Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, Peace and war, dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6132
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ukto mantro mahābāho na viśvāso 'sti śatruṣu / (1.2) Par.?
kathaṃ hi rājā varteta yadi sarvatra nāśvaset // (1.3) Par.?
viśvāsāddhi paraṃ rājño rājann utpadyate bhayam / (2.1) Par.?
kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva // (2.2) Par.?
etanme saṃśayaṃ chinddhi mano me sampramuhyati / (3.1) Par.?
aviśvāsakathām etām upaśrutya pitāmaha // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
śṛṇu kaunteya yo vṛtto brahmadattaniveśane / (4.2) Par.?
pūjanyā saha saṃvādo brahmadattasya pārthiva // (4.3) Par.?
kāmpilye brahmadattasya antaḥpuranivāsinī / (5.1) Par.?
pūjanī nāma śakunī dīrghakālaṃ sahoṣitā // (5.2) Par.?
rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ / (6.1) Par.?
sarvajñā sarvadharmajñā tiryagyonigatāpi sā // (6.2) Par.?
abhiprajātā sā tatra putram ekaṃ suvarcasam / (7.1) Par.?
samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata // (7.2) Par.?
samudratīraṃ gatvā sā tvājahāra phaladvayam / (8.1) Par.?
puṣṭyarthaṃ ca svaputrasya rājaputrasya caiva ha // (8.2) Par.?
phalam ekaṃ sutāyādād rājaputrāya cāparam / (9.1) Par.?
amṛtāsvādasadṛśaṃ balatejovivardhanam / (9.2) Par.?
tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt // (9.3) Par.?
dhātryā hastagataś cāpi tenākrīḍata pakṣiṇā / (10.1) Par.?
śūnye tu tam upādāya pakṣiṇaṃ samajātakam / (10.2) Par.?
hatvā tataḥ sa rājendra dhātryā hastam upāgamat // (10.3) Par.?
atha sā śakunī rājann āgamat phalahārikā / (11.1) Par.?
apaśyannihataṃ putraṃ tena bālena bhūtale // (11.2) Par.?
bāṣpapūrṇamukhī dīnā dṛṣṭvā sā tu hataṃ sutam / (12.1) Par.?
pūjanī duḥkhasaṃtaptā rudatī vākyam abravīt // (12.2) Par.?
kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam / (13.1) Par.?
kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca // (13.2) Par.?
kṣatriyeṣu na viśvāsaḥ kāryaḥ sarvopaghātiṣu / (14.1) Par.?
apakṛtyāpi satataṃ sāntvayanti nirarthakam // (14.2) Par.?
aham asya karomyadya sadṛśīṃ vairayātanām / (15.1) Par.?
kṛtaghnasya nṛśaṃsasya bhṛśaṃ viśvāsaghātinaḥ // (15.2) Par.?
sahasaṃjātavṛddhasya tathaiva sahabhojinaḥ / (16.1) Par.?
śaraṇāgatasya ca vadhastrividhaṃ hyasya kilbiṣam // (16.2) Par.?
ityuktvā caraṇābhyāṃ tu netre nṛpasutasya sā / (17.1) Par.?
bhittvā svasthā tata idaṃ pūjanī vākyam abravīt // (17.2) Par.?
icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati / (18.1) Par.?
kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham // (18.2) Par.?
pāpaṃ karma kṛtaṃ kiṃcinna tasmin yadi vidyate / (19.1) Par.?
nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu // (19.2) Par.?
brahmadatta uvāca / (20.1) Par.?
asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā / (20.2) Par.?
ubhayaṃ tat samībhūtaṃ vasa pūjani mā gamaḥ // (20.3) Par.?
pūjanyuvāca / (21.1) Par.?
sakṛt kṛtāparādhasya tatraiva parilambataḥ / (21.2) Par.?
na tad budhāḥ praśaṃsanti śreyastatrāpasarpaṇam // (21.3) Par.?
