Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): eating, food, anna, āpaddharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6134
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
hīne paramake dharme sarvalokātilaṅghini / (1.2) Par.?
adharme dharmatāṃ nīte dharme cādharmatāṃ gate // (1.3) Par.?
maryādāsu prabhinnāsu kṣubhite dharmaniścaye / (2.1) Par.?
rājabhiḥ pīḍite loke corair vāpi viśāṃ pate // (2.2) Par.?
sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca / (3.1) Par.?
kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata // (3.2) Par.?
aviśvasteṣu sarveṣu nityabhīteṣu pārthiva / (4.1) Par.?
nikṛtyā hanyamāneṣu vañcayatsu parasparam // (4.2) Par.?
saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite / (5.1) Par.?
avarṣati ca parjanye mitho bhede samutthite // (5.2) Par.?
sarvasmin dasyusādbhūte pṛthivyām upajīvane / (6.1) Par.?
kena svid brāhmaṇo jīvejjaghanye kāla āgate // (6.2) Par.?
atityakṣuḥ putrapautrān anukrośānnarādhipa / (7.1) Par.?
katham āpatsu varteta tanme brūhi pitāmaha // (7.2) Par.?
kathaṃ ca rājā varteta loke kaluṣatāṃ gate / (8.1) Par.?
katham arthācca dharmācca na hīyeta paraṃtapa // (8.2) Par.?
bhīṣma uvāca / (9.1) Par.?
rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ / (9.2) Par.?
prajāsu vyādhayaścaiva maraṇaṃ ca bhayāni ca // (9.3) Par.?
kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha / (10.1) Par.?
rājamūlāni sarvāṇi mama nāstyatra saṃśayaḥ // (10.2) Par.?
tasmiṃstvabhyāgate kāle prajānāṃ doṣakārake / (11.1) Par.?
vijñānabalam āsthāya jīvitavyaṃ tadā bhavet // (11.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (12.1) Par.?
viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe // (12.2) Par.?
tretādvāparayoḥ saṃdhau purā daivavidhikramāt / (13.1) Par.?
anāvṛṣṭir abhūd ghorā rājan dvādaśavārṣikī // (13.2) Par.?
prajānām abhivṛddhānāṃ yugānte paryupasthite / (14.1) Par.?
tretānirmokṣasamaye dvāparapratipādane // (14.2) Par.?
na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ / (15.1) Par.?
jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ // (15.2) Par.?
nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ / (16.1) Par.?
nadyaḥ saṃkṣiptatoyaughāḥ kvacid antargatābhavan // (16.2) Par.?
sarāṃsi saritaścaiva kūpāḥ prasravaṇāni ca / (17.1) Par.?
hatatviṭkāny alakṣyanta nisargād daivakāritāt // (17.2) Par.?
upaśuṣkajalasthāyā vinivṛttasabhāprapā / (18.1) Par.?
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā // (18.2) Par.?
utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā / (19.1) Par.?
nivṛttapūgasamayā saṃpranaṣṭamahotsavā // (19.2) Par.?
asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā / (20.1) Par.?
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā // (20.2) Par.?
kvaciccoraiḥ kvacicchastraiḥ kvacid rājabhir āturaiḥ / (21.1) Par.?
parasparabhayāccaiva śūnyabhūyiṣṭhanirjanā // (21.2) Par.?
gatadaivatasaṃkalpā vṛddhabālavinākṛtā / (22.1) Par.?
go'jāvimahiṣair hīnā parasparaharāharā // (22.2) Par.?
hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā / (23.1) Par.?
śyāvabhūtanaraprāyā babhūva vasudhā tadā // (23.2) Par.?
tasmin pratibhaye kāle kṣīṇe dharme yudhiṣṭhira / (24.1) Par.?
babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam // (24.2) Par.?
ṛṣayo niyamāṃstyaktvā parityaktāgnidaivatāḥ / (25.1) Par.?
