Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, daṇḍa, punishment

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6117
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (1.2) Par.?
aṅgeṣu rājā dyutimān vasuhoma iti śrutaḥ // (1.3) Par.?
sa rājā dharmanityaḥ san saha patnyā mahātapāḥ / (2.1) Par.?
muñjapṛṣṭhaṃ jagāmātha devarṣigaṇapūjitam // (2.2) Par.?
tatra śṛṅge himavato merau kanakaparvate / (3.1) Par.?
yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat // (3.2) Par.?
tadāprabhṛti rājendra ṛṣibhiḥ saṃśitavrataiḥ / (4.1) Par.?
muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ // (4.2) Par.?
sa tatra bahubhir yuktaḥ sadā śrutimayair guṇaiḥ / (5.1) Par.?
brāhmaṇānām anumato devarṣisadṛśo 'bhavat // (5.2) Par.?
taṃ kadācid adīnātmā sakhā śakrasya mānitaḥ / (6.1) Par.?
abhyāgacchanmahīpālo māndhātā śatrukarśanaḥ // (6.2) Par.?
so 'bhisṛtya tu māndhātā vasuhomaṃ narādhipam / (7.1) Par.?
dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata // (7.2) Par.?
vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat / (8.1) Par.?
aṣṭāṅgasya ca rājyasya papraccha kuśalaṃ tadā // (8.2) Par.?
sadbhir ācaritaṃ pūrvaṃ yathāvad anuyāyinam / (9.1) Par.?
apṛcchad vasuhomastaṃ rājan kiṃ karavāṇi te // (9.2) Par.?
so 'bravīt paramaprīto māndhātā rājasattamam / (10.1) Par.?
vasuhomaṃ mahāprājñam āsīnaṃ kurunandana // (10.2) Par.?
bṛhaspater mataṃ rājann adhītaṃ sakalaṃ tvayā / (11.1) Par.?
tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa // (11.2) Par.?
tad ahaṃ śrotum icchāmi daṇḍa utpadyate katham / (12.1) Par.?
kiṃ vāpi pūrvaṃ jāgarti kiṃ vā paramam ucyate // (12.2) Par.?
kathaṃ kṣatriyasaṃsthaśca daṇḍaḥ saṃpratyavasthitaḥ / (13.1) Par.?
brūhi me sumahāprājña dadāmyācāryavetanam // (13.2) Par.?
vasuhoma uvāca / (14.1) Par.?
śṛṇu rājan yathā daṇḍaḥ sambhūto lokasaṃgrahaḥ / (14.2) Par.?
prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ // (14.3) Par.?
brahmā yiyakṣur bhagavān sarvalokapitāmahaḥ / (15.1) Par.?
ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam // (15.2) Par.?
sa garbhaṃ śirasā devo varṣapūgān adhārayat / (16.1) Par.?
pūrṇe varṣasahasre tu sa garbhaḥ kṣuvato 'patat // (16.2) Par.?
sa kṣupo nāma sambhūtaḥ prajāpatir ariṃdama / (17.1) Par.?
ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ // (17.2) Par.?
tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha / (18.1) Par.?
hṛṣṭarūpapracāratvād daṇḍaḥ so 'ntarhito 'bhavat // (18.2) Par.?
tasmin antarhite cātha prajānāṃ saṃkaro 'bhavat / (19.1) Par.?
naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate // (19.2) Par.?
peyāpeyaṃ kutaḥ siddhir hiṃsanti ca parasparam / (20.1) Par.?
gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam // (20.2) Par.?
parasparaṃ vilumpante sārameyā ivāmiṣam / (21.1) Par.?
abalaṃ balino jaghnur nirmaryādam avartata // (21.2) Par.?
tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam / (22.1) Par.?
sampūjya varadaṃ devaṃ mahādevam athābravīt // (22.2) Par.?
atra sādhvanukampāṃ vai kartum arhasi kevalam / (23.1) Par.?
saṃkaro na bhaved atra yathā vai tad vidhīyatām // (23.2) Par.?
tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ / (24.1) Par.?
ātmānam ātmanā daṇḍam asṛjad devasattamaḥ // (24.2) Par.?
tasmācca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm / (25.1) Par.?
asṛjad daṇḍanītiḥ sā triṣu lokeṣu viśrutā // (25.2) Par.?
bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ / (26.1) Par.?
tasya tasya nikāyasya cakāraikaikam īśvaram // (26.2) Par.?
devānām īśvaraṃ cakre devaṃ daśaśatekṣaṇam / (27.1) Par.?
yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim // (27.2) Par.?
dhanānāṃ rakṣasāṃ cāpi kuberam api ceśvaram / (28.1) Par.?
parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim // (28.2) Par.?
apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum / (29.1) Par.?
mṛtyuṃ prāṇeśvaram atho tejasāṃ ca hutāśanam // (29.2) Par.?
rudrāṇām api ceśānaṃ goptāraṃ vidadhe prabhuḥ / (30.1) Par.?
mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam // (30.2) Par.?
vasiṣṭham īśaṃ viprāṇāṃ vasūnāṃ jātavedasam / (31.1) Par.?
tejasāṃ bhāskaraṃ cakre nakṣatrāṇāṃ niśākaram // (31.2) Par.?
vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam / (32.1) Par.?
kumāraṃ dvādaśabhujaṃ skandaṃ rājānam ādiśat // (32.2) Par.?
kālaṃ sarveśam akarot saṃhāravinayātmakam / (33.1) Par.?
mṛtyoścaturvibhāgasya duḥkhasya ca sukhasya ca // (33.2) Par.?