sāntve prayukte nṛpate kṛtavaire na viśvaset / (22.1) Par.?
kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati // (22.2) Par.?
anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati / (23.1) Par.?
putrapautre vinaṣṭe tu paralokaṃ nigacchati // (23.2) Par.?
sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ / (24.1) Par.?
ekāntato na viśvāsaḥ kāryo viśvāsaghātakaḥ // (24.2) Par.?
na viśvased aviśvaste viśvaste 'pi na viśvaset / (25.1) Par.?
kāmaṃ viśvāsayed anyān pareṣāṃ tu na viśvaset // (25.2) Par.?
mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ / (26.1) Par.?
bhrātā śatruḥ klinnapāṇir vayasya ātmā hyekaḥ sukhaduḥkhasya vettā // (26.2) Par.?
anyonyakṛtavairāṇāṃ na saṃdhir upapadyate / (27.1) Par.?
sa ca hetur atikrānto yadartham aham āvasam // (27.2) Par.?
pūjitasyārthamānābhyāṃ jantoḥ pūrvāpakāriṇaḥ / (28.1) Par.?
ceto bhavatyaviśvastaṃ pūrvaṃ trāsayate balāt // (28.2) Par.?
pūrvaṃ saṃmānanā yatra paścāccaiva vimānanā / (29.1) Par.?
jahyāt taṃ sattvavān vāsaṃ saṃmānitavimānitaḥ // (29.2) Par.?
uṣitāsmi tavāgāre dīrghakālam ahiṃsitā / (30.1) Par.?
tad idaṃ vairam utpannaṃ sukham āssva vrajāmyaham // (30.2) Par.?
brahmadatta uvāca / (31.1) Par.?
yatkṛte pratikuryād vai na sa tatrāparādhnuyāt / (31.2) Par.?
anṛṇastena bhavati vasa pūjani mā gamaḥ // (31.3) Par.?
pūjanyuvāca / (32.1) Par.?
na kṛtasya na kartuśca sakhyaṃ saṃdhīyate punaḥ / (32.2) Par.?
hṛdayaṃ tatra jānāti kartuścaiva kṛtasya ca // (32.3) Par.?
brahmadatta uvāca / (33.1) Par.?
kṛtasya caiva kartuśca sakhyaṃ saṃdhīyate punaḥ / (33.2) Par.?
vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ // (33.3) Par.?
pūjanyuvāca / (34.1) Par.?
nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset / (34.2) Par.?
viśvāsād badhyate bālastasmācchreyo hyadarśanam // (34.3) Par.?
tarasā ye na śakyante śastraiḥ suniśitair api / (35.1) Par.?
sāmnā te vinigṛhyante gajā iva kareṇubhiḥ // (35.2) Par.?
brahmadatta uvāca / (36.1) Par.?
saṃvāsājjāyate sneho jīvitāntakareṣvapi / (36.2) Par.?
anyonyasya ca viśvāsaḥ śvapacena śuno yathā // (36.3) Par.?
anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam / (37.1) Par.?
naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam // (37.2) Par.?
pūjanyuvāca / (38.1) Par.?
vairaṃ pañcasamutthānaṃ tacca budhyanti paṇḍitāḥ / (38.2) Par.?
strīkṛtaṃ vāstujaṃ vāgjaṃ sasapatnāparādhajam // (38.3) Par.?
tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ / (39.1) Par.?
prakāśaṃ vāprakāśaṃ vā buddhvā deśabalādikam // (39.2) Par.?
kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi / (40.1) Par.?
channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu // (40.2) Par.?
na vittena na pāruṣyair na sāntvena na ca śrutaiḥ / (41.1) Par.?
vairāgniḥ śāmyate rājann aurvāgnir iva sāgare // (41.2) Par.?
na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam / (42.1) Par.?
