca tathāparaḥ // (49.2) Par.?
ukto yaścāpi daṇḍo 'sau bhartṛpratyayalakṣaṇaḥ / (50.1) Par.?
jñeyo na sa narendrastho daṇḍapratyaya eva ca // (50.2) Par.?
daṇḍapratyayadṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ / (51.1) Par.?
vyavahāraḥ smṛto yaśca sa vedaviṣayātmakaḥ // (51.2) Par.?
yaśca vedaprasūtātmā sa dharmo guṇadarśakaḥ / (52.1) Par.?
dharmapratyaya utpanno yathādharmaḥ kṛtātmabhiḥ // (52.2) Par.?
vyavahāraḥ prajāgoptā brahmadiṣṭo yudhiṣṭhira / (53.1) Par.?
trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ // (53.2) Par.?
yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ / (54.1) Par.?
vyavahāraśca yo dṛṣṭaḥ sa dharma iti naḥ śrutaḥ / (54.2) Par.?
yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ // (54.3) Par.?
brahmā prajāpatiḥ pūrvaṃ babhūvātha pitāmahaḥ / (55.1) Par.?
lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām / (55.2) Par.?
samanuṣyoragavatāṃ kartā caiva sa bhūtakṛt // (55.3) Par.?
tato no vyavahāro 'yaṃ bhartṛpratyayalakṣaṇaḥ / (56.1) Par.?
tasmād idam avocāma vyavahāranidarśanam // (56.2) Par.?
mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ / (57.1) Par.?
nādaṇḍyo vidyate rājñāṃ yaḥ svadharme na tiṣṭhati // (57.2) Par.?
Duration=0.30874705314636 secs.