Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Peace and war, fable, āpaddharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
sarvatra buddhiḥ kathitā śreṣṭhā te bharatarṣabha / (1.2) Par.?
anāgatā tathotpannā dīrghasūtrā vināśinī // (1.3) Par.?
tad icchāmi parāṃ buddhiṃ śrotuṃ bharatasattama / (2.1) Par.?
yathā rājanna muhyeta śatrubhiḥ parivāritaḥ // (2.2) Par.?
dharmārthakuśala prājña sarvaśāstraviśārada / (3.1) Par.?
pṛcchāmi tvā kuruśreṣṭha tanme vyākhyātum arhasi // (3.2) Par.?
śatrubhir bahubhir grasto yathā varteta pārthivaḥ / (4.1) Par.?
etad icchāmyahaṃ śrotuṃ sarvam eva yathāvidhi // (4.2) Par.?
viṣamasthaṃ hi rājānaṃ śatravaḥ paripanthinaḥ / (5.1) Par.?
bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ // (5.2) Par.?
sarvataḥ prārthyamānena durbalena mahābalaiḥ / (6.1) Par.?
ekenaivāsahāyena śakyaṃ sthātuṃ kathaṃ bhavet // (6.2) Par.?
kathaṃ mitram ariṃ caiva vindeta bharatarṣabha / (7.1) Par.?
ceṣṭitavyaṃ kathaṃ cātra śatror mitrasya cāntare // (7.2) Par.?
prajñātalakṣaṇe rājann amitre mitratāṃ gate / (8.1) Par.?
kathaṃ nu puruṣaḥ kuryāt kiṃ vā kṛtvā sukhī bhavet // (8.2) Par.?
vigrahaṃ kena vā kuryāt saṃdhiṃ vā kena yojayet / (9.1) Par.?
kathaṃ vā śatrumadhyastho vartetābalavān iti // (9.2) Par.?
etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa / (10.1) Par.?
naitasya kaścid vaktāsti śrotā cāpi sudurlabhaḥ // (10.2) Par.?
ṛte śāṃtanavād bhīṣmāt satyasaṃdhājjitendriyāt / (11.1) Par.?
tad anviṣya mahābāho sarvam etad vadasva me // (11.2) Par.?
bhīṣma uvāca / (12.1) Par.?
tvadyukto 'yam anupraśno yudhiṣṭhira guṇodayaḥ / (12.2) Par.?
śṛṇu me putra kārtsnyena guhyam āpatsu bhārata // (12.3) Par.?
amitro mitratāṃ yāti mitraṃ cāpi praduṣyati / (13.1) Par.?
sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ // (13.2) Par.?
tasmād viśvasitavyaṃ ca vigrahaṃ ca samācaret / (14.1) Par.?
deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye // (14.2) Par.?
saṃdhātavyaṃ budhair nityaṃ vyavasyaṃ ca hitārthibhiḥ / (15.1) Par.?
amitrair api saṃdheyaṃ prāṇā rakṣyāśca bhārata // (15.2) Par.?
yo hyamitrair naro nityaṃ na saṃdadhyād apaṇḍitaḥ / (16.1) Par.?
na so 'rtham āpnuyāt kiṃcit phalānyapi ca bhārata // (16.2) Par.?
yastvamitreṇa saṃdhatte mitreṇa ca virudhyate / (17.1) Par.?
arthayuktiṃ samālokya sumahad vindate phalam // (17.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (18.1) Par.?
mārjārasya ca saṃvādaṃ nyagrodhe mūṣakasya ca // (18.2) Par.?
vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt / (19.1) Par.?
latājālaparicchanno nānādvijagaṇāyutaḥ // (19.2) Par.?
skandhavānmeghasaṃkāśaḥ śītacchāyo manoramaḥ / (20.1) Par.?
vairantyam abhito jātastarur vyālamṛgākulaḥ // (20.2) Par.?
tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam / (21.1) Par.?
vasati sma mahāprājñaḥ palito nāma mūṣakaḥ // (21.2) Par.?
śākhāśca tasya saṃśritya vasati sma sukhaṃ puraḥ / (22.1) Par.?
lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ // (22.2) Par.?
tatra cāgatya caṇḍālo vairantyakṛtaketanaḥ / (23.1) Par.?
ayojayat tam unmāthaṃ nityam astaṃ gate ravau // (23.2) Par.?
tatra snāyumayān pāśān yathāvat saṃnidhāya saḥ / (24.1) Par.?
gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm // (24.2) Par.?
tatra sma nityaṃ badhyante naktaṃ bahuvidhā mṛgāḥ / (25.1) Par.?
kadācit tatra mārjārastvapramatto 'pyabadhyata // (25.2) Par.?
tasmin baddhe mahāprājñaḥ śatrau nityātatāyini / (26.1) Par.?
taṃ kālaṃ palito jñātvā vicacāra sunirbhayaḥ // (26.2) Par.?
tenānucaratā tasmin vane viśvastacāriṇā / (27.1) Par.?
bhakṣaṃ vicaramāṇena nacirād dṛṣṭam āmiṣam // (27.2) Par.?
sa tam unmātham āruhya tad āmiṣam abhakṣayat / (28.1) Par.?
tasyopari sapatnasya baddhasya manasā hasan // (28.2) Par.?
