Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, State finances, āpaddharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ / (1.2) Par.?
rājñaḥ saṃkṣīṇakośasya balahīnasya bhārata // (1.3) Par.?
duṣṭāmātyasahāyasya srutamantrasya sarvataḥ / (2.1) Par.?
rājyāt pracyavamānasya gatim anyām apaśyataḥ // (2.2) Par.?
paracakrābhiyātasya durbalasya balīyasā / (3.1) Par.?
asaṃvihitarāṣṭrasya deśakālāvajānataḥ // (3.2) Par.?
aprāpyaṃ ca bhavet sāntvaṃ bhedo vāpyatipīḍanāt / (4.1) Par.?
jīvitaṃ cārthahetor vā tatra kiṃ sukṛtaṃ bhavet // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
guhyaṃ mā dharmam aprākṣīr atīva bharatarṣabha / (5.2) Par.?
apṛṣṭo notsahe vaktuṃ dharmam enaṃ yudhiṣṭhira // (5.3) Par.?
dharmo hyaṇīyān vacanād buddheśca bharatarṣabha / (6.1) Par.?
śrutvopāsya sadācāraiḥ sādhur bhavati sa kvacit // (6.2) Par.?
karmaṇā buddhipūrveṇa bhavatyāḍhyo na vā punaḥ / (7.1) Par.?
tādṛśo 'yam anupraśnaḥ sa vyavasyastvayā dhiyā // (7.2) Par.?
upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata / (8.1) Par.?
nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt / (8.2) Par.?
duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ // (8.3) Par.?
anugamya gatīnāṃ ca sarvāsām eva niścayam / (9.1) Par.?
yathā yathā hi puruṣo nityaṃ śāstram avekṣate / (9.2) Par.?
tathā tathā vijānāti vijñānaṃ cāsya rocate // (9.3) Par.?
avijñānād ayogaśca puruṣasyopajāyate / (10.1) Par.?
avijñānād ayogo hi yogo bhūtikaraḥ punaḥ // (10.2) Par.?
aśaṅkamāno vacanam anasūyur idaṃ śṛṇu / (11.1) Par.?
rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ // (11.2) Par.?
kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam / (12.1) Par.?
kālaṃ prāpyānugṛhṇīyād eṣa dharmo 'tra sāṃpratam // (12.2) Par.?
upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ / (13.1) Par.?
anyo dharmaḥ samarthānām āpatsvanyaśca bhārata // (13.2) Par.?
prākkośaḥ procyate dharmo buddhir dharmād garīyasī / (14.1) Par.?
dharmaṃ prāpya nyāyavṛttim abalīyānna vindati // (14.2) Par.?
yasmād dhanasyopapattir ekāntena na vidyate / (15.1) Par.?
tasmād āpadyadharmo 'pi śrūyate dharmalakṣaṇaḥ // (15.2) Par.?
adharmo jāyate yasmin iti vai kavayo viduḥ / (16.1) Par.?
anantaraḥ kṣatriyasya iti vai vicikitsase // (16.2) Par.?
yathāsya dharmo na glāyenneyācchatruvaśaṃ yathā / (17.1) Par.?
tat kartavyam ihetyāhur nātmānam avasādayet // (17.2) Par.?
sannātmā naiva dharmasya na parasya na cātmanaḥ / (18.1) Par.?
sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ // (18.2) Par.?
tatra dharmavidāṃ tāta niścayo dharmanaipuṇe / (19.1) Par.?
udyamo jīvanaṃ kṣatre bāhuvīryād iti śrutiḥ // (19.2) Par.?
kṣatriyo vṛttisaṃrodhe kasya nādātum arhati / (20.1) Par.?
anyatra tāpasasvācca brāhmaṇasvācca bhārata // (20.2) Par.?
yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet / (21.1) Par.?
abhojyānnāni cāśnīyāt tathedaṃ nātra saṃśayaḥ // (21.2) Par.?
pīḍitasya kim advāram utpatho nidhṛtasya vā / (22.1) Par.?
advārataḥ pradravati yadā bhavati pīḍitaḥ // (22.2) Par.?
tasya kośabalajyānyā sarvalokaparābhavaḥ / (23.1) Par.?
bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā // (23.2) Par.?
svadharmānantarā vṛttir yānyān anupajīvataḥ / (24.1) Par.?
vahataḥ prathamaṃ kalpam anukalpena jīvanam // (24.2) Par.?
āpadgatena dharmāṇām anyāyenopajīvanam / (25.1) Par.?
api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye // (25.2) Par.?
kṣatriye saṃśayaḥ kaḥ syād ityetanniścitaṃ sadā / (26.1) Par.?