īśvaraḥ sarvadehastu rājarājo dhanādhipaḥ / (34.1) Par.?
sarveṣām eva rudrāṇāṃ śūlapāṇir iti śrutiḥ // (34.2) Par.?
tam ekaṃ brahmaṇaḥ putram anujātaṃ kṣupaṃ dadau / (35.1) Par.?
prajānām adhipaṃ śreṣṭhaṃ sarvadharmabhṛtām api // (35.2) Par.?
mahādevastatastasmin vṛtte yajñe yathāvidhi / (36.1) Par.?
daṇḍaṃ dharmasya goptāraṃ viṣṇave satkṛtaṃ dadau // (36.2) Par.?
viṣṇur aṅgirase prādād aṅgirā munisattamaḥ / (37.1) Par.?
prādād indramarīcibhyāṃ marīcir bhṛgave dadau // (37.2) Par.?
bhṛgur dadāv ṛṣibhyastu taṃ daṇḍaṃ dharmasaṃhitam / (38.1) Par.?
ṛṣayo lokapālebhyo lokapālāḥ kṣupāya ca // (38.2) Par.?
kṣupastu manave prādād ādityatanayāya ca / (39.1) Par.?
putrebhyaḥ śrāddhadevastu sūkṣmadharmārthakāraṇāt / (39.2) Par.?
taṃ dadau sūryaputrastu manur vai rakṣaṇātmakam // (39.3) Par.?
vibhajya daṇḍaḥ kartavyo dharmeṇa na yadṛcchayā / (40.1) Par.?
durvācā nigraho bandho hiraṇyaṃ bāhyataḥkriyā // (40.2) Par.?
vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt / (41.1) Par.?
śarīrapīḍās tāstāstu dehatyāgo vivāsanam // (41.2) Par.?
ānupūrvyā ca daṇḍo 'sau prajā jāgarti pālayan / (42.1) Par.?
indro jāgarti bhagavān indrād agnir vibhāvasuḥ // (42.2) Par.?
agner jāgarti varuṇo varuṇācca prajāpatiḥ / (43.1) Par.?
prajāpatestato dharmo jāgarti vinayātmakaḥ // (43.2) Par.?
dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ / (44.1) Par.?
vyavasāyāt tatastejo jāgarti paripālayan // (44.2) Par.?
oṣadhyastejasastasmād oṣadhibhyaśca parvatāḥ / (45.1) Par.?
parvatebhyaśca jāgarti raso rasaguṇāt tathā // (45.2) Par.?
jāgarti nirṛtir devī jyotīṃṣi nirṛter api / (46.1) Par.?
vedāḥ pratiṣṭhā jyotirbhyastato hayaśirāḥ prabhuḥ // (46.2) Par.?
brahmā pitāmahastasmājjāgarti prabhur avyayaḥ / (47.1) Par.?
pitāmahānmahādevo jāgarti bhagavāñ śivaḥ // (47.2) Par.?
viśvedevāḥ śivāccāpi viśvebhyaśca tatharṣayaḥ / (48.1) Par.?
ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ // (48.2) Par.?
devebhyo brāhmaṇā loke jāgratītyupadhāraya / (49.1) Par.?
brāhmaṇebhyaśca rājanyā lokān rakṣanti dharmataḥ / (49.2) Par.?
sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam // (49.3) Par.?
prajā jāgrati loke 'smin daṇḍo jāgarti tāsu ca / (50.1) Par.?
sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ // (50.2) Par.?
jāgarti kālaḥ pūrvaṃ ca madhye cānte ca bhārata / (51.1) Par.?
īśvaraḥ sarvalokasya mahādevaḥ prajāpatiḥ // (51.2) Par.?
devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ / (52.1) Par.?
kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ // (52.2) Par.?
ityeṣa daṇḍo vikhyāta ādau madhye tathāvare / (53.1) Par.?
bhūmipālo yathānyāyaṃ vartetānena dharmavit // (53.2) Par.?
bhīṣma uvāca / (54.1) Par.?
itīdaṃ vasuhomasya śṛṇuyād yo mataṃ naraḥ / (54.2) Par.?
śrutvā ca samyag varteta sa kāmān āpnuyānnṛpaḥ // (54.3) Par.?
iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha / (55.1) Par.?
niyantā sarvalokasya dharmākrāntasya bhārata // (55.2) Par.?
Duration=0.38917112350464 secs.