Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Hospitality, atithi, guests, ātithya, dharma, fable

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6137
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ / (1.2) Par.?
dīrghakāloṣito rājaṃstatra citratanūruhaḥ // (1.3) Par.?
tasya kālyaṃ gatā bhāryā carituṃ nābhyavartata / (2.1) Par.?
prāptāṃ ca rajanīṃ dṛṣṭvā sa pakṣī paryatapyata // (2.2) Par.?
vātavarṣaṃ mahaccāsīnna cāgacchati me priyā / (3.1) Par.?
kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate // (3.2) Par.?
api svasti bhavet tasyāḥ priyāyā mama kānane / (4.1) Par.?
tayā virahitaṃ hīdaṃ śūnyam adya gṛhaṃ mama // (4.2) Par.?
yadi sā raktanetrāntā citrāṅgī madhurasvarā / (5.1) Par.?
adya nābhyeti me kāntā na kāryaṃ jīvitena me // (5.2) Par.?
patidharmaratā sādhvī prāṇebhyo 'pi garīyasī / (6.1) Par.?
sā hi śrāntaṃ kṣudhārtaṃ ca jānīte māṃ tapasvinī // (6.2) Par.?
anuraktā hitā caiva snigdhā caiva pativratā / (7.1) Par.?
yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi // (7.2) Par.?
bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate / (8.1) Par.?
asahāyasya loke 'smiṃl lokayātrāsahāyinī // (8.2) Par.?
tathā rogābhibhūtasya nityaṃ kṛcchragatasya ca / (9.1) Par.?
nāsti bhāryāsamaṃ kiṃcinnarasyārtasya bheṣajam // (9.2) Par.?
nāsti bhāryāsamo bandhur nāsti bhāryāsamā gatiḥ / (10.1) Par.?
nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ // (10.2) Par.?
evaṃ vilapatastasya dvijasyārtasya tatra vai / (11.1) Par.?
gṛhītā śakunaghnena bhāryā śuśrāva bhāratīm // (11.2) Par.?
na sā strītyabhibhāṣā syād yasyā bhartā na tuṣyati / (12.1) Par.?
agnisākṣikam apyetad bhartā hi śaraṇaṃ striyaḥ // (12.2) Par.?
iti saṃcintya duḥkhārtā bhartāraṃ duḥkhitaṃ tadā / (13.1) Par.?
kapotī lubdhakenātha yattā vacanam abravīt // (13.2) Par.?
hanta vakṣyāmi te śreyaḥ śrutvā ca kuru tat tathā / (14.1) Par.?
śaraṇāgatasaṃtrātā bhava kānta viśeṣataḥ // (14.2) Par.?
eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ / (15.1) Par.?
śītārtaśca kṣudhārtaśca pūjām asmai prayojaya // (15.2) Par.?
yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram / (16.1) Par.?
śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam // (16.2) Par.?
yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ / (17.1) Par.?
sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum // (17.2) Par.?
yastu dharmaṃ yathāśakti gṛhastho hyanuvartate / (18.1) Par.?
sa pretya labhate lokān akṣayān iti śuśruma // (18.2) Par.?
sa tvaṃ saṃtānavān adya putravān api ca dvija / (19.1) Par.?
tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai / (19.2) Par.?
pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā // (19.3) Par.?
iti sā śakunī vākyaṃ kṣārakasthā tapasvinī / (20.1) Par.?
atiduḥkhānvitā procya bhartāraṃ samudaikṣata // (20.2) Par.?
sa patnyā vacanaṃ śrutvā dharmayuktisamanvitam / (21.1) Par.?
harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ // (21.2) Par.?
taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā / (22.1) Par.?
pūjayāmāsa yatnena sa pakṣī pakṣijīvinam // (22.2) Par.?
uvāca ca svāgataṃ te brūhi kiṃ karavāṇyaham / (23.1) Par.?
saṃtāpaśca na kartavyaḥ svagṛhe vartate bhavān // (23.2) Par.?
tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi / (24.1) Par.?
praṇayena bravīmi tvāṃ tvaṃ hi naḥ śaraṇāgataḥ // (24.2) Par.?
śaraṇāgatasya kartavyam ātithyam iha yatnataḥ / (25.1) Par.?
pañcayajñapravṛttena gṛhasthena viśeṣataḥ // (25.2) Par.?
pañcayajñāṃstu yo mohānna karoti gṛhāśramī / (26.1) Par.?
tasya nāyaṃ na ca paro loko bhavati dharmataḥ // (26.2) Par.?
tad brūhi tvaṃ suvisrabdho yat tvaṃ vācā vadiṣyasi / (27.1) Par.?
tat kariṣyāmyahaṃ sarvaṃ mā tvaṃ śoke manaḥ kṛthāḥ // (27.2) Par.?
tasya tad vacanaṃ śrutvā śakuner lubdhako 'bravīt / (28.1) Par.?
bādhate khalu mā śītaṃ himatrāṇaṃ vidhīyatām // (28.2) Par.?
evam uktastataḥ pakṣī parṇānyāstīrya bhūtale / (29.1) Par.?
yathāśuṣkāṇi yatnena jvalanārthaṃ drutaṃ yayau // (29.2) Par.?
sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat / (30.1) Par.?
tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat // (30.2) Par.?
susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam / (31.1) Par.?
pratāpaya suvisrabdhaṃ svagātrāṇyakutobhayaḥ // (31.2) Par.?
sa tathoktastathetyuktvā lubdho gātrāṇyatāpayat / (32.1) Par.?
agnipratyāgataprāṇastataḥ prāha vihaṃgamam // (32.2) Par.?
dattam āhāram icchāmi tvayā kṣud bādhate hi mām / (33.1) Par.?
tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ // (33.2) Par.?
na me 'sti vibhavo yena nāśayāmi tava kṣudhām / (34.1) Par.?
utpannena hi jīvāmo vayaṃ nityaṃ vanaukasaḥ // (34.2) Par.?
saṃcayo nāsti cāsmākaṃ munīnām iva kānane / (35.1) Par.?
ityuktvā sa tadā tatra vivarṇavadano 'bhavat // (35.2) Par.?
kathaṃ nu khalu kartavyam iti cintāparaḥ sadā / (36.1) Par.?
babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ // (36.2) Par.?
muhūrtāl labdhasaṃjñastu sa pakṣī pakṣighātakam / (37.1) Par.?
uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya // (37.2) Par.?
ityuktvā śuṣkaparṇaiḥ sa saṃprajvālya hutāśanam / (38.1) Par.?
harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt // (38.2) Par.?
devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām / (39.1) Par.?
śrutapūrvo mayā dharmo mahān atithipūjane // (39.2) Par.?
kuruṣvānugrahaṃ me 'dya satyam etad bravīmi te / (40.1) Par.?
niścitā khalu me buddhir atithipratipūjane // (40.2) Par.?
tataḥ satyapratijño vai sa pakṣī prahasann iva / (41.1) Par.?
tam agniṃ triḥ parikramya praviveśa mahīpate // (41.2) Par.?
agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam / (42.1) Par.?
cintayāmāsa manasā kim idaṃ nu kṛtaṃ mayā // (42.2) Par.?
aho mama nṛśaṃsasya garhitasya svakarmaṇā / (43.1) Par.?
adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ // (43.2) Par.?
evaṃ bahuvidhaṃ bhūri vilalāpa sa lubdhakaḥ / (44.1) Par.?
garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam // (44.2) Par.?
Duration=0.26322603225708 secs.