āmiṣe tu prasaktaḥ sa kadācid avalokayan / (29.1) Par.?
apaśyad aparaṃ ghoram ātmanaḥ śatrum āgatam // (29.2) Par.?
śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam / (30.1) Par.?
nakulaṃ harikaṃ nāma capalaṃ tāmralocanam // (30.2) Par.?
tena mūṣakagandhena tvaramāṇam upāgatam / (31.1) Par.?
bhakṣārthaṃ lelihad vaktraṃ bhūmāvūrdhvamukhaṃ sthitam // (31.2) Par.?
śākhāgatam ariṃ cānyad apaśyat koṭarālayam / (32.1) Par.?
ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram // (32.2) Par.?
gatasya viṣayaṃ tasya nakulolūkayostadā / (33.1) Par.?
athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam // (33.2) Par.?
āpadyasyāṃ sukaṣṭāyāṃ maraṇe samupasthite / (34.1) Par.?
samantād bhaya utpanne kathaṃ kāryaṃ hitaiṣiṇā // (34.2) Par.?
sa tathā sarvato ruddhaḥ sarvatra samadarśanaḥ / (35.1) Par.?
abhavad bhayasaṃtaptaścakre cemāṃ parāṃ gatim // (35.2) Par.?
āpad vināśabhūyiṣṭhā śataikīyaṃ ca jīvitam / (36.1) Par.?
samantasaṃśayā ceyam asmān āpad upasthitā // (36.2) Par.?
gataṃ hi sahasā bhūmiṃ nakulo māṃ samāpnuyāt / (37.1) Par.?
ulūkaśceha tiṣṭhantaṃ mārjāraḥ pāśasaṃkṣayāt // (37.2) Par.?
na tvevāsmadvidhaḥ prājñaḥ saṃmohaṃ gantum arhati / (38.1) Par.?
kariṣye jīvite yatnaṃ yāvad ucchvāsanigraham // (38.2) Par.?
na hi buddhyānvitāḥ prājñā nītiśāstraviśāradāḥ / (39.1) Par.?
saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca // (39.2) Par.?
na tvanyām iha mārjārād gatiṃ paśyāmi sāṃpratam / (40.1) Par.?
viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā // (40.2) Par.?
jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ / (41.1) Par.?
tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai // (41.2) Par.?
kṣatravidyāṃ samāśritya hitam asyopadhāraye / (42.1) Par.?
yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye // (42.2) Par.?
ayam atyantaśatrur me vaiṣamyaṃ paramaṃ gataḥ / (43.1) Par.?
mūḍho grāhayituṃ svārthaṃ saṃgatyā yadi śakyate // (43.2) Par.?
kadācid vyasanaṃ prāpya saṃdhiṃ kuryānmayā saha / (44.1) Par.?
balinā saṃniviṣṭasya śatror api parigrahaḥ / (44.2) Par.?
kārya ityāhur ācāryā viṣame jīvitārthinā // (44.3) Par.?
śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam / (45.1) Par.?
mama hyamitre mārjāre jīvitaṃ sampratiṣṭhitam // (45.2) Par.?
hantainaṃ sampravakṣyāmi hetum ātmābhirakṣaṇe / (46.1) Par.?
apīdānīm ayaṃ śatruḥ saṃgatyā paṇḍito bhavet // (46.2) Par.?
tato 'rthagatitattvajñaḥ saṃdhivigrahakālavit / (47.1) Par.?
sāntvapūrvam idaṃ vākyaṃ mārjāraṃ mūṣako 'bravīt // (47.2) Par.?
sauhṛdenābhibhāṣe tvā kaccinmārjāra jīvasi / (48.1) Par.?
jīvitaṃ hi tavecchāmi śreyaḥ sādhāraṇaṃ hi nau // (48.2) Par.?
na te saumya viṣattavyaṃ jīviṣyasi yathā purā / (49.1) Par.?
ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte // (49.2) Par.?
asti kaścid upāyo 'tra puṣkalaḥ pratibhāti mām / (50.1) Par.?
yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā // (50.2) Par.?
mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ / (51.1) Par.?
