Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3385
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dravayasaṃgrahaṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
atha
indecl.
∞ atas
indecl.
∞ adhyāya
ac.s.m.
vyākhyā
1. pl., Fut.
root
→ vac (2.1) [advcl]
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
yathā
indecl.
∞ vac
3. sg., Perf.
← vyākhyā (1.1) [advcl]
bhagavat
n.s.m.
samāsena saptatriṃśaddravyagaṇā bhavanti // (3.1) Par.?
tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti // (4.1) Par.?
vidārigandhādir ayaṃ gaṇaḥ pittānilāpahaḥ / (5.1) Par.?
śoṣagulmāṅgamardordhvaśvāsakāsavināśanaḥ // (5.2) Par.?
āragvadhamadanagopaghoṇṭākaṇṭakīkuṭajapāṭhāpāṭalāmūrvendrayavasaptaparṇanimbakuruṇṭakadāsīkuruṇṭakaguḍūcīcitrakaśārṅgeṣṭākarañjadvayapaṭolakirātatiktakāni suṣavī ceti // (6.1) Par.?
āragvadhādirityeṣa gaṇaḥ śleṣmaviṣāpahaḥ / (7.1) Par.?
mehakuṣṭhajvaravamīkaṇḍūghno vraṇaśodhanaḥ // (7.2) Par.?
varuṇārtagalaśigrumadhuśigrutarkārīmeṣaśṛṅgīpūtīkanaktamālamoraṭāgnimanthasaireyakadvayabimbīvasukavasiracitrakaśatāvarībilvājaśṛṅgīdarbhā bṛhatīdvayaṃ ceti // (8.1) Par.?
varuṇādirgaṇo hy eṣa kaphamedonivāraṇaḥ / (9.1) Par.?
vinihanti śiraḥśūlagulmābhyantaravidradhīn // (9.2) Par.?
vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti // (10.1) Par.?
vīratarvādirityeṣa gaṇo vātavikāranut / (11.1) Par.?
aśmarīśarkarāmūtrakṛcchrāghātarujāpahaḥ // (11.2) Par.?
sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti // (12.1) Par.?
sālasārādirityeṣa gaṇaḥ kuṣṭhavināśanaḥ / (13.1) Par.?
mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ // (13.2) Par.?
rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti // (14.1) Par.?
eṣa rodhrādirity ukto medaḥkaphaharo gaṇaḥ / (15.1) Par.?
yonidoṣaharaḥ stambhī varṇyo viṣavināśanaḥ // (15.2) Par.?
arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti // (16.1) Par.?
arkādiko gaṇo hy eṣa kaphamedoviṣāpahaḥ / (17.1) Par.?
kṛmikuṣṭhapraśamano viśeṣād vraṇaśodhanaḥ // (17.2) Par.?
surasāśvetasurasāphaṇijjhakārjakabhūstṛṇasugandhakasumukhakālamālakāsamardakṣavakakharapuṣpāviḍaṅgakaṭphalasurasīnirguṇḍīkulāhalondurukarṇikāphañjīprācībalakākamācyo viṣamuṣṭikaś ceti // (18.1) Par.?
surasādir gaṇo hyeṣa kaphahṛt kṛmisūdanaḥ / (19.1) Par.?
pratiśyāyāruciśvāsakāsaghno vraṇaśodhanaḥ // (19.2) Par.?
muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṃśapāvajravṛkṣas triphalā ceti // (20.1) Par.?
muṣkakādirgaṇo hyeṣa medoghnaḥ śukradoṣahṛt / (21.1) Par.?
mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ // (21.2) Par.?
pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricahastipippalīhareṇukailājamodendrayavapāṭhājīrakasarṣapamahānimbaphalahiṅgubhārgīmadhurasātiviṣāvacāviḍaṅgāni kaṭurohiṇī ceti // (22.1) Par.?
pippalyādiḥ kaphaharaḥ pratiśyāyānilārucīḥ / (23.1) Par.?
nihanyāddīpano gulmaśūlaghnaścāmapācanaḥ // (23.2) Par.?
elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti // (24.1) Par.?
elādiko vātakaphau nihanyādviṣam eva ca / (25.1) Par.?
varṇaprasādanaḥ kaṇḍūpiḍakākoṭhanāśanaḥ // (25.2) Par.?
vacāmustātiviṣābhayābhadradārūṇi nāgakeśaraṃ ceti // (26.1) Par.?
haridrādāruharidrākalaśīkuṭajabījāni madhukaṃ ceti // (27.1) Par.?
etau vacāharidrādī gaṇau stanyaviśodhanau / (28.1) Par.?