āśramān samparityajya paryadhāvann itastataḥ // (25.2) Par.?
viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ / (26.1) Par.?
kṣudhā parigato dhīmān samantāt paryadhāvata // (26.2) Par.?
sa kadācit paripatañ śvapacānāṃ niveśanam / (27.1) Par.?
hiṃsrāṇāṃ prāṇihantṝṇām āsasāda vane kvacit // (27.2) Par.?
vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam / (28.1) Par.?
varāhakharabhagnāsthikapālaghaṭasaṃkulam // (28.2) Par.?
mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam / (29.1) Par.?
sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham // (29.2) Par.?
ulūkapakṣadhvajibhir devatāyatanair vṛtam / (30.1) Par.?
lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam // (30.2) Par.?
tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ / (31.1) Par.?
āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ // (31.2) Par.?
na ca kvacid avindat sa bhikṣamāṇo 'pi kauśikaḥ / (32.1) Par.?
māṃsam annaṃ mūlaphalam anyad vā tatra kiṃcana // (32.2) Par.?
aho kṛcchraṃ mayā prāptam iti niścitya kauśikaḥ / (33.1) Par.?
papāta bhūmau daurbalyāt tasmiṃścaṇḍālapakkaṇe // (33.2) Par.?
cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet / (34.1) Par.?
kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama // (34.2) Par.?
sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ / (35.1) Par.?
caṇḍālasya gṛhe rājan sadyaḥ śastrahatasya ca // (35.2) Par.?
sa cintayāmāsa tadā steyaṃ kāryam ito mayā / (36.1) Par.?
na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe // (36.2) Par.?
āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ / (37.1) Par.?
paraṃ paraṃ bhavet pūrvam asteyam iti niścayaḥ // (37.2) Par.?
hīnād ādeyam ādau syāt samānāt tadanantaram / (38.1) Par.?
asaṃbhavād ādadīta viśiṣṭād api dhārmikāt // (38.2) Par.?
so 'ham antāvasānānāṃ haramāṇaḥ parigrahāt / (39.1) Par.?
na steyadoṣaṃ paśyāmi hariṣyāmyetad āmiṣam // (39.2) Par.?
etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ / (40.1) Par.?
tasmin deśe prasuṣvāpa patito yatra bhārata // (40.2) Par.?
sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe / (41.1) Par.?
śanair utthāya bhagavān praviveśa kuṭīmaṭham // (41.2) Par.?
sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ / (42.1) Par.?
paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ // (42.2) Par.?
kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe / (43.1) Par.?
jāgarmi nāvasupto 'smi hato 'sīti ca dāruṇaḥ // (43.2) Par.?
viśvāmitro 'ham ityeva sahasā tam uvāca saḥ / (44.1) Par.?
sahasābhyāgatabhayaḥ sodvegastena karmaṇā // (44.2) Par.?
caṇḍālastad vacaḥ śrutvā maharṣer bhāvitātmanaḥ / (45.1) Par.?
śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ // (45.2) Par.?
sa visṛjyāśru netrābhyāṃ bahumānāt kṛtāñjaliḥ / (46.1) Par.?
uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam // (46.2) Par.?
viśvāmitrastu mātaṅgam uvāca parisāntvayan / (47.1) Par.?
kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm // (47.2) Par.?
avasīdanti me prāṇāḥ smṛtir me naśyati kṣudhā / (48.1) Par.?
svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm // (48.2) Par.?
aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye / (49.1) Par.?
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm // (49.2) Par.?
tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ / (50.1) Par.?
kṣud dharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm // (50.2) Par.?
agnir mukhaṃ purodhāśca devānāṃ śucipād vibhuḥ / (51.1) Par.?
yathā sa sarvabhug brahmā tathā māṃ viddhi dharmataḥ // (51.2) Par.?
tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ / (52.1) Par.?
