Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): King, rājanīti, dharma
Show parallels Show headlines
Use dependency labeler
Chapter id: 6135
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yad idaṃ ghoram uddiṣṭam aśraddheyam ivānṛtam / (1.2) Par.?
asti svid dasyumaryādā yām ahaṃ parivarjaye // (1.3) Par.?
saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ / (2.1) Par.?
udyamaṃ nādhigacchāmi kutaścit paricintayan // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
naitacchuddhāgamād eva tava dharmānuśāsanam / (3.2) Par.?
prajñāsamavatāro 'yaṃ kavibhiḥ saṃbhṛtaṃ madhu // (3.3) Par.?
bahvyaḥ pratividhātavyāḥ prajñā rājñā tatastataḥ / (4.1) Par.?
naikaśākhena dharmeṇa yātraiṣā sampravartate // (4.2) Par.?
buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā / (5.1) Par.?
jayo bhavati kauravya tadā tad viddhi me vacaḥ // (5.2) Par.?
buddhiśreṣṭhā hi rājāno jayanti vijayaiṣiṇaḥ / (6.1) Par.?
dharmaḥ pratividhātavyo buddhyā rājñā tatastataḥ // (6.2) Par.?
naikaśākhena dharmeṇa rājñāṃ dharmo vidhīyate / (7.1) Par.?
durbalasya kutaḥ prajñā purastād anudāhṛtā // (7.2) Par.?
advaidhajñaḥ pathi dvaidhe saṃśayaṃ prāptum arhati / (8.1) Par.?
buddhidvaidhaṃ veditavyaṃ purastād eva bhārata // (8.2) Par.?
pārśvataḥkaraṇaṃ prajñā viṣūcī tvāpagā iva / (9.1) Par.?
janastūccāritaṃ dharmaṃ vijānātyanyathānyathā // (9.2) Par.?
samyag vijñāninaḥ kecinmithyāvijñānino 'pare / (10.1) Par.?
tad vai yathātathaṃ buddhvā jñānam ādadate satām // (10.2) Par.?
parimuṣṇanti śāstrāṇi dharmasya paripanthinaḥ / (11.1) Par.?
vaiṣamyam arthavidyānāṃ nairarthyāt khyāpayanti te // (11.2) Par.?
ājijīviṣavo vidyāṃ yaśaskāmāḥ samantataḥ / (12.1) Par.?
te sarve narapāpiṣṭhā dharmasya paripanthinaḥ // (12.2) Par.?
apakvamatayo mandā na jānanti yathātatham / (13.1) Par.?
sadā hyaśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ // (13.2) Par.?
parimuṣṇanti śāstrāṇi śāstradoṣānudarśinaḥ / (14.1) Par.?
vijñānam atha vidyānāṃ na samyag iti vartate // (14.2) Par.?
nindayā paravidyānāṃ svāṃ vidyāṃ khyāpayanti ye / (15.1) Par.?
vāgastrā vākchurīmattvā dugdhavidyāphalā iva / (15.2) Par.?
tān vidyāvaṇijo viddhi rākṣasān iva bhārata // (15.3) Par.?
vyājena kṛtsno vidito dharmaste parihāsyate / (16.1) Par.?
na dharmavacanaṃ vācā na buddhyā ceti naḥ śrutam // (16.2) Par.?
iti bārhaspataṃ jñānaṃ provāca maghavā svayam / (17.1) Par.?
na tveva vacanaṃ kiṃcid animittād ihocyate // (17.2) Par.?
svavinītena śāstreṇa vyavasyanti tathāpare / (18.1) Par.?
lokayātrām ihaike tu dharmam āhur manīṣiṇaḥ // (18.2) Par.?
samuddiṣṭaṃ satāṃ dharmaṃ svayam ūhenna paṇḍitaḥ / (19.1) Par.?
amarṣācchāstrasaṃmohād avijñānācca bhārata // (19.2) Par.?
śāstraṃ prājñasya vadataḥ samūhe yātyadarśanam / (20.1) Par.?
āgatāgamayā buddhyā vacanena praśasyate // (20.2) Par.?
ajñānājjñānahetutvād vacanaṃ sādhu manyate / (21.1) Par.?
anapāhatam evedaṃ nedaṃ śāstram apārthakam // (21.2) Par.?
daiteyān uśanāḥ prāha saṃśayacchedane purā / (22.1) Par.?
jñānam avyapadeśyaṃ hi yathā nāsti tathaiva tat // (22.2) Par.?
tena tvaṃ chinnamūlena kaṃ toṣayitum arhasi / (23.1) Par.?
atathyavihitaṃ yo vā nedaṃ vākyam upāśnuyāt // (23.2) Par.?
ugrāyaiva hi sṛṣṭo 'si karmaṇe na tvavekṣase / (24.1) Par.?
aṅgemām anvavekṣasva rājanītiṃ bubhūṣitum / (24.2) Par.?
yayā pramucyate tvanyo yadarthaṃ ca pramodate // (24.3) Par.?
ajo 'śvaḥ kṣatram ityetat sadṛśaṃ brahmaṇā kṛtam / (25.1) Par.?
tasmānnatīkṣṇabhūtānāṃ yātrā kācit prasidhyati // (25.2) Par.?
yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ / (26.1) Par.?
eṣaiva khalu maryādā yām ayaṃ parivarjayet // (26.2) Par.?
tasmāt tīkṣṇaḥ prajā rājā svadharme sthāpayed uta / (27.1) Par.?
anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva // (27.2) Par.?
yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva / (28.1) Par.?
viharanti parasvāni sa vai kṣatriyapāṃsanaḥ // (28.2) Par.?
kulīnān sacivān kṛtvā vedavidyāsamanvitān / (29.1) Par.?
praśādhi pṛthivīṃ rājan prajā dharmeṇa pālayan // (29.2) Par.?
vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ / (30.1) Par.?
ubhayasyāviśeṣajñastad vai kṣatraṃ napuṃsakam // (30.2) Par.?
naivograṃ naiva cānugraṃ dharmeṇeha praśasyate / (31.1) Par.?
ubhayaṃ na vyatikrāmed ugro bhūtvā mṛdur bhava // (31.2) Par.?
kaṣṭaḥ kṣatriyadharmo 'yaṃ sauhṛdaṃ tvayi yat sthitam / (32.1) Par.?
ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai // (32.2) Par.?
aśiṣṭanigraho nityaṃ śiṣṭasya paripālanam / (33.1) Par.?
iti śakro 'bravīd dhīmān āpatsu bharatarṣabha // (33.2) Par.?
yudhiṣṭhira uvāca / (34.1) Par.?
asti svid dasyumaryādā yām anyo nātilaṅghayet / (34.2) Par.?
pṛcchāmi tvāṃ satāṃ śreṣṭha tanme brūhi pitāmaha // (34.3) Par.?
bhīṣma uvāca / (35.1) Par.?
brāhmaṇān eva seveta vidyāvṛddhāṃstapasvinaḥ / (35.2) Par.?
śrutacāritravṛttāḍhyān pavitraṃ hyetad uttamam // (35.3) Par.?
yā devatāsu vṛttiste sāstu vipreṣu sarvadā / (36.1) Par.?
kruddhair hi vipraiḥ karmāṇi kṛtāni bahudhā nṛpa // (36.2) Par.?
teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ / (37.1) Par.?
prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam // (37.2) Par.?
Duration=0.3866810798645 secs.