śāmyaty adagdhvā nṛpate vinā hyekatarakṣayāt // (42.2) Par.?
satkṛtasyārthamānābhyāṃ syāt tu pūrvāpakāriṇaḥ / (43.1) Par.?
naiva śāntir na viśvāsaḥ karma trāsayate balāt // (43.2) Par.?
naivāpakāre kasmiṃścid ahaṃ tvayi tathā bhavān / (44.1) Par.?
viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmyaham // (44.2) Par.?
brahmadatta uvāca / (45.1) Par.?
kālena kriyate kāryaṃ tathaiva vividhāḥ kriyāḥ / (45.2) Par.?
kālenaiva pravartante kaḥ kasyehāparādhyati // (45.3) Par.?
tulyaṃ cobhe pravartete maraṇaṃ janma caiva ha / (46.1) Par.?
kāryate caiva kālena tannimittaṃ hi jīvati // (46.2) Par.?
badhyante yugapat kecid ekaikasya na cāpare / (47.1) Par.?
kālo dahati bhūtāni samprāpyāgnir ivendhanam // (47.2) Par.?
nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe / (48.1) Par.?
kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām // (48.2) Par.?
evaṃ vaseha sasnehā yathākālam ahiṃsitā / (49.1) Par.?
yat kṛtaṃ tacca me kṣāntaṃ tvaṃ caiva kṣama pūjani // (49.2) Par.?
pūjanyuvāca / (50.1) Par.?
yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet / (50.2) Par.?
kasmāt tvapacitiṃ yānti bāndhavā bāndhave hate // (50.3) Par.?
kasmād devāsurāḥ pūrvam anyonyam abhijaghnire / (51.1) Par.?
yadi kālena niryāṇaṃ sukhaduḥkhe bhavābhavau // (51.2) Par.?
bhiṣajo bheṣajaṃ kartuṃ kasmād icchanti rogiṇe / (52.1) Par.?
yadi kālena pacyante bheṣajaiḥ kiṃ prayojanam // (52.2) Par.?
pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ / (53.1) Par.?
yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu // (53.2) Par.?
tava putro mamāpatyaṃ hatavān hiṃsito mayā / (54.1) Par.?
anantaraṃ tvayā cāhaṃ bandhanīyā mahīpate // (54.2) Par.?
ahaṃ hi putraśokena kṛtapāpā tavātmaje / (55.1) Par.?
tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu // (55.2) Par.?
bhakṣārthaṃ krīḍanārthaṃ vā narā vāñchanti pakṣiṇaḥ / (56.1) Par.?
tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ // (56.2) Par.?
vadhabandhabhayād eke mokṣatantram upāgatāḥ / (57.1) Par.?
maraṇotpātajaṃ duḥkham āhur dharmavido janāḥ // (57.2) Par.?
sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ / (58.1) Par.?
duḥkhād udvijate sarvaḥ sarvasya sukham īpsitam // (58.2) Par.?
duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ / (59.1) Par.?
duḥkhaṃ cāniṣṭasaṃvāso duḥkham iṣṭaviyogajam // (59.2) Par.?
vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā / (60.1) Par.?
duḥkhaṃ sukhena satataṃ janād viparivartate // (60.2) Par.?
na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ / (61.1) Par.?
yo duḥkhaṃ nābhijānāti sa jalpati mahājane // (61.2) Par.?
yastu śocati duḥkhārtaḥ sa kathaṃ vaktum utsahet / (62.1) Par.?
rasajñaḥ sarvaduḥkhasya yathātmani tathā pare // (62.2) Par.?
yat kṛtaṃ te mayā rājaṃstvayā ca mama yat kṛtam / (63.1) Par.?
na tad varṣaśataiḥ śakyaṃ vyapohitum ariṃdama // (63.2) Par.?
āvayoḥ kṛtam anyonyaṃ tatra saṃdhir na vidyate / (64.1) Par.?
smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati // (64.2) Par.?
vairam antikam āsajya yaḥ prītiṃ kartum icchati / (65.1) Par.?
mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate // (65.2) Par.?
niścitaścārthaśāstrajñair aviśvāsaḥ sukhodayaḥ / (66.1) Par.?
uśanāścātha gāthe dve prahrādāyābravīt purā // (66.2) Par.?
ye vairiṇaḥ śraddadhate satye satyetare 'pi vā / (67.1) Par.?
te śraddadhānā vadhyante madhu śuṣkatṛṇair yathā // (67.2) Par.?
na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt / (68.1) Par.?
