Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1264
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaphe vidadhyād vamanaṃ saṃyoge vā kapholbaṇe / (1.1) Par.?
tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet // (1.2) Par.?
navajvarātisārādhaḥpittāsṛgrājayakṣmiṇaḥ / (2.1) Par.?
kuṣṭhamehāpacīgranthiślīpadonmādakāsinaḥ // (2.2) Par.?
śvāsahṛllāsavīsarpastanyadoṣordhvarogiṇaḥ / (3.1) Par.?
avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ // (3.2) Par.?
bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ / (4.1) Par.?
prasaktavamathuplīhatimirakṛmikoṣṭhinaḥ // (4.2) Par.?
ūrdhvapravṛttavāyvasradattavastihatasvarāḥ / (5.1) Par.?
mūtrāghāty udarī gulmī durvamo 'tyagnir arśasaḥ // (5.2) Par.?
udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ / (6.1) Par.?
ṛte viṣagarājīrṇaviruddhābhyavahārataḥ // (6.2) Par.?
prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca / (7.1) Par.?
dhūmāntaiḥ karmabhir varjyāḥ sarvair eva tv ajīrṇinaḥ // (7.2) Par.?
virekasādhyā gulmārśovisphoṭavyaṅgakāmalāḥ / (8.1) Par.?
jīrṇajvarodaragaracchardiplīhahalīmakāḥ // (8.2) Par.?
vidradhis timiraṃ kācaḥ syandaḥ pakvāśayavyathā / (9.1) Par.?
yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ // (9.2) Par.?
vātāsram ūrdhvagaṃ raktaṃ mūtrāghātaḥ śakṛdgrahaḥ / (10.1) Par.?
vāmyaś ca kuṣṭhamehādyā na tu recyā navajvarī // (10.2) Par.?
alpāgnyadhogapittāsrakṣatapāyvatisāriṇaḥ / (11.1) Par.?
saśalyāsthāpitakrūrakoṣṭhātisnigdhaśoṣiṇaḥ // (11.2) Par.?
atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi / (12.1) Par.?
śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ // (12.2) Par.?
niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam / (13.1) Par.?
nirannam īṣatsnigdhaṃ vā peyayā pītasarpiṣam // (13.2) Par.?
vṛddhabālābalaklībabhīrūn rogānurodhataḥ / (14.1) Par.?
ākaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣurasaṃ rasam // (14.2) Par.?
yathāvikāravihitāṃ madhusaindhavasaṃyutām / (15.1) Par.?
koṣṭhaṃ vibhajya bhaiṣajyamātrāṃ mantrābhimantritām // (15.2) Par.?
brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ / (16.1) Par.?
ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ // (16.2) Par.?
rasāyanam ivarṣīṇām amarāṇām ivāmṛtam / (17.1) Par.?
sudhevottamanāgānāṃ bhaiṣajyam idam astu te // (17.2) Par.?
prāṅmukhaṃ pāyayet pīto muhūrtam anupālayet / (18.1) Par.?
tanmanā jātahṛllāsaprasekaś chardayet tataḥ // (18.2) Par.?
aṅgulībhyām anāyasto nālena mṛdunāthavā / (19.1) Par.?
galatālv arujan vegān apravṛttān pravartayan // (19.2) Par.?
pravartayan pravṛttāṃś ca jānutulyāsane sthitaḥ / (20.1) Par.?
ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet // (20.2) Par.?
prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ / (21.1) Par.?
kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti // (21.2) Par.?
vamet snigdhāmlalavaṇaiḥ saṃsṛṣṭe marutā kaphe / (22.1) Par.?
pittasya darśanaṃ yāvac chedo vā śleṣmaṇo bhavet // (22.2) Par.?
hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ / (23.1) Par.?
vamet punaḥ punas tatra vegānām apravartanam // (23.2) Par.?
pravṛttiḥ savibandhā vā kevalasyauṣadhasya vā / (24.1) Par.?
ayogas tena niṣṭhīvakaṇḍūkoṭhajvarādayaḥ // (24.2) Par.?
nirvibandhaṃ pravartante kaphapittānilāḥ kramāt / (25.1) Par.?
samyagyoge 'tiyoge tu phenacandrakaraktavat // (25.2) Par.?
vamitaṃ kṣāmatā dāhaḥ kaṇṭhaśoṣas tamo bhramaḥ / (26.1) Par.?
ghorā vāyvāmayā mṛtyur jīvaśoṇitanirgamāt // (26.2) Par.?
samyagyogena vamitaṃ kṣaṇam āśvāsya pāyayet / (27.1) Par.?
dhūmatrayasyānyatamaṃ snehācāram athādiśet // (27.2) Par.?
tataḥ sāyaṃ prabhāte vā kṣudvān snātaḥ sukhāmbunā / (28.1) Par.?
bhuñjāno raktaśālyannaṃ bhajet peyādikaṃ kramam // (28.2) Par.?
peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam / (29.1) Par.?
krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ // (29.2) Par.?
yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa / (30.1) Par.?
mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ // (30.2) Par.?
jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau / (31.1) Par.?
daśaiva te dvitriguṇā vireke prasthas tathā syād dvicaturguṇaś ca // (31.2) Par.?
pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ / (32.1) Par.?
dvitrān saviṭkān apanīya vegān meyaṃ vireke vamane tu pītam // (32.2) Par.?
athainaṃ vāmitaṃ bhūyaḥ snehasvedopapāditam / (33.1) Par.?