ātmārthaṃ ca tvadarthaṃ ca śreyaḥ sādhāraṇaṃ hi nau // (51.2) Par.?
idaṃ hi nakulolūkaṃ pāpabuddhyabhitaḥ sthitam / (52.1) Par.?
na dharṣayati mārjāra tena me svasti sāṃpratam // (52.2) Par.?
kūjaṃścapalanetro 'yaṃ kauśiko māṃ nirīkṣate / (53.1) Par.?
nagaśākhāgrahastiṣṭhaṃstasyāhaṃ bhṛśam udvije // (53.2) Par.?
satāṃ sāptapadaṃ sakhyaṃ savāso me 'si paṇḍitaḥ / (54.1) Par.?
sāṃvāsyakaṃ kariṣyāmi nāsti te mṛtyuto bhayam // (54.2) Par.?
na hi śaknoṣi mārjāra pāśaṃ chettuṃ vinā mayā / (55.1) Par.?
ahaṃ chetsyāmi te pāśaṃ yadi māṃ tvaṃ na hiṃsasi // (55.2) Par.?
tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ / (56.1) Par.?
ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te // (56.2) Par.?
yasmin āśvasate kaścid yaśca nāśvasate kvacit / (57.1) Par.?
na tau dhīrāḥ praśaṃsanti nityam udvignacetasau // (57.2) Par.?
tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau / (58.1) Par.?
kālātītam apārthaṃ hi na praśaṃsanti paṇḍitāḥ // (58.2) Par.?
arthayuktim imāṃ tāvad yathābhūtāṃ niśāmaya / (59.1) Par.?
tava jīvitam icchāmi tvaṃ mamecchasi jīvitam // (59.2) Par.?
kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm / (60.1) Par.?
sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate // (60.2) Par.?
īdṛśo nau samāyogo bhaviṣyati sunistaraḥ / (61.1) Par.?
ahaṃ tvāṃ tārayiṣyāmi tvaṃ ca māṃ tārayiṣyasi // (61.2) Par.?
evam uktvā tu palitastadartham ubhayor hitam / (62.1) Par.?
hetumad grahaṇīyaṃ ca kālākāṅkṣī vyapaikṣata // (62.2) Par.?
atha suvyāhṛtaṃ tasya śrutvā śatrur vicakṣaṇaḥ / (63.1) Par.?
hetumad grahaṇīyārthaṃ mārjāro vākyam abravīt // (63.2) Par.?
buddhimān vākyasampannastad vākyam anuvarṇayan / (64.1) Par.?
tām avasthām avekṣyāntyāṃ sāmnaiva pratyapūjayat // (64.2) Par.?
tatastīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ / (65.1) Par.?
mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt // (65.2) Par.?
nandāmi saumya bhadraṃ te yo māṃ jīvantam icchasi / (66.1) Par.?
śreyaśca yadi jānīṣe kriyatāṃ mā vicāraya // (66.2) Par.?
ahaṃ hi dṛḍham āpannastvam āpannataro mayā / (67.1) Par.?
dvayor āpannayoḥ saṃdhiḥ kriyatāṃ mā vicāraya // (67.2) Par.?
vidhatsva prāptakālaṃ yat kāryaṃ sidhyatu cāvayoḥ / (68.1) Par.?
mayi kṛcchrād vinirmukte na vinaṅkṣyati te kṛtam // (68.2) Par.?
nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā / (69.1) Par.?
nideśavaśavartī ca bhavantaṃ śaraṇaṃ gataḥ // (69.2) Par.?
ityevam uktaḥ palito mārjāraṃ vaśam āgatam / (70.1) Par.?
vākyaṃ hitam uvācedam abhinītārtham arthavat // (70.2) Par.?
udāraṃ yad bhavān āha naitaccitraṃ bhavadvidhe / (71.1) Par.?
vidito yastu mārgo me hitārthaṃ śṛṇu taṃ mama // (71.2) Par.?
ahaṃ tvānupravekṣyāmi nakulānme mahad bhayam / (72.1) Par.?
trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe // (72.2) Par.?
ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām / (73.1) Par.?
ahaṃ chetsyāmi te pāśān sakhe satyena te śape // (73.2) Par.?
tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat / (74.1) Par.?
harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat // (74.2) Par.?
sa taṃ sampūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ / (75.1) Par.?
suvicintyābravīd dhīraḥ prītastvarita eva hi // (75.2) Par.?
kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā / (76.1) Par.?
tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam // (76.2) Par.?
yad yad evaṃgatenādya śakyaṃ kartuṃ mayā tava / (77.1) Par.?
tad ājñāpaya kartāhaṃ saṃdhir evāstu nau sakhe // (77.2) Par.?
asmāt te saṃśayānmuktaḥ samitragaṇabāndhavaḥ / (78.1) Par.?
sarvakāryāṇi kartāhaṃ priyāṇi ca hitāni ca // (78.2) Par.?
muktaśca vyasanād asmāt saumyāham api nāma te / (79.1) Par.?
prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām // (79.2) Par.?