ākhyātāraśca vidyante kule ced vidyate pumān // (68.2) Par.?
upaguhya hi vairāṇi sāntvayanti narādhipāḥ / (69.1) Par.?
athainaṃ pratipiṃṣanti pūrṇaṃ ghaṭam ivāśmani // (69.2) Par.?
sadā na viśvased rājan pāpaṃ kṛtveha kasyacit / (70.1) Par.?
apakṛtya pareṣāṃ hi viśvāsād duḥkham aśnute // (70.2) Par.?
brahmadatta uvāca / (71.1) Par.?
nāviśvāsāccinvate 'rthānnehante cāpi kiṃcana / (71.2) Par.?
bhayād ekatarānnityaṃ mṛtakalpā bhavanti ca // (71.3) Par.?
pūjanyuvāca / (72.1) Par.?
yasyeha vraṇinau pādau padbhyāṃ ca parisarpati / (72.2) Par.?
kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ // (72.3) Par.?
netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate / (73.1) Par.?
tasya vāyurujātyarthaṃ netrayor bhavati dhruvam // (73.2) Par.?
duṣṭaṃ panthānam āśritya yo mohād abhipadyate / (74.1) Par.?
ātmano balam ajñātvā tadantaṃ tasya jīvitam // (74.2) Par.?
yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ / (75.1) Par.?
hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ // (75.2) Par.?
yaśca tiktaṃ kaṣāyaṃ vāpyāsvādavidhuraṃ hitam / (76.1) Par.?
āhāraṃ kurute nityaṃ so 'mṛtatvāya kalpate // (76.2) Par.?
pathyaṃ bhuktvā naro lobhād yo 'nyad aśnāti bhojanam / (77.1) Par.?
pariṇāmam avijñāya tadantaṃ tasya jīvitam // (77.2) Par.?
daivaṃ puruṣakāraśca sthitāvanyonyasaṃśrayāt / (78.1) Par.?
udāttānāṃ karma tantraṃ daivaṃ klībā upāsate // (78.2) Par.?
karma cātmahitaṃ kāryaṃ tīkṣṇaṃ vā yadi vā mṛdu / (79.1) Par.?
grasyate 'karmaśīlastu sadānarthair akiṃcanaḥ // (79.2) Par.?
tasmāt saṃśayite 'pyarthe kārya eva parākramaḥ / (80.1) Par.?
sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ // (80.2) Par.?
vidyā śauryaṃ ca dākṣyaṃ ca balaṃ dhairyaṃ ca pañcamam / (81.1) Par.?
mitrāṇi sahajānyāhur vartayantīha yair budhāḥ // (81.2) Par.?
niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ / (82.1) Par.?
etānyupacitānyāhuḥ sarvatra labhate pumān // (82.2) Par.?
sarvatra ramate prājñaḥ sarvatra ca virocate / (83.1) Par.?
na vibhīṣayate kaṃcid bhīṣito na bibheti ca // (83.2) Par.?
nityaṃ buddhimato hyarthaḥ svalpako 'pi vivardhate / (84.1) Par.?
dākṣyeṇa kurute karma saṃyamāt pratitiṣṭhati // (84.2) Par.?
gṛhasnehāvabaddhānāṃ narāṇām alpamedhasām / (85.1) Par.?
kustrī khādati māṃsāni māghamā segavām iva // (85.2) Par.?
gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare / (86.1) Par.?
ityevam avasīdanti narā buddhiviparyaye // (86.2) Par.?
utpatet sarujād deśād vyādhidurbhikṣapīḍitāt / (87.1) Par.?