śleṣmakāle gate jñātvā koṣṭhaṃ samyag virecayet // (33.2) Par.?
bahupitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate / (34.1) Par.?
prabhūtamārutaḥ krūraḥ kṛcchrāc chyāmādikair api // (34.2) Par.?
kaṣāyamadhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe / (35.1) Par.?
snigdhoṣṇalavaṇair vāyāv apravṛttau tu pāyayet // (35.2) Par.?
uṣṇāmbu svedayed asya pāṇitāpena codaram / (36.1) Par.?
utthāne 'lpe dine tasmin bhuktvānyedyuḥ punaḥ pibet // (36.2) Par.?
adṛḍhasnehakoṣṭhas tu pibed ūrdhvaṃ daśāhataḥ / (37.1) Par.?
bhūyo 'py upaskṛtatanuḥ snehasvedair virecanam // (37.2) Par.?
yaugikaṃ samyag ālocya smaran pūrvam atikramam / (38.1) Par.?
hṛtkukṣyaśuddhir arucir utkleśaḥ śleṣmapittayoḥ // (38.2) Par.?
kaṇḍūvidāhaḥ piṭikāḥ pīnaso vātaviḍgrahaḥ / (39.1) Par.?
ayogalakṣaṇaṃ yogo vaiparītye yathoditāt // (39.2) Par.?
viṭpittakaphavāteṣu niḥsṛteṣu kramāt sravet / (40.1) Par.?
niḥśleṣmapittam udakaṃ śvetaṃ kṛṣṇaṃ salohitam // (40.2) Par.?
māṃsadhāvanatulyaṃ vā medaḥkhaṇḍābham eva vā / (41.1) Par.?
gudaniḥsaraṇaṃ tṛṣṇā bhramo netrapraveśanam // (41.2) Par.?
bhavanty ativiriktasya tathātivamanāmayāḥ / (42.1) Par.?
samyagviriktam enaṃ ca vamanoktena yojayet // (42.2) Par.?
dhūmavarjyena vidhinā tato vamitavān iva / (43.1) Par.?
krameṇānnāni bhuñjāno bhajet prakṛtibhojanam // (43.2) Par.?
mandavahnim asaṃśuddham akṣāmaṃ doṣadurbalam / (44.1) Par.?
adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam // (44.2) Par.?
snehasvedauṣadhotkleśasaṅgair iti na bādhyate / (45.1) Par.?
saṃśodhanāsravisrāvasnehayojanalaṅghanaiḥ // (45.2) Par.?
yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret / (46.1) Par.?
srutālpapittaśleṣmāṇaṃ madyapaṃ vātapaittikam // (46.2) Par.?
peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ / (47.1) Par.?
apakvaṃ vamanaṃ doṣān pacyamānaṃ virecanam // (47.2) Par.?
nirhared vamanasyātaḥ pākaṃ na pratipālayet / (48.1) Par.?
durbalo bahudoṣaś ca doṣapākena yaḥ svayam // (48.2) Par.?
viricyate bhedanīyair bhojyais tam upapādayet / (49.1) Par.?
durbalaḥ śodhitaḥ pūrvam alpadoṣaḥ kṛśo naraḥ // (49.2) Par.?
aparijñātakoṣṭhaś ca piben mṛdv alpam auṣadham / (50.1) Par.?
varaṃ tad asakṛtpītam anyathā saṃśayāvaham // (50.2) Par.?
hared bahūṃś calān doṣān alpān alpān punaḥ punaḥ / (51.1) Par.?
durbalasya mṛdudravyair alpān saṃśamayet tu tān // (51.2) Par.?
kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ / (52.1) Par.?
mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ // (52.2) Par.?
saṃdhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet / (53.1) Par.?
rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām // (53.2) Par.?
dīptāgnīnāṃ ca bhaiṣajyam avirecyaiva jīryati / (54.1) Par.?
tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam // (54.2) Par.?
śakṛn nirhṛtya vā kiṃcit tīkṣṇābhiḥ phalavartibhiḥ / (55.1) Par.?
pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham // (55.2) Par.?
viṣābhighātapiṭikākuṣṭhaśophavisarpiṇaḥ / (56.1) Par.?
kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet // (56.2) Par.?
sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān / (57.1) Par.?
karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare // (57.2) Par.?
snehasvedau prayuñjīta sneham ante balāya ca / (58.1) Par.?
malo hi dehād utkleśya hriyate vāsaso yathā // (58.2) Par.?
snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ / (59.1) Par.?
snehasvedāv anabhyasya kuryāt saṃśodhanaṃ tu yaḥ // (59.2) Par.?
buddhiprasādaṃ balam indriyāṇāṃ dhātusthiratvaṃ jvalanasya dīptim / (60.1) Par.?
cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam // (60.2) Par.?
Duration=0.32579803466797 secs.