āmātisāraśamanau viśeṣāddoṣapācanau // (28.2) Par.?
śyāmāmahāśyāmātrivṛddantīśaṅkhinītilvakakampillakaramyakakramukaputraśreṇīgavākṣīrājavṛkṣakarañjadvayaguḍūcīsaptalācchagalāntrīsudhāḥ suvarṇakṣīrī ceti // (29.1) Par.?
uktaḥ śyāmādirityeṣa gaṇo gulmaviṣāpahaḥ / (30.1) Par.?
ānāhodaraviḍbhedī tathodāvartanāśanaḥ // (30.2) Par.?
bṛhatīkaṇṭakārikākuṭajaphalapāṭhā madhukaṃ ceti // (31.1) Par.?
pācanīyo bṛhatyādirgaṇaḥ pittānilāpahaḥ / (32.1) Par.?
kaphārocakahṛdrogamūtrakṛcchrarujāpahaḥ // (32.2) Par.?
paṭolacandanakucandanamūrvāguḍūcīpāṭhāḥ kaṭurohiṇī ceti // (33.1) Par.?
paṭolādirgaṇaḥ pittakaphārocakanāśanaḥ / (34.1) Par.?
jvaropaśamano vraṇyaśchardikaṇḍūviṣāpahaḥ // (34.2) Par.?
kākolīkṣīrakākolījīvakarṣabhakamudgaparṇīmāṣaparṇīmedāmahāmedācchinnaruhākarkaṭaśṛṅgītugākṣīrīpadmakaprapauṇḍarīkarddhivṛddhimṛdvīkājīvantyo madhukaṃ ceti // (35.1) Par.?
kākolyādirayaṃ pittaśoṇitānilanāśanaḥ / (36.1) Par.?
jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā // (36.2) Par.?
ūṣakasaindhavaśilājatukāsīsadvayahiṅgūni tutthakaṃ ceti // (37.1) Par.?
ūṣakādiḥ kaphaṃ hanti gaṇo medoviśoṣaṇaḥ / (38.1) Par.?
aśmarīśarkarāmūtrakṛcchragulmapraṇāśanaḥ // (38.2) Par.?
sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti // (39.1) Par.?
sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ / (40.1) Par.?
pittajvarapraśamano viśeṣād dāhanāśanaḥ // (40.2) Par.?
añjanarasāñjananāgapuṣpapriyaṅgunīlotpalanaladanalinakesarāṇi madhukaṃ ceti // (41.1) Par.?
añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ / (42.1) Par.?
viṣopaśamano dāhaṃ nihantyābhyantaraṃ tathā // (42.2) Par.?
parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti // (43.1) Par.?
parūṣakādirityeṣa gaṇo 'nilavināśanaḥ / (44.1) Par.?
mūtradoṣaharo hṛdyaḥ pipāsāghno rucipradaḥ // (44.2) Par.?
priyaṅgusamaṅgādhātakīpuṃnāganāgapuṣpacandanakucandanamocarasarasāñjanakumbhīkasrotoñjanapadmakesarayojanavallyo dīrghamūlā ceti // (45.1) Par.?
ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti // (46.1) Par.?
gaṇau priyaṅgvambaṣṭhādī pakvātīsāranāśanau / (47.1) Par.?
saṃdhānīyau hitau pitte vraṇānāṃ cāpi ropaṇau // (47.2) Par.?
nyagrodhodumbarāśvatthaplakṣamadhukakapītanakakubhāmrakośāmracorakapattrajambūdvayapiyālamadhūkarohiṇīvañjulakadambabadarītindukīsallakīrodhrasāvararodhrabhallātakapalāśā nandīvṛkṣaś ceti // (48.1) Par.?
nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ / (49.1) Par.?
raktapittaharo dāhamedoghno yonidoṣahṛt // (49.2) Par.?
guḍūcīnimbakustumburucandanāni padmakaṃ ceti // (50.1) Par.?
eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ / (51.1) Par.?
hṛllāsārocakavamīpipāsādāhanāśanaḥ // (51.2) Par.?
utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti // (52.1) Par.?
utpalādirayaṃ dāhapittaraktavināśanaḥ / (53.1) Par.?
pipāsāviṣahṛdrogacchardimūrcchāharo gaṇaḥ // (53.2) Par.?
mustāharidrādāruharidrāharītakyāmalakavibhītakakuṣṭhahaimavatīvacāpāṭhākaṭurohiṇīśārṅgaṣṭātiviṣādrāviḍībhallātakāni citrakaś ceti // (54.1) Par.?
eṣa mustādiko nāmnā gaṇaḥ śleṣmaniṣūdanaḥ / (55.1) Par.?
yonidoṣaharaḥ stanyaśodhanaḥ pācanastathā // (55.2) Par.?
harītakyāmalakabibhītakāni triphalā // (56.1) Par.?
triphalā kaphapittaghnī mehakuṣṭhavināśanī / (57.1) Par.?
cakṣuṣyā dīpanī caiva viṣamajvaranāśanī // (57.2) Par.?
pippalīmaricaśṛṅgaverāṇi trikaṭukam // (58.1) Par.?
tryūṣaṇaṃ kaphamedoghnaṃ mehakuṣṭhatvagāmayān / (59.1) Par.?
nihanyāddīpanaṃ gulmapīnasāgnyalpatām api // (59.2) Par.?
āmalakīharītakīpippalyaścitrakaś ceti // (60.1) Par.?
āmalakyādirityeṣa gaṇaḥ sarvajvarāpahaḥ / (61.1) Par.?
cakṣuṣyo dīpano vṛṣyaḥ kaphārocakanāśanaḥ // (61.2) Par.?
trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti // (62.1) Par.?
gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ / (63.1) Par.?
pipāsāviṣahṛdrogapāṇḍumehaharas tathā // (63.2) Par.?
lākṣārevatakuṭajāśvamārakaṭphalaharidrādvayanimbasaptacchadamālatyas trāyamāṇā ceti // (64.1) Par.?
kaṣāyastiktamadhuraḥ kaphapittārtināśanaḥ / (65.1) Par.?
kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ // (65.2) Par.?
pañca pañcamūlānyata ūrdhvaṃ vakṣyāmaḥ / (66.1) Par.?
tatra trikaṇṭakabṛhatīdvayapṛthakparṇyo vidārigandhā ceti kanīyaḥ // (66.2) Par.?
kaṣāyatiktamadhuraṃ kanīyaḥ pañcamūlakam / (67.1) Par.?
vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam // (67.2) Par.?
bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat // (68.1) Par.?
satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam / (69.1) Par.?
madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ // (69.2) Par.?
anayor daśamūlam ucyate // (70.1) Par.?
gaṇaḥ śvāsaharo hyeṣa kaphapittānilāpahaḥ / (71.1) Par.?
āmasya pācanaś caiva sarvajvaravināśanaḥ // (71.2) Par.?
vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ // (72.1) Par.?
karamardatrikaṇṭakasairīyakaśatāvarīgṛdhranakhya iti kaṇṭakasaṃjñaḥ // (73.1) Par.?
raktapittaharau hy etau śophatrayavināśanau / (74.1) Par.?
sarvamehaharau caiva śukradoṣavināśanau // (74.2) Par.?
kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ // (75.1) Par.?
antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet // (76.1) Par.?
eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ / (77.1) Par.?
pañcakau śleṣmaśamanāvitarau parikīrtitau // (77.2) Par.?
trivṛtādikamanyatropadekṣyāmaḥ // (78.1) Par.?
samāsena gaṇā hyete proktāsteṣāṃ tu vistaram / (79.1) Par.?
cikitsiteṣu vakṣyāmi jñātvā doṣabalābalam // (79.2) Par.?
ebhir lepān kaṣāyāṃśca tailaṃ sarpīṃṣi pānakān / (80.1) Par.?
pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak // (80.2) Par.?
dhūmavarṣānilakledaiḥ sarvartuṣvanabhidrute / (81.1) Par.?
grāhayitvā gṛhe nyasyedvidhinauṣadhasaṃgraham // (81.2) Par.?
samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet / (82.1) Par.?
pṛthaṅmiśrān samastānvā gaṇaṃ vā vyastasaṃhatam // (82.2) Par.?
Duration=0.21490621566772 secs.