anyatra vastuṃ gacched vā vased vā nityamānitaḥ // (87.2) Par.?
tasmād anyatra yāsyāmi vastuṃ nāham ihotsahe / (88.1) Par.?
kṛtam etad anāhāryaṃ tava putreṇa pārthiva // (88.2) Par.?
kubhāryāṃ ca kuputraṃ ca kurājānaṃ kusauhṛdam / (89.1) Par.?
kusaṃbandhaṃ kudeśaṃ ca dūrataḥ parivarjayet // (89.2) Par.?
kumitre nāsti viśvāsaḥ kubhāryāyāṃ kuto ratiḥ / (90.1) Par.?
kurājye nirvṛtir nāsti kudeśe na prajīvyate // (90.2) Par.?
kumitre saṃgataṃ nāsti nityam asthirasauhṛde / (91.1) Par.?
avamānaḥ kusaṃbandhe bhavatyarthaviparyaye // (91.2) Par.?
sā bhāryā yā priyaṃ brūte sa putro yatra nirvṛtiḥ / (92.1) Par.?
tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate // (92.2) Par.?
yatra nāsti balātkāraḥ sa rājā tīvraśāsanaḥ / (93.1) Par.?
na caiva hyabhisaṃbandho daridraṃ yo bubhūṣati // (93.2) Par.?
bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ / (94.1) Par.?
etat sarvaṃ guṇavati dharmanetre mahīpatau // (94.2) Par.?
adharmajñasya vilayaṃ prajā gacchantyanigrahāt / (95.1) Par.?
rājā mūlaṃ trivargasya apramatto 'nupālayan // (95.2) Par.?
baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet / (96.1) Par.?
na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ // (96.2) Par.?
dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat / (97.1) Par.?
sa sarvalokād upalabhya pāpam adharmabuddhir nirayaṃ prayāti // (97.2) Par.?
dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā / (98.1) Par.?
sa sarvasukhakṛjjñeyaḥ prajā dharmeṇa pālayan // (98.2) Par.?
pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ / (99.1) Par.?
sapta rājño guṇān etānmanur āha prajāpatiḥ // (99.2) Par.?
pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ / (100.1) Par.?
tasminmithyāpraṇīte hi tiryag gacchati mānavaḥ // (100.2) Par.?
saṃbhāvayati māteva dīnam abhyavapadyate / (101.1) Par.?
dahatyagnir ivāniṣṭān yamayan bhavate yamaḥ // (101.2) Par.?
iṣṭeṣu visṛjatyarthān kubera iva kāmadaḥ / (102.1) Par.?
gurur dharmopadeśena goptā ca paripālanāt // (102.2) Par.?
yastu rañjayate rājā paurajānapadān guṇaiḥ / (103.1) Par.?
na tasya bhraśyate rājyaṃ guṇadharmānupālanāt // (103.2) Par.?
svayaṃ samupajānan hi paurajānapadakriyāḥ / (104.1) Par.?
sa sukhaṃ modate bhūpa iha loke paratra ca // (104.2) Par.?
nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ / (105.1) Par.?
anarthair vipralupyante sa gacchati parābhavam // (105.2) Par.?
prajā yasya vivardhante sarasīva mahotpalam / (106.1) Par.?
sa sarvayajñaphalabhāg rājā loke mahīyate // (106.2) Par.?
balinā vigraho rājanna kathaṃcit praśasyate / (107.1) Par.?
balinā vigṛhītasya kuto rājyaṃ kutaḥ sukham // (107.2) Par.?
bhīṣma uvāca / (108.1) Par.?
saivam uktvā śakunikā brahmadattaṃ narādhipam / (108.2) Par.?
rājānaṃ samanujñāpya jagāmāthepsitāṃ diśam // (108.3) Par.?
etat te brahmadattasya pūjanyā saha bhāṣitam / (109.1) Par.?
mayoktaṃ bharataśreṣṭha kim anyacchrotum icchasi // (109.2) Par.?
Duration=0.60169720649719 secs.