grāhayitvā tu taṃ svārthaṃ mārjāraṃ mūṣakastadā / (80.1) Par.?
praviveśa suvisrabdhaḥ samyag arthāṃścacāra ha // (80.2) Par.?
evam āśvāsito vidvānmārjāreṇa sa mūṣakaḥ / (81.1) Par.?
mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat // (81.2) Par.?
līnaṃ tu tasya gātreṣu mārjārasyātha mūṣakam / (82.1) Par.?
tau dṛṣṭvā nakulolūkau nirāśau jagmatur gṛhān // (82.2) Par.?
līnastu tasya gātreṣu palito deśakālavit / (83.1) Par.?
cicheda pāśānnṛpate kālākāṅkṣī śanaiḥ śanaiḥ // (83.2) Par.?
atha bandhaparikliṣṭo mārjāro vīkṣya mūṣakam / (84.1) Par.?
chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ // (84.2) Par.?
tam atvarantaṃ palitaṃ pāśānāṃ chedane tadā / (85.1) Par.?
saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā // (85.2) Par.?
kiṃ saumya nābhitvarase kiṃ kṛtārtho 'vamanyase / (86.1) Par.?
chinddhi pāśān amitraghna purā śvapaca eti saḥ // (86.2) Par.?
ityuktastvaratā tena matimān palito 'bravīt / (87.1) Par.?
mārjāram akṛtaprajñaṃ vaśyam ātmahitaṃ vacaḥ // (87.2) Par.?
tūṣṇīṃ bhava na te saumya tvarā kāryā na saṃbhramaḥ / (88.1) Par.?
vayam evātra kālajñā na kālaḥ parihāsyate // (88.2) Par.?
akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate / (89.1) Par.?
tad eva kāla ārabdhaṃ mahate 'rthāya kalpate // (89.2) Par.?
akālavipramuktānme tvatta eva bhayaṃ bhavet / (90.1) Par.?
tasmāt kālaṃ pratīkṣasva kim iti tvarase sakhe // (90.2) Par.?
yāvat paśyāmi caṇḍālam āyāntaṃ śastrapāṇinam / (91.1) Par.?
tataśchetsyāmi te pāśaṃ prāpte sādhāraṇe bhaye // (91.2) Par.?
tasmin kāle pramuktastvaṃ tarum evādhirohasi / (92.1) Par.?
na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati // (92.2) Par.?
tato bhavatyatikrānte traste bhīte ca lomaśa / (93.1) Par.?
ahaṃ bilaṃ pravekṣyāmi bhavāñ śākhāṃ gamiṣyati // (93.2) Par.?
evam uktastu mārjāro mūṣakeṇātmano hitam / (94.1) Par.?
vacanaṃ vākyatattvajño jīvitārthī mahāmatiḥ // (94.2) Par.?
athātmakṛtyatvaritaḥ samyak praśrayam ācaran / (95.1) Par.?
uvāca lomaśo vākyaṃ mūṣakaṃ cirakāriṇam // (95.2) Par.?
na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ / (96.1) Par.?
yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā // (96.2) Par.?
tathaiva tvaramāṇena tvayā kāryaṃ hitaṃ mama / (97.1) Par.?
yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet // (97.2) Par.?
athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi / (98.1) Par.?
paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama // (98.2) Par.?
yacca kiṃcinmayājñānāt purastād vipriyaṃ kṛtam / (99.1) Par.?
na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me // (99.2) Par.?
tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ / (100.1) Par.?
uvācedaṃ vacaḥ śreṣṭhaṃ mārjāraṃ mūṣakastadā // (100.2) Par.?
śrutaṃ me tava mārjāra svam arthaṃ parigṛhṇataḥ / (101.1) Par.?
mamāpi tvaṃ vijānīhi svam arthaṃ parigṛhṇataḥ // (101.2) Par.?
yanmitraṃ bhītavat sādhyaṃ yanmitraṃ bhayasaṃhitam / (102.1) Par.?
surakṣitaṃ tataḥ kāryaṃ pāṇiḥ sarpamukhād iva // (102.2) Par.?
kṛtvā balavatā saṃdhim ātmānaṃ yo na rakṣati / (103.1) Par.?
apathyam iva tad bhuktaṃ tasyānarthāya kalpate // (103.2) Par.?
na kaścit kasyacinmitraṃ na kaścit kasyacit suhṛt / (104.1) Par.?
arthair arthā nibadhyante gajair vanagajā iva // (104.2) Par.?
na hi kaścit kṛte kārye kartāraṃ samavekṣate / (105.1) Par.?
tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet // (105.2) Par.?
tasmin kāle 'pi ca bhavān divākīrtibhayānvitaḥ / (106.1) Par.?
mama na grahaṇe śaktaḥ palāyanaparāyaṇaḥ // (106.2) Par.?
chinnaṃ tu tantubāhulyaṃ tantur eko 'vaśeṣitaḥ / (107.1) Par.?
chetsyāmyahaṃ tad apyāśu nirvṛto bhava lomaśa // (107.2) Par.?
tayoḥ saṃvadator evaṃ tathaivāpannayor dvayoḥ / (108.1) Par.?
kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam // (108.2) Par.?
tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ / (109.1) Par.?
sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ // (109.2) Par.?
śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ / (110.1) Par.?
parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata // (110.2) Par.?
taṃ dṛṣṭvā yamadūtābhaṃ mārjārastrastacetanaḥ / (111.1) Par.?
uvāca palitaṃ bhītaḥ kim idānīṃ kariṣyasi // (111.2) Par.?
atha cāpi susaṃtrastau taṃ dṛṣṭvā ghoradarśanam / (112.1) Par.?
kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā // (112.2) Par.?
balinau matimantau ca saṃghātaṃ cāpyupāgatau / (113.1) Par.?
aśakyau sunayāt tasmāt sampradharṣayituṃ balāt // (113.2) Par.?
kāryārthaṃ kṛtasaṃdhī tau dṛṣṭvā mārjāramūṣakau / (114.1) Par.?
ulūkanakulau tūrṇaṃ jagmatuḥ svaṃ svam ālayam // (114.2) Par.?
tataścicheda taṃ tantuṃ mārjārasya sa mūṣakaḥ / (115.1) Par.?
vipramukto 'tha mārjārastam evābhyapatad drumam // (115.2) Par.?
sa ca tasmād bhayānmukto mukto ghoreṇa śatruṇā / (116.1) Par.?
bilaṃ viveśa palitaḥ śākhāṃ bheje ca lomaśaḥ // (116.2) Par.?
unmātham apyathādāya caṇḍālo vīkṣya sarvaśaḥ / (117.1) Par.?
vihatāśaḥ kṣaṇenātha tasmād deśād apākramat / (117.2) Par.?
jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha // (117.3) Par.?
tatastasmād bhayānmukto durlabhaṃ prāpya jīvitam / (118.1) Par.?
bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt // (118.2) Par.?
akṛtvā saṃvidaṃ kāṃcit sahasāham upaplutaḥ / (119.1) Par.?
kṛtajñaṃ kṛtakalyāṇaṃ kaccinmāṃ nābhiśaṅkase // (119.2) Par.?
gatvā ca mama viśvāsaṃ dattvā ca mama jīvitam / (120.1) Par.?
mitropabhogasamaye kiṃ tvaṃ naivopasarpasi // (120.2) Par.?
kṛtvā hi pūrvaṃ mitrāṇi yaḥ paścānnānutiṣṭhati / (121.1) Par.?
na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ // (121.2) Par.?
tat kṛto 'haṃ tvayā mitraṃ sāmarthyād ātmanaḥ sakhe / (122.1) Par.?
sa māṃ mitratvam āpannam upabhoktuṃ tvam arhasi // (122.2) Par.?
yāni me santi mitrāṇi ye ca me santi bāndhavāḥ / (123.1) Par.?
sarve tvāṃ pūjayiṣyanti śiṣyā gurum iva priyam // (123.2) Par.?
ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam / (124.1) Par.?
jīvitasya pradātāraṃ kṛtajñaḥ ko na pūjayet // (124.2) Par.?
īśvaro me bhavān astu śarīrasya gṛhasya ca / (125.1) Par.?
arthānāṃ caiva sarveṣām anuśāstā ca me bhava // (125.2) Par.?
amātyo me bhava prājña piteva hi praśādhi mām / (126.1) Par.?
na te 'sti bhayam asmatto jīvitenātmanaḥ śape // (126.2) Par.?
buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam / (127.1) Par.?
tvanmantrabalayukto hi vindeta jayam eva ha // (127.2) Par.?
evam uktaḥ paraṃ sāntvaṃ mārjāreṇa sa mūṣakaḥ / (128.1) Par.?
uvāca paramārthajñaḥ ślakṣṇam ātmahitaṃ vacaḥ // (128.2) Par.?
yad bhavān āha tat sarvaṃ mayā te lomaśa śrutam / (129.1) Par.?
mamāpi tāvad bruvataḥ śṛṇu yat pratibhāti mām // (129.2) Par.?
veditavyāni mitrāṇi boddhavyāścāpi śatravaḥ / (130.1) Par.?
etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam // (130.2) Par.?