ādadīta viśiṣṭebhyo nāvasīdet kathaṃcana // (26.2) Par.?
hantāraṃ rakṣitāraṃ ca prajānāṃ kṣatriyaṃ viduḥ / (27.1) Par.?
tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā // (27.2) Par.?
anyatra rājan hiṃsāyā vṛttir nehāsti kasyacit / (28.1) Par.?
apyaraṇyasamutthasya ekasya carato muneḥ // (28.2) Par.?
na śaṅkhalikhitāṃ vṛttiṃ śakyam āsthāya jīvitum / (29.1) Par.?
viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā // (29.2) Par.?
parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi / (30.1) Par.?
nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ // (30.2) Par.?
rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati / (31.1) Par.?
rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet // (31.2) Par.?
kośaṃ daṇḍaṃ balaṃ mitraṃ yad anyad api saṃcitam / (32.1) Par.?
na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā // (32.2) Par.?
bījaṃ bhaktena saṃpādyam iti dharmavido viduḥ / (33.1) Par.?
atraitacchambarasyāhur mahāmāyasya darśanam // (33.2) Par.?
dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati / (34.1) Par.?
avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ // (34.2) Par.?
rājñaḥ kośabalaṃ mūlaṃ kośamūlaṃ punar balam / (35.1) Par.?
tanmūlaṃ sarvadharmāṇāṃ dharmamūlāḥ punaḥ prajāḥ // (35.2) Par.?
nānyān apīḍayitveha kośaḥ śakyaḥ kuto balam / (36.1) Par.?
tadarthaṃ pīḍayitvā ca doṣaṃ na prāptum arhati // (36.2) Par.?
akāryam api yajñārthaṃ kriyate yajñakarmasu / (37.1) Par.?
etasmāt kāraṇād rājā na doṣaṃ prāptum arhati // (37.2) Par.?
arthārtham anyad bhavati viparītam athāparam / (38.1) Par.?
anarthārtham athāpyanyat tat sarvaṃ hyarthalakṣaṇam / (38.2) Par.?
evaṃ buddhyā saṃprapaśyen medhāvī kāryaniścayam // (38.3) Par.?
yajñārtham anyad bhavati yajñe nārthastathāparaḥ / (39.1) Par.?
yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam // (39.2) Par.?
upamām atra vakṣyāmi dharmatattvaprakāśinīm / (40.1) Par.?
yūpaṃ chindanti yajñārthaṃ tatra ye paripanthinaḥ // (40.2) Par.?
drumāḥ kecana sāmantā dhruvaṃ chindanti tān api / (41.1) Par.?
te cāpi nipatanto 'nyānnighnanti ca vanaspatīn // (41.2) Par.?
evaṃ kośasya mahato ye narāḥ paripanthinaḥ / (42.1) Par.?
tān ahatvā na paśyāmi siddhim atra paraṃtapa // (42.2) Par.?
dhanena jayate lokāvubhau param imaṃ tathā / (43.1) Par.?
satyaṃ ca dharmavacanaṃ yathā nāstyadhanastathā // (43.2) Par.?
sarvopāyair ādadīta dhanaṃ yajñaprayojanam / (44.1) Par.?
na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata // (44.2) Par.?
naitau sambhavato rājan kathaṃcid api bhārata / (45.1) Par.?
na hyaraṇyeṣu paśyāmi dhanavṛddhān ahaṃ kvacit // (45.2) Par.?
yad idaṃ dṛśyate vittaṃ pṛthivyām iha kiṃcana / (46.1) Par.?
mamedaṃ syānmamedaṃ syād ityayaṃ kāṅkṣate janaḥ // (46.2) Par.?
na ca rājyasamo dharmaḥ kaścid asti paraṃtapa / (47.1) Par.?
dharmaṃ śaṃsanti te rājñām āpadartham ito 'nyathā // (47.2) Par.?
dānena karmaṇā cānye tapasānye tapasvinaḥ / (48.1) Par.?
buddhyā dākṣyeṇa cāpyanye cinvanti dhanasaṃcayān // (48.2) Par.?
adhanaṃ durbalaṃ prāhur dhanena balavān bhavet / (49.1) Par.?
sarvaṃ dhanavataḥ prāpyaṃ sarvaṃ tarati kośavān / (49.2) Par.?
kośād dharmaśca kāmaśca paro lokastathāpyayam // (49.3) Par.?
Duration=0.22093319892883 secs.