Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āśā, hope

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6121
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tatasteṣāṃ samastānām ṛṣīṇām ṛṣisattamaḥ / (1.2) Par.?
ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt // (1.3) Par.?
purāhaṃ rājaśārdūla tīrthānyanucaran prabho / (2.1) Par.?
samāsāditavān divyaṃ naranārāyaṇāśramam // (2.2) Par.?
yatra sā badarī ramyā hrado vaihāyasastathā / (3.1) Par.?
yatra cāśvaśirā rājan vedān paṭhati śāśvatān // (3.2) Par.?
tasmin sarasi kṛtvāhaṃ vidhivat tarpaṇaṃ purā / (4.1) Par.?
pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā // (4.2) Par.?
remāte yatra tau nityaṃ naranārāyaṇāv ṛṣī / (5.1) Par.?
adūrād āśramaṃ kaṃcid vāsārtham agamaṃ tataḥ // (5.2) Par.?
tataścīrājinadharaṃ kṛśam uccam atīva ca / (6.1) Par.?
adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim // (6.2) Par.?
anyair narair mahābāho vapuṣāṣṭaguṇānvitam / (7.1) Par.?
kṛśatā cāpi rājarṣe na dṛṣṭā tādṛśī kvacit // (7.2) Par.?
śarīram api rājendra tasya kāniṣṭhikāsamam / (8.1) Par.?
grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ // (8.2) Par.?
śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca / (9.1) Par.?
tasya vāk caiva ceṣṭā ca sāmānye rājasattama // (9.2) Par.?
dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ / (10.1) Par.?
pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ // (10.2) Par.?
nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha / (11.1) Par.?
pradiṣṭe cāsane tena śanair aham upāviśam // (11.2) Par.?
tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ / (12.1) Par.?
ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ // (12.2) Par.?
tasmiṃstu kathayatyeva rājā rājīvalocanaḥ / (13.1) Par.?
upāyājjavanair aśvaiḥ sabalaḥ sāvarodhanaḥ // (13.2) Par.?
smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ / (14.1) Par.?
bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ // (14.2) Par.?
iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ / (15.1) Par.?
evam āśākṛto rājaṃścaran vanam idaṃ purā // (15.2) Par.?
durlabhaḥ sa mayā draṣṭuṃ nūnaṃ paramadhārmikaḥ / (16.1) Par.?
ekaḥ putro mahāraṇye naṣṭa ityasakṛt tadā // (16.2) Par.?
durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama / (17.1) Par.?
tayā parītagātro 'haṃ mumūrṣur nātra saṃśayaḥ // (17.2) Par.?
etacchrutvā sa bhagavāṃstanur munivarottamaḥ / (18.1) Par.?
avākśirā dhyānaparo muhūrtam iva tasthivān // (18.2) Par.?
tam anudhyāntam ālakṣya rājā paramadurmanāḥ / (19.1) Par.?
uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt // (19.2) Par.?
durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet / (20.1) Par.?
bravītu bhagavān etad yadi guhyaṃ na tanmayi // (20.2) Par.?
maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ / (21.1) Par.?
bāliśāṃ buddhim āsthāya mandabhāgyatayātmanaḥ // (21.2) Par.?
arthayan kalaśaṃ rājan kāñcanaṃ valkalāni ca / (22.1) Par.?
nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata // (22.2) Par.?
evam uktvābhivādyātha tam ṛṣiṃ lokapūjitam / (23.1) Par.?
śrānto nyaṣīdad dharmātmā yathā tvaṃ narasattama // (23.2) Par.?
arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ / (24.1) Par.?
āraṇyakena vidhinā rājñe sarvaṃ nyavedayat // (24.2) Par.?
tataste munayaḥ sarve parivārya nararṣabham / (25.1) Par.?
upāviśan puraskṛtya saptarṣaya iva dhruvam // (25.2) Par.?
apṛcchaṃścaiva te tatra rājānam aparājitam / (26.1) Par.?
prayojanam idaṃ sarvam āśramasya praveśanam // (26.2) Par.?
rājovāca / (27.1) Par.?
vīradyumna iti khyāto rājāhaṃ dikṣu viśrutaḥ / (27.2) Par.?
bhūridyumnaṃ sutaṃ naṣṭam anveṣṭuṃ vanam āgataḥ // (27.3) Par.?
ekaputraḥ sa viprāgrya bāla eva ca so 'nagha / (28.1) Par.?
na dṛśyate vane cāsmiṃstam anveṣṭuṃ carāmyaham // (28.2) Par.?
ṛṣabha uvāca / (29.1) Par.?
evam ukte tu vacane rājñā munir adhomukhaḥ / (29.2) Par.?
tūṣṇīm evābhavat tatra na ca pratyuktavānnṛpam // (29.3) Par.?
sa hi tena purā vipro rājñā nātyarthamānitaḥ / (30.1) Par.?
āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ // (30.2) Par.?
pratigraham ahaṃ rājñāṃ na kariṣye kathaṃcana / (31.1) Par.?
anyeṣāṃ caiva varṇānām iti kṛtvā dhiyaṃ tadā // (31.2) Par.?
āśā hi puruṣaṃ bālaṃ lālāpayati tasthuṣī / (32.1) Par.?
tām ahaṃ vyapaneṣyāmi iti kṛtvā vyavasthitaḥ // (32.2) Par.?
rājovāca / (33.1) Par.?
āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham / (33.2) Par.?
bravītu bhagavān etat tvaṃ hi dharmārthadarśivān // (33.3) Par.?
ṛṣabha uvāca / (34.1) Par.?
tataḥ saṃsmṛtya tat sarvaṃ smārayiṣyann ivābravīt / (34.2) Par.?
rājānaṃ bhagavān viprastataḥ kṛśatanustanuḥ // (34.3) Par.?
kṛśatve na samaṃ rājann āśāyā vidyate nṛpa / (35.1) Par.?
tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā // (35.2) Par.?
rājovāca / (36.1) Par.?
kṛśākṛśe mayā brahman gṛhīte vacanāt tava / (36.2) Par.?
durlabhatvaṃ ca tasyaiva vedavākyam iva dvija // (36.3) Par.?
saṃśayastu mahāprājña saṃjāto hṛdaye mama / (37.1) Par.?
tanme sattama tattvena vaktum arhasi pṛcchataḥ // (37.2) Par.?
tvattaḥ kṛśataraṃ kiṃ nu bravītu bhagavān idam / (38.1) Par.?
yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham // (38.2) Par.?
kṛśatanur uvāca / (39.1) Par.?
durlabho 'pyatha vā nāsti yo 'rthī dhṛtim ivāpnuyāt / (39.2) Par.?
sudurlabhatarastāta yo 'rthinaṃ nāvamanyate // (39.3) Par.?
saṃśrutya nopakriyate paraṃ śaktyā yathārhataḥ / (40.1) Par.?
saktā yā sarvabhūteṣu sāśā kṛśatarī mayā // (40.2) Par.?
ekaputraḥ pitā putre naṣṭe vā proṣite tathā / (41.1) Par.?
pravṛttiṃ yo na jānāti sāśā kṛśatarī mayā // (41.2) Par.?
prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā / (42.1) Par.?
tathā narendra dhaninām āśā kṛśatarī mayā // (42.2) Par.?
ṛṣabha uvāca / (43.1) Par.?
etacchrutvā tato rājan sa rājā sāvarodhanaḥ / (43.2) Par.?
saṃspṛśya pādau śirasā nipapāta dvijarṣabhe // (43.3) Par.?
rājovāca / (44.1) Par.?
prasādaye tvā bhagavan putreṇecchāmi saṃgatim / (44.2) Par.?
vṛṇīṣva ca varaṃ vipra yam icchasi yathāvidhi // (44.3) Par.?
ṛṣabha uvāca / (45.1) Par.?
abravīcca hi taṃ vākyaṃ rājā rājīvalocanaḥ / (45.2) Par.?
satyam etad yathā vipra tvayoktaṃ nāstyato mṛṣā // (45.3) Par.?
tataḥ prahasya bhagavāṃstanur dharmabhṛtāṃ varaḥ / (46.1) Par.?
putram asyānayat kṣipraṃ tapasā ca śrutena ca // (46.2) Par.?
taṃ samānāyya putraṃ tu tadopālabhya pārthivam / (47.1) Par.?
ātmānaṃ darśayāmāsa dharmaṃ dharmabhṛtāṃ varaḥ // (47.2) Par.?
saṃdarśayitvā cātmānaṃ divyam adbhutadarśanam / (48.1) Par.?
vipāpmā vigatakrodhaścacāra vanam antikāt // (48.2) Par.?
etad dṛṣṭaṃ mayā rājaṃstataśca vacanaṃ śrutam / (49.1) Par.?
āśām apanayasvāśu tataḥ kṛśatarīm imām // (49.2) Par.?
bhīṣma uvāca / (50.1) Par.?
sa tatrokto mahārāja ṛṣabheṇa mahātmanā / (50.2) Par.?
sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā // (50.3) Par.?
evaṃ tvam api kaunteya śrutvā vāṇīm imāṃ mama / (51.1) Par.?
sthiro bhava yathā rājan himavān acalottamaḥ // (51.2) Par.?
tvaṃ hi draṣṭā ca śrotā ca kṛcchreṣvarthakṛteṣviha / (52.1) Par.?
śrutvā mama mahārāja na saṃtaptum ihārhasi // (52.2) Par.?
Duration=0.23767495155334 secs.