śatrurūpāśca suhṛdo mitrarūpāśca śatravaḥ / (131.1) Par.?
sāntvitāste na budhyante rāgalobhavaśaṃ gatāḥ // (131.2) Par.?
nāsti jātyā ripur nāma mitraṃ nāma na vidyate / (132.1) Par.?
sāmarthyayogājjāyante mitrāṇi ripavastathā // (132.2) Par.?
yo yasmiñ jīvati svārthaṃ paśyet tāvat sa jīvati / (133.1) Par.?
sa tasya tāvanmitraṃ syād yāvanna syād viparyayaḥ // (133.2) Par.?
nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam / (134.1) Par.?
arthayuktyā hi jāyante mitrāṇi ripavastathā // (134.2) Par.?
mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye / (135.1) Par.?
śatruśca mitratām eti svārtho hi balavattaraḥ // (135.2) Par.?
yo viśvasati mitreṣu na cāśvasati śatruṣu / (136.1) Par.?
arthayuktim avijñāya calitaṃ tasya jīvitam // (136.2) Par.?
arthayuktim avijñāya yaḥ śubhe kurute matim / (137.1) Par.?
mitre vā yadi vā śatrau tasyāpi calitā matiḥ // (137.2) Par.?
na viśvased aviśvaste viśvaste 'pi na viśvaset / (138.1) Par.?
viśvāsād bhayam utpannaṃ mūlānyapi nikṛntati // (138.2) Par.?
arthayuktyā hi dṛśyante pitā mātā sutāstathā / (139.1) Par.?
mātulā bhāgineyāśca tathā saṃbandhibāndhavāḥ // (139.2) Par.?
putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam / (140.1) Par.?
loko rakṣati cātmānaṃ paśya svārthasya sāratām // (140.2) Par.?
taṃ manye nikṛtiprajñaṃ yo mokṣaṃ pratyanantaram / (141.1) Par.?
kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam // (141.2) Par.?
asminnilaya eva tvaṃ nyagrodhād avatāritaḥ / (142.1) Par.?
pūrvaṃ niviṣṭam unmāthaṃ capalatvānna buddhavān // (142.2) Par.?
ātmanaścapalo nāsti kuto 'nyeṣāṃ bhaviṣyati / (143.1) Par.?
tasmāt sarvāṇi kāryāṇi capalo hantyasaṃśayam // (143.2) Par.?
bravīti madhuraṃ kaṃcit priyo me ha bhavān iti / (144.1) Par.?
tanmithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu // (144.2) Par.?
kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt / (145.1) Par.?
arthārthī jīvaloko 'yaṃ na kaścit kasyacit priyaḥ // (145.2) Par.?
sakhyaṃ sodarayor bhrātror daṃpatyor vā parasparam / (146.1) Par.?
kasyacinnābhijānāmi prītiṃ niṣkāraṇām iha // (146.2) Par.?
yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare / (147.1) Par.?
svabhāvataste prīyante netaraḥ prīyate janaḥ // (147.2) Par.?
priyo bhavati dānena priyavādena cāparaḥ / (148.1) Par.?
mantrahomajapair anyaḥ kāryārthaṃ prīyate janaḥ // (148.2) Par.?
utpanne kāraṇe prītir nāsti nau kāraṇāntare / (149.1) Par.?
pradhvaste kāraṇasthāne sā prītir vinivartate // (149.2) Par.?
kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ / (150.1) Par.?
anyatrābhyavahārārthāt tatrāpi ca budhā vayam // (150.2) Par.?
kālo hetuṃ vikurute svārthastam anuvartate / (151.1) Par.?
svārthaṃ prājño 'bhijānāti prājñaṃ loko 'nuvartate // (151.2) Par.?
na tvīdṛśaṃ tvayā vācyaṃ viduṣi svārthapaṇḍite / (152.1) Par.?
akāle 'viṣamasthasya svārthahetur ayaṃ tava // (152.2) Par.?
tasmānnāhaṃ cale svārthāt susthitaḥ saṃdhivigrahe / (153.1) Par.?
abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe // (153.2) Par.?
adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam / (154.1) Par.?
punaśca ripur adyaiva yuktīnāṃ paśya cāpalam // (154.2) Par.?
āsīt tāvat tu maitrī nau yāvaddhetur abhūt purā / (155.1) Par.?
sā gatā saha tenaiva kālayuktena hetunā // (155.2) Par.?
tvaṃ hi me 'tyantataḥ śatruḥ sāmarthyānmitratāṃ gataḥ / (156.1) Par.?
tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā // (156.2) Par.?
so 'ham evaṃ praṇītāni jñātvā śāstrāṇi tattvataḥ / (157.1) Par.?
praviśeyaṃ kathaṃ pāśaṃ tvatkṛtaṃ tad vadasva me // (157.2) Par.?
tvadvīryeṇa vimukto 'haṃ madvīryeṇa tathā bhavān / (158.1) Par.?
anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ // (158.2) Par.?
tvaṃ hi saumya kṛtārtho 'dya nirvṛttārthāstathā vayam / (159.1) Par.?
na te 'styanyanmayā kṛtyaṃ kiṃcid anyatra bhakṣaṇāt // (159.2) Par.?
aham annaṃ bhavān bhoktā durbalo 'haṃ bhavān balī / (160.1) Par.?
nāvayor vidyate saṃdhir niyukte viṣame bale // (160.2) Par.?
saṃmanye 'haṃ tava prajñāṃ yanmokṣāt pratyanantaram / (161.1) Par.?
bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam // (161.2) Par.?
bhakṣyārtham eva baddhastvaṃ sa muktaḥ prasṛtaḥ kṣudhā / (162.1) Par.?
śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām // (162.2) Par.?
jānāmi kṣudhitaṃ hi tvām āhārasamayaśca te / (163.1) Par.?
sa tvaṃ mām abhisaṃdhāya bhakṣyaṃ mṛgayase punaḥ // (163.2) Par.?
yaccāpi putradāraṃ svaṃ tat saṃnisṛjase mayi / (164.1) Par.?
śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam // (164.2) Par.?
tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye / (165.1) Par.?
kasmānmāṃ te na khādeyur hṛṣṭāḥ praṇayinastvayi // (165.2) Par.?
nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame / (166.1) Par.?
śivaṃ dhyāyasva me 'trasthaḥ sukṛtaṃ smaryate yadi // (166.2) Par.?
śatror annādyabhūtaḥ san kliṣṭasya kṣudhitasya ca / (167.1) Par.?
bhakṣyaṃ mṛgayamāṇasya kaḥ prājño viṣayaṃ vrajet // (167.2) Par.?
svasti te 'stu gamiṣyāmi dūrād api tavodvije / (168.1) Par.?
nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa // (168.2) Par.?
balavatsaṃnikarṣo hi na kadācit praśasyate / (169.1) Par.?
praśāntād api me prājña bhetavyaṃ balinaḥ sadā // (169.2) Par.?
yadi tvarthena me kāryaṃ brūhi kiṃ karavāṇi te / (170.1) Par.?
kāmaṃ sarvaṃ pradāsyāmi na tvātmānaṃ kadācana // (170.2) Par.?
ātmārthe saṃtatistyājyā rājyaṃ ratnaṃ dhanaṃ tathā / (171.1) Par.?
api sarvasvam utsṛjya rakṣed ātmānam ātmanā // (171.2) Par.?
aiśvaryadhanaratnānāṃ pratyamitre 'pi tiṣṭhatām / (172.1) Par.?
dṛṣṭā hi punar āvṛttir jīvatām iti naḥ śrutam // (172.2) Par.?
na tvātmanaḥ saṃpradānaṃ dhanaratnavad iṣyate / (173.1) Par.?
ātmā tu sarvato rakṣyo dārair api dhanair api // (173.2) Par.?
ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām / (174.1) Par.?
āpado nopapadyante puruṣāṇāṃ svadoṣajāḥ // (174.2) Par.?
śatrūn samyag vijānanti durbalā ye balīyasaḥ / (175.1) Par.?
teṣāṃ na cālyate buddhir ātmārthaṃ kṛtaniścayā // (175.2) Par.?
ityabhivyaktam evāsau palitenāvabhartsitaḥ / (176.1) Par.?
mārjāro vrīḍito bhūtvā mūṣakaṃ vākyam abravīt // (176.2) Par.?
saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ / (177.1) Par.?
uktavān arthatattvena mayā saṃbhinnadarśanaḥ // (177.2) Par.?
na tu mām anyathā sādho tvaṃ vijñātum ihārhasi / (178.1) Par.?
prāṇapradānajaṃ tvatto mama sauhṛdam āgatam // (178.2) Par.?
dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ / (179.1) Par.?
mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ // (179.2) Par.?
tanmām evaṃgate sādho na yāvayitum arhasi / (180.1) Par.?
tvayā hi yāvyamāno 'haṃ prāṇāñ jahyāṃ sabāndhavaḥ // (180.2) Par.?
dhik śabdo hi budhair dṛṣṭo madvidheṣu manasviṣu / (181.1) Par.?
maraṇaṃ dharmatattvajña na māṃ śaṅkitum arhasi // (181.2) Par.?
iti saṃstūyamāno hi mārjāreṇa sa mūṣakaḥ / (182.1) Par.?
manasā bhāvagambhīraṃ mārjāraṃ vākyam abravīt // (182.2) Par.?
sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase / (183.1) Par.?
saṃstavair vā dhanaughair vā nāhaṃ śakyaḥ punastvayā // (183.2) Par.?
na hyamitravaśaṃ yānti prājñā niṣkāraṇaṃ sakhe / (184.1) Par.?
asmin arthe ca gāthe dve nibodhośanasā kṛte // (184.2) Par.?
śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā / (185.1) Par.?
samāhitaścared yuktyā kṛtārthaśca na viśvaset // (185.2) Par.?
tasmāt sarvāsvavasthāsu rakṣejjīvitam ātmanaḥ / (186.1) Par.?
dravyāṇi saṃtatiścaiva sarvaṃ bhavati jīvataḥ // (186.2) Par.?
saṃkṣepo nītiśāstrāṇām aviśvāsaḥ paro mataḥ / (187.1) Par.?
nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ // (187.2) Par.?
vadhyante na hyaviśvastāḥ śatrubhir durbalā api / (188.1) Par.?
viśvastāstvāśu vadhyante balavanto 'pi durbalaiḥ // (188.2) Par.?
tvadvidhebhyo mayā hyātmā rakṣyo mārjāra sarvadā / (189.1) Par.?
rakṣa tvam api cātmānaṃ caṇḍālājjātikilbiṣāt // (189.2) Par.?
sa tasya bruvatastvevaṃ saṃtrāsājjātasādhvasaḥ / (190.1) Par.?
svabilaṃ hi javenāśu mārjāraḥ prayayau tataḥ // (190.2) Par.?
tataḥ śāstrārthatattvajño buddhisāmarthyam ātmanaḥ / (191.1) Par.?
viśrāvya palitaḥ prājño bilam anyajjagāma ha // (191.2) Par.?
evaṃ prajñāvatā buddhyā durbalena mahābalāḥ / (192.1) Par.?
ekena bahavo 'mitrāḥ palitenābhisaṃdhitāḥ // (192.2) Par.?
ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ / (193.1) Par.?
mūṣakaśca biḍālaśca muktāvanyonyasaṃśrayāt // (193.2) Par.?
ityeṣa kṣatradharmasya mayā mārgo 'nudarśitaḥ / (194.1) Par.?
vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu // (194.2) Par.?
anyonyakṛtavairau tu cakratuḥ prītim uttamām / (195.1) Par.?
anyonyam abhisaṃdhātum abhūccaiva tayor matiḥ // (195.2) Par.?
tatra prājño 'bhisaṃdhatte samyag buddhibalāśrayāt / (196.1) Par.?
abhisaṃdhīyate prājñaḥ pramādād api cābudhaiḥ // (196.2) Par.?
tasmād abhītavad bhīto viśvastavad aviśvasan / (197.1) Par.?
na hyapramattaścalati calito vā vinaśyati // (197.2) Par.?
kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ / (198.1) Par.?
kārya ityeva tattvajñāḥ prāhur nityaṃ yudhiṣṭhira // (198.2) Par.?
evaṃ matvā mahārāja śāstrārtham abhigamya ca / (199.1) Par.?
abhiyukto 'pramattaśca prāg bhayād bhītavaccaret // (199.2) Par.?
bhītavat saṃvidhiḥ kāryaḥ pratisaṃdhistathaiva ca / (200.1) Par.?
bhayād utpadyate buddhir apramattābhiyogajā // (200.2) Par.?
na bhayaṃ vidyate rājan bhītasyānāgate bhaye / (201.1) Par.?
abhītasya tu visrambhāt sumahajjāyate bhayam // (201.2) Par.?
na bhīrur iti cātyantaṃ mantro 'deyaḥ kathaṃcana / (202.1) Par.?
avijñānāddhi vijñāte gacched āspadadarśiṣu // (202.2) Par.?
tasmād abhītavad bhīto viśvastavad aviśvasan / (203.1) Par.?
kāryāṇāṃ gurutāṃ buddhvā nānṛtaṃ kiṃcid ācaret // (203.2) Par.?
evam etanmayā proktam itihāsaṃ yudhiṣṭhira / (204.1) Par.?
śrutvā tvaṃ suhṛdāṃ madhye yathāvat samupācara // (204.2) Par.?
upalabhya matiṃ cāgryām arimitrāntaraṃ tathā / (205.1) Par.?
saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi // (205.2) Par.?
śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā / (206.1) Par.?
samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset // (206.2) Par.?
aviruddhāṃ trivargeṇa nītim etāṃ yudhiṣṭhira / (207.1) Par.?
abhyuttiṣṭha śrutād asmād bhūyastvaṃ rañjayan prajāḥ // (207.2) Par.?
brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava / (208.1) Par.?
brāhmaṇā hi paraṃ śreyo divi ceha ca bhārata // (208.2) Par.?
ete dharmasya vettāraḥ kṛtajñāḥ satataṃ prabho / (209.1) Par.?
pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa // (209.2) Par.?
rājyaṃ śreyaḥ paraṃ rājan yaśaḥ kīrtiṃ ca lapsyase / (210.1) Par.?
kulasya saṃtatiṃ caiva yathānyāyaṃ yathākramam // (210.2) Par.?
dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam / (211.1) Par.?
tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale // (211.2) Par.?
Duration=0.6774570941925 secs.