śrutvā tathā samātiṣṭha yathā dharmānna hīyase // (52.2) Par.?
mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ / (53.1) Par.?
tasyāpyadhama uddeśaḥ śarīrasyorujāghanī // (53.2) Par.?
nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam / (54.1) Par.?
caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ // (54.2) Par.?
sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe / (55.1) Par.?
na māṃsalobhāt tapaso nāśaste syānmahāmune // (55.2) Par.?
jānato 'vihito mārgo na kāryo dharmasaṃkaraḥ / (56.1) Par.?
mā sma dharmaṃ parityākṣīstvaṃ hi dharmavid uttamaḥ // (56.2) Par.?
viśvāmitrastato rājann ityukto bharatarṣabha / (57.1) Par.?
kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ // (57.2) Par.?
nirāhārasya sumahānmama kālo 'bhidhāvataḥ / (58.1) Par.?
na vidyate 'bhyupāyaśca kaścinme prāṇadhāraṇe // (58.2) Par.?
yena tena viśeṣeṇa karmaṇā yena kenacit / (59.1) Par.?
abhyujjīvet sīdamānaḥ samartho dharmam ācaret // (59.2) Par.?
aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānām athāgnikaḥ / (60.1) Par.?
brahmavahnir mama balaṃ bhakṣyāmi samayaṃ kṣudhā // (60.2) Par.?
yathā yathā vai jīveddhi tat kartavyam apīḍayā / (61.1) Par.?
jīvitaṃ maraṇācchreyo jīvan dharmam avāpnuyāt // (61.2) Par.?
so 'haṃ jīvitam ākāṅkṣann abhakṣasyāpi bhakṣaṇam / (62.1) Par.?
vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām // (62.2) Par.?
jīvan dharmaṃ cariṣyāmi praṇotsyāmyaśubhāni ca / (63.1) Par.?
tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ // (63.2) Par.?
śvapaca uvāca / (64.1) Par.?
naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim / (64.2) Par.?
bhikṣām anyāṃ bhikṣa mā te mano 'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām // (64.3) Par.?
viśvāmitra uvāca / (65.1) Par.?
na durbhikṣe sulabhaṃ māṃsam anyacchvapāka nānnaṃ na ca me 'sti vittam / (65.2) Par.?
kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye // (65.3) Par.?
śvapaca uvāca / (66.1) Par.?
pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija / (66.2) Par.?
yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ // (66.3) Par.?
viśvāmitra uvāca / (67.1) Par.?
agastyenāsuro jagdho vātāpiḥ kṣudhitena vai / (67.2) Par.?
aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm // (67.3) Par.?
śvapaca uvāca / (68.1) Par.?
bhikṣām anyām āhareti na caitat kartum arhasi / (68.2) Par.?
na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm // (68.3) Par.?
viśvāmitra uvāca / (69.1) Par.?
śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye / (69.2) Par.?
parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm // (69.3) Par.?
śvapaca uvāca / (70.1) Par.?
asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ / (70.2) Par.?
nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ // (70.3) Par.?
viśvāmitra uvāca / (71.1) Par.?
na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi / (71.2) Par.?
samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī // (71.3) Par.?
śvapaca uvāca / (72.1) Par.?
yad brāhmaṇārthe kṛtam arthitena tenarṣiṇā tacca bhakṣyādhikāram / (72.2) Par.?
sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ // (72.3) Par.?
viśvāmitra uvāca / (73.1) Par.?
mitraṃ ca me brāhmaṇaścāyam ātmā priyaśca me pūjyatamaśca loke / (73.2) Par.?
taṃ bhartukāmo 'ham imāṃ hariṣye nṛśaṃsānām īdṛśānāṃ na bibhye // (73.3) Par.?
śvapaca uvāca / (74.1) Par.?
kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra / (74.2) Par.?
sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai // (74.3) Par.?
viśvāmitra uvāca / (75.1) Par.?
sthāne tāvat saṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ / (75.2) Par.?
ahaṃ punar varta ityāśayātmā mūlaṃ rakṣan bhakṣayiṣyāmyabhakṣyam // (75.3) Par.?
buddhyātmake vyastam astīti tuṣṭo mohād ekatvaṃ yathā carma cakṣuḥ / (76.1) Par.?
yadyapyenaḥ saṃśayād ācarāmi nāhaṃ bhaviṣyāmi yathā tvam eva // (76.2) Par.?
śvapaca uvāca / (77.1) Par.?
patanīyam idaṃ duḥkham iti me vartate matiḥ / (77.2) Par.?
duṣkṛtī brāhmaṇaṃ santaṃ yastvām aham upālabhe // (77.3) Par.?
viśvāmitra uvāca / (78.1) Par.?
pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi / (78.2) Par.?
na te 'dhikāro dharme 'sti mā bhūr ātmapraśaṃsakaḥ // (78.3) Par.?
śvapaca uvāca / (79.1) Par.?
suhṛd bhūtvānuśāsmi tvā kṛpā hi tvayi me dvija / (79.2) Par.?
tad evaṃ śreya ādhatsva mā lobhācchvānam ādithāḥ // (79.3) Par.?
viśvāmitra uvāca / (80.1) Par.?
suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara / (80.2) Par.?
jāne 'haṃ dharmato ''tmānaṃ śvānīm utsṛja jāghanīm // (80.3) Par.?
śvapaca uvāca / (81.1) Par.?
naivotsahe bhavate dātum etāṃ nopekṣituṃ hriyamāṇaṃ svam annam / (81.2) Par.?
ubhau syāvaḥ svamalenāvaliptau dātāhaṃ ca tvaṃ ca vipra pratīcchan // (81.3) Par.?
viśvāmitra uvāca / (82.1) Par.?
adyāham etad vṛjinaṃ karma kṛtvā jīvaṃścariṣyāmi mahāpavitram / (82.2) Par.?
prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi // (82.3) Par.?
śvapaca uvāca / (83.1) Par.?
ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam / (83.2) Par.?
yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam // (83.3) Par.?
viśvāmitra uvāca / (84.1) Par.?
upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ / (84.2) Par.?
yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tad garīyaḥ // (84.3) Par.?
śvapaca uvāca / (85.1) Par.?
yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ / (85.2) Par.?
tasmād abhakṣye bhakṣaṇād vā dvijendra doṣaṃ na paśyāmi yathedam āttha // (85.3) Par.?
viśvāmitra uvāca / (86.1) Par.?
na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ / (86.2) Par.?
anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti // (86.3) Par.?
śvapaca uvāca / (87.1) Par.?
asthānato hīnataḥ kutsitād vā taṃ vidvāṃsaṃ bādhate sādhuvṛttam / (87.2) Par.?
sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva // (87.3) Par.?
bhīṣma uvāca / (88.1) Par.?
evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā / (88.2) Par.?
viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm // (88.3) Par.?
tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ / (89.1) Par.?
sadārastām upākṛtya vane yāto mahāmuniḥ // (89.2) Par.?
etasmin eva kāle tu pravavarṣātha vāsavaḥ / (90.1) Par.?
saṃjīvayan prajāḥ sarvā janayāmāsa cauṣadhīḥ // (90.2) Par.?
viśvāmitro 'pi bhagavāṃstapasā dagdhakilbiṣaḥ / (91.1) Par.?
kālena mahatā siddhim avāpa paramādbhutām // (91.2) Par.?
evaṃ vidvān adīnātmā vyasanastho jijīviṣuḥ / (92.1) Par.?
sarvopāyair upāyajño dīnam ātmānam uddharet // (92.2) Par.?
etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet / (93.1) Par.?
jīvan puṇyam avāpnoti naro bhadrāṇi paśyati // (93.2) Par.?
tasmāt kaunteya viduṣā dharmādharmaviniścaye / (94.1) Par.?
buddhim āsthāya loke 'smin vartitavyaṃ yatātmanā // (94.2) Par.?
Duration=0.47192